Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ete vargā doṣadūṣyādyapekṣya kalkakkāthasnehalehādiyuktāḥ||47||
pāne nasye'nvāsane'ntarbahirvā lepābhyaṅgairghnanti rogān sukṛcchrān||47||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne śodhanādigaṇasaṅgraho nāma pañcadaśo'dhyāyaḥ||15||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ete vargāḥ sarvakalpayogyāścetyāha-ete vargā iti| doṣādyapekṣayā kalkādīnāmanyatamena kalpena, pānādīnāmanyatamenāntaḥprayogeṇa, lepādīnāmanyatamena bahiḥprayogeṇa , duḥsādhyānapi rogān ndhanti| athāgryasaṅgrahaḥsaṅgrahe (sū. a. 13) - "5

śreṣṭhamudakamāśvāsanastambhanakledanānām|

1| vāyuḥ prāṇasaṃjñāpradānahetūnām| 2|

agnirāmastambhaśīraśūlodveṣṭakampapraśamanānām|

3| snānaṃ surā ca śramaharāṇām| 4|

kṣīraṃ jīvanīyānām| 5|

māṃsaṃ bṛṃhaṇīyānām| 6| [irṣaśca ] prīṇanānām| 7|

lavaṇamannadravyarucikarāṇām| 8| tindukamanannadravyarucikarāṇām| 9|

amlaṃ hṛdyānām| 10| kukkuṭo balyānām| 11| tailaṃ vātaśleṣmapraśamanānām| 12| sarpirvātapirrapraśamanānām| 13| madhu śleṣmapittapraśamanānām| 14| svedo mārdavakarāṇām| 15| vyāyāmaḥ stairyakarāṇām| 16| kṣāraḥ puṃstvopadhātinām| 17| āmaṃ kapitthamakaṇṭhyānām| 18| āvikaṃ sarpirahṛdyānām| 19| māhiṣaṃ kṣīraṃ svanpajananānām| 20| mandakaṃ dadhi abhiṣyandakarāṇām| 21| ikṣurnūtrajananānām| 22|

yavāḥ purīṣajananānām| 23| jāmbavaṃ vātajananānām| 24| kulatthā amlapittajananānām| 25|

māṣāḥ śaṣkulyo'vikṣīraṃ ca śleṣmapittajananānām| 26| durālabhā pittaśleṣmopasamanānām| 27|

upavāso jvaraharāṇām| 28| vṛṣo raktapittapraśamanānām| 29| kaṇṭakārikā kāsandhānām| 30 lākṣā sadyaḥkṣatandhānām| 31 nāgabalābhyāsaḥ kṣayakṣatandhānām| 32 puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlārucihārāṇām||

33| ajāpayaḥ śoṣandhastanyakararaktasaṅgrahaṇapraśamanānām|| 34|

mṛdbhṛṣṭaloṣṭaprasādaścacharditṛṣṇātiyogapraśamanānām|

35| aruṣkaraścitrakamūlaṃ ca śuṣkārśaḥ praśamanānām| 36|

kuṭajo raktārśaḥpraśamanānām| 37| lājāścchardindhānām| 37| yāvaśūkaḥ straṃsanīyapācanīyārśondhānām| 39|

takrābhyāso'rśaḥśvayathugrahaṇīdośadhṛtavyāpatpraśamanānām|

40| kravyānmāṃsābhyāso'rśaḥ śoṣagrahanīdoṣandhānām| 41|

mustaṃ saṅgrahaṇīyadīpanīyapācanīyānām|

42| ativiṣā

pācanīyasaṅgrahaṇīyasarvadoṣaharāṇām| bilvaṃ śoṇitapittātivegapraśamanīyānām| 45|

udīcyaṃ nirvāpaṇadīpanīyacchardyatīsāraharāṇām|

46| kaṭvaṅgaṃ saṅgrahaṇīyadīpanīyānām| 47| kuṭajatvak śleṣmapittraktasaṅgrahaṇīyopaśoṣaṇīyānām|

48| utpalakumudakiñjalko'nantā ca saṅgrahaṇiyaraktapittapraśamanānām| 49|

kāśmaryaphalaṃ raktasaṅgrahaṇīyaraktapittapraśamanānām| 50|

pṛsniparṇī raktasaṅgrahaṇīyadīpanīyapācanīyavātaharavṛṣyāṇām|

51| śāliparṇī vṛṣyasarvadoṣaharāṇām| 52| balā saṅgrahaṇīyabalyavātaharāṇām| 53| pippalīmūlaṃ dīpanīyānāhaharāṇām| 54| vitrakamūlaṃ dīpanīyagudaśophaśūlaharāṇām|| 55||
yokṣurako mūtrakṛcchrānilaharāṇām|56|

haridrā pramehaharāṇām| 57|

raktāvaseko vidradhivīsarpapiṭikāgaṇḍamālāmayaharāṇām|

58| eraṇḍatailāmyāso vardhmagulmaśūlaharāṇām|

59| laśuno gulmānilaharāṇām| 60| hiṅguniryāsaścachedanīyadīpanīyānulomikavarakaphapraśamanīyānām|

61| amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmahaṇām|

62| udrīkṣīramudaraśvayathundhānām| 63| ayorajaḥ pāṇḍurogandhānām| 64| khadiraḥ kuṣṭhandhānām| 65| viḍaṅga kṛminvānām| 66| rasnā vātaharāṇām|

67| eraṇḍamūlaṃ vṛṣyavātaharāṇām| 68| guggulirmedonilaharāṇām| 69| amṛtā saṅgrahaṇīyadīpanīyavātaśleṣmaśoṇitavibandhapraśamanānām|

70| madanaphalaṃ

vamanāsthāpanānuvāsanipayoginām| 71| trivṛtsukhavirecanānām| 72 caturaṅgulo mṛduvirecanānām| 73|

snukpayastīkṣṇavirecanānām| 74| pratyakpuṣpī śirovirecanānām| 75| triphalā timirandhānām| 76|

triphalāmiggulurvraṇyānām| 77| śirīṣo viṣandhānām| 78| āmalakaṃ vayaḥ sthāpanānām| 79| harītakī paththānām| 80|

ñīravūtāmyāso rasāyanānām| 81| samadhṛtasaktuprāśāmyāso vṛṣyodāvartaharāṇām| 82|

saṅkalpo nakraretaśca vṛṣyāṇām| 83| daurmanasyamavṛṣyāṇām| 84 tailagaṇḍūṣāmyāso dantabalarucikarāṇām|

85| candanodumbaraṃ

dāhanirvāpaṇālepanānām| 86| rāsnāduruṇī śītāpanayanapralepanānām| 87| lāmajjakośīre dāhatvagdoṣasvaṃdāpanayanapralepanānām|

88| kuṣṭhaṃ vāraharāmyaṅgopanāhopayoginām|

89| madhukaṃ cakṣuṣyavṛṣyakeśgakaṇṭhyavarṇyadyanyavirañjanīyaropaṇīyānām|

90| ajīrṇāśanaṃ grahaṇīdūṣaṇānām| 91| viruddhavīryāśanaṃ ninditavyādhikarāṇām|

92|

gurubhojanaṃ durvipākānām| 93| atimātrāśanamābhadoṣaherūnām| 94| yathāgnyabhyavahāro'gnisandhukṣaṇānām|

95| yathāsātmyamāhāravihārau sevyānām| 96| ekāsanaśayanamojanaṃ sukhapariṇāmakarāṇām| 97|

viṣamāśanamagnicaiṣamyakarāṇām| 98| kāle bhojanamārogyakarārm| 99|

vagodīraṇadhāraṇamanārogyakarāṇām| 100| tṛtpirahāraguṇānām| 101|

anaśanamāyuṣo hvāsakarāṇām| 102| pramitāśanaṃ gavedhukānnaṃ ca karṣaṇiyānām| 103|

uddālakānnaṃ rūkṣaṇīyānām| 104| madyaṃ saumanasyajananānām| 105| madyākṣepo dhīdhṛtismṛtiharāṇām| 106 snīṣvatiprasaṅgaḥ śoṣakarāṇām| 107 śukraveganigragagh ṣāṇḍhyakarāṇām| 108| pādāmyāmudvartanamannaśraddhājanānām|

109| sūnādarśanamannāaddhājananānām|

110| midhyāygo vyādhimukhānām| 111| rajasvalārāganamalaśmīsukhānām| 112|

brahyacaryamāyuṣyāṇām| 113 paradāragamanamanāyuṣyāṇām| 114|

ayathāprākamārambhaḥ prāṇoparodhinām|

114| viṣādo rogāvarddhanānām| 116| śikaḥ śoṣaṇānām| 117| nirvṛtiḥ piṣṭikarāṇām| 118| svapnastandrākarāṇam| 119|

sarvarasābhyāso balakarāṇām| 120| ekarasābhyāso daurbalyārocakanyatamadṣaprakopakarāṇām|

121| garbhaśalyamahāryāṇām| 122| ajīrṇamuddhāryāṇām| 123| bālo mṛdubheṣajāhāryāṇām| 124| vṛddho yāpyānām| 125|

garbhiṇī rīkṣṇauṣadhavyāyāmavarjanīyānām|

126| saumanasyaṃ garbhadhāraṇānām| 127| sannipāto duścikitsyānām| 128| āmaviṣamacikitsyānām| 129| jvaro rogāṇām| 130| kuṣṭhaṃ dīrgharogāṇām| 131|

rājayakṣmā rogasamūhānām| 132| prameho'nuṣaṅgiṇām| 133|

jalaukaso'nuśastrāṇām| 134|

bastiryantraṇām| himavānauṣadhabhūmīnām|

136| soma oṣadhīnām| 137| marubhūmirārigyadeśānām| 138| ānūpabhūmirahitadeśānām| 139| nideśakāritvamāturaguṇanām| 140| anirdeśakāritvaṃ riṣṭānām| 141| bhiṣak cikitsāṅgānām| 142| siddhirvaidyaguṇānām| 143|

nāstiko varjyānām| 144 laulyaṃ kleśakarāṇām|

145| ātmavattopakāriṇām| 146| śāstrasahitastarkaḥ sādhakānām| 147| ddaṣṭakarmatā niḥsaṃśayakarāṇām| 148| asamarthatā bhayakarāṇām| 149| tavidyasambhāṣā buddhibarddhanānām| 150| ācāryaḥ śāstrādhigamahetūnām| 151| āyurvedo'mṛtānām| 152| sadvaidyadveṣaḥ prāṇatyāgahetūnām| 153| sadvacanamanuṣṭheyānām| 154|

sarvasannyāsaḥ sukhānāmiti| 155|

tatrodakagnimṛdbhṛṣṭaloṣṭhaprasādatakrābhyāsaraktāvasekairaṇḍatailābhyāsoṣṭrīkṣīramadanaphalamadyākṣepaikarasābhyāsagarbhiṇīnāmekaikasmāt samudāyacca nirdhāraṇam| puṣkaramūlādīnāṃ tu samudāyādeveti| bhavati cātra| agryāṇāṃ śatamuddiṣṭaṃ pañcapañcāśaduttaram| alametadvijānīyāddhitāhitaviniścaye||" iti| iti hemādriṭīkāyamāyurvedarasāyane| śudhyādigaṇasaṅgrahaḥ sāmastyena nirūpitaḥ|| 15||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ete-pūrvoktāḥ, vargā doṣadūṣyavayobalādīnyapekṣyavikalpya, kalkādiyuktāḥ sukṛcchrān rogān-āmayān ghnanti| yuktā ityatrāntarbhāvitaṇyartho yujiḥ| tataḥ kalkādiṣu vaidyena yojitā ityartho'vatiṣṭhate| ādiśabdena phāṇṭaśītakaṣāyādiparigrahaḥ| kathamete ghnanti? iti prakāraṃ yuktyā''aha-pāna ityādi| pāne-pānādyupayoge sati| lepābhyaṅgairiti bahuvacanena lepābhyaṅgasrānādibhiśceti yojyam| śālinīvṛttam| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne śodhanādigaṇasaṅgrahādhyāyaḥ pañcadaśaḥ samāptaḥ|| 15||

Like what you read? Consider supporting this website: