Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śleṣmalā svāduśītā''ardrā gurvī snigdhā ca pippalī||161||
śuṣkā viparītā'taḥ snigdhā vṛṣyā rase kaṭuḥ||162||

svādupākā'nilaśleṣmaśvāsakāsāpahā sarā||162||
na tāmatyupayuñjīta rasāyanavidhiṃ vinā||163||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ārdrā-aśuṣkā, pippalī śleṣmalā svādurasā śītavīryā guruḥ snigdhā ca| -pippalī, śuṣkā ataḥ-ārdrāyāḥ pippalyāḥ sakāśāt, viparītā-śītaviparyayeṇoṣṇā, guruviparyayeṇa laghuḥ, snigdhaviparyayastvatra nāsti snigdhetyuktatvāt| tathā, vṛṣyā rase kaṭuśca| kaṭurasatvācca kaṭupākatvaṃ prāptamityāha-svādupākā| tathā, anilādīn hanti, sarā ca| evaṃvidhāmapi tāṃ-pippalīṃ, nātyarthaṃ yuñjīta, rasāyanavidhiṃ vinā| pippalīṃ vardhamānādirasāyanavidhāna evātiśayenopayuñjīta|

Commentary: Hemādri’s Āyurvedarasāyana

ārdrapippalīguṇānāha-śleṣmaleti| śuṣkapippalīguṇānāhasā śuṣketi| ataḥ-ārdrāyāḥ, viparītā-śleṣmaghnī uṣṇā laghuśca| viparītādrūkṣatve prāpte snigdheti vacanam, tiktādikeṣu prāpteṣu rase kaṭuriti, vaiparītyādeva śleṣmaghnatve siddhe punaḥ śleṣmagrahaṇaṃ ca niyamārtham, anilaśleṣmaghnyeva, na pittaghnī| nanu, pittaghnatvaśaṅkaiva kutaḥ? iti cet, "kaṭukā pippalī pittaṃ śamayati, śītavīryatvāt" iti suśrutavacanāt (su.a. 40/5)| suśruta vacanasya gatiḥ? iti cet, ārdrā pippalī| tasyāḥ kaṭukatvaṃ kutaḥ? iti cet, pratyakṣasiddhatvāt| svādutvoktistvatiśayārthā| suśrutasyāpyārdrāviṣayatvamabhipretam| yata āha

(su. sū. a. 46/223)-"teṣu gurvī svāduśītā pippalyārdrā kaphāvahā| śuṣkā kaphanilaghnī vṛṣyā pittaprakopiṇī||" iti| uktaṃ ca mādhavakāreṇa-" pittaśamanī pūrvaṃ darśitā vīryavādinā| śāstrakāreṇa nirdiṣṭā satyaṃ pittakopinī| yadvā''ardrā pittaśamanī śuṣkā pittaprakopiṇī||" iti| pippalyā atisevāṃ niṣedhati-na tāmiti| carakācāryeṇa tvatropapattirukta (vi. a. 1/18)-"atha khalu trīṇi dravyāṇi nātyupayuñjītādhikamanyebhyo dravyebhyaḥ| tadyathāpippalī kṣāro lavaṇamiti| pippalyo hi-kaṭukāḥ satyo madhuravipākā gurvyo nātyarthaṃ snigdhoṣṇāḥ prakledinyo bheṣajābhimatāśca satyaḥ śubhāśubhakāriṇyo bhavanti| āpātabhadrāḥ prayogasamamasādguṇyāddoṣasañcayānubaddhāḥ| satatamupayujyamānā hi guruprakleditvāt śleṣmāṇamutkleśayanti, auṣṇyātpittam| na ca vātapraśamāyopakalpante, alpasnehoṣṇabhāvāt| yogavāhinyaḥ khalu bhavanti| tasmātpippalīrnātyupayuñjīta||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

śuṇṭhīguṇānāha-nāgaramiti| nāgaraṃ-śuṇṭhī| grāhi-malānām| vibandhanutu-vāyoḥ|

Like what you read? Consider supporting this website: