Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śyāmādantīdravantīkramukakuṭaraṇāśaṅkhinīcarmasāhvāsvarṇakṣīrīgavākṣīśikharirajanakacchinnarohākarañjāḥ||45||
bastāntrī vyādhighāto bahalabahurasastīkṣṇavṛkṣāt phalāni śyāmādyo hanti gulmaṃ viṣamarucikaphau hṛdrujaṃ mūtrakṛcchram||45||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śyāmā-mālavikā trivṛt masūravidalākhyā| dantī-mukūlakaścitrākhyaḥ| dravantī-undurakarṇikā| kramukaḥ-paṭṭikārodhraḥ| kuṭaraṇāśuklā trivṛt| śaṅkhinī-yavatiktā| carmasāhvā-sātalā, brāhmītyanye| svarṇakṣīrī-kaṅkuṣṭham| gavākṣī-gavādanī sthāṇukarṇīsaṃjñā, indravāruṇītyanye| śikharī-apāmārgaḥ|5 rajanakaḥ-kampillakaḥ| chinnarohā-amṛtavallī| karañjaḥkaiḍaryaḥ| bastāntrī-vṛṣagandhā| vyādhighātaḥ-kṛtamālaḥ| bahulo-bahuphalaḥ| bahurasaḥ-ikṣuḥ| tīkṣṇavṛkṣātpīloḥ phalāni| śyāmādireṣa gulmādīn hanti| [atra pippalyādiḥ prasiddhatvānnoktaḥ| ] "mrau bhrau yāśca trayaḥ syuḥ svaramunituragaiḥ sragdharāsyādvirāmaiḥ|"

Commentary: Hemādri’s Āyurvedarasāyana

śyāmādigaṇamāha-śyāmetyādi| śyāmā-kṛṣṇamūlā nnivṛt| dravantī-cīritapatrā dantībhedaḥ| krasukaḥ-pūrāḥ| kuṭharaṇāaruṇamūlā trivṛt| carmasāhvā-satpalā| śikharī-apāmārgaḥ| rajanakaḥ-kampillaḥ| chinnarohā-guḍūcī| yastāntrī-vṛddhadārukaḥ| vyādhidhātaḥ-āragvadaḥ| bahalaḥ-śigruḥ| bahurasaḥikṣuḥ| tīkṣṇavṛkṣaḥ-pīluḥ, sasya phalāni|

Like what you read? Consider supporting this website: