Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kalambanālikāmārṣakuṭiñjarakutumbakam||93||
cillīlaṭvākaloṇīkākurūṭakagavedhukam||93||
jīvantajhuñjhveḍagajayavaśākasuvarcalāḥ||94||
ālukāni ca sarvāṇi tathā sūpyāni lakṣmaṇam||94||
svādu rūkṣaṃ salavaṇaṃ vātaśleṣmakaraṃ guru||95||
śītalaṃ sṛṣṭaviṇmūtraṃ prāyo viṣṭabhya jīryati||95||
svinnaṃ niṣpīḍitarasaṃ snehāḍhyaṃ nātidoṣalam||96||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kalambādikaṃ madhuraṃ rūkṣaṃ kiñcillavaṇaṃ vātaśleṣmakaraṃ guru ca| śītaviryaṃ sṛṣṭamūtrapurīṣaṃ ca| mūtrapurīṣe sṛjati-bahiḥ kṣipati| biṣṭabhya-udarapradeśe piṇḍībhūya, jīryati-pariṇamati| prāyograhaṇaṃ kiñcideṣāṃ madhye naivaṃsvarūpamiti jñāpanārtham| kalambaṃkadambaḥ| nālikā-dīrghanālarūpā kalambusaṃjñā| mārṣogandhārikā| kuṭiñjaraṃ-tāmramūlakam| kutumbako-droṇapuṣpī| cillī-pṛthupatraṃ yavaśākaṃ kunāmasaṃjñam| laṭvākogugguluśākam| loṇīkā-loṇāraḥ| kuruṭakaḥ-sthitivārakaḥ| gavedhukaṃ-tṛṇadhānyaviśeṣaḥ| jīvanto-bṛhadgāndhāram|10 jhuñjhuḥ-jhuñjhurukaḥ| eḍagajaḥ-prapunnāṭaḥ| yavaśākaṃhnasvapatrā cillī| suvarcalā-ravibhaktā| ālukāni ca sarvāṇinānāvidhāni raktālukamadhukālukādibhedena| sūpyānimudgarājamāṣādipatrāṇī| lakṣmaṇaṃ-madhuyaṣṭikā| etacca sarvaṃ svinnaṃ niṣpīḍitarasamatibahusnehaṃ ca nātyapathyam| suśrute(?)coktam-"saṃskṛtaṃ vesavāreṇa sasnehaṃ śākamiṣyate| rājikāsaktubhaktādisaṃskāraṃ cānuvartate||" iti|

Like what you read? Consider supporting this website: