Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

mṛṇālabisaśālūkakumudotpalakandakam||91||
nandīmāṣakakelūṭaśṛṅgāṭakakaserukam||92||
krauñcādanaṃ kaloḍyaṃ ca rūkṣaṃ grāhi himaṃ guru||92||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mṛṇālādi rūkṣaṃ saṅgrahaṇaṃ śītavīryaṃ guru ca| mṛṇālaṃ dvividhaṃ,-sūkṣmaṃ sthūlaṃ ca| tatra sūkṣmaṃmṛṇālam, itarat-bisam| śālūkaṃ-padmamūlam| kumudakandam| kumudaṃ-śaśipriyam| utpalakandakaṃraktotpalakandam| nandī-tuṇḍerikā| māṣako-vāstulaḥ| 5 kelūṭaṃ-kismakasaṃjñamudumbarabhedaḥ| śṛṅgāṭakaṃtrikoṇākṛti jalodbhavaṃ kandam| kaserukaṃ-māgadham| krauñcādanaṃ-tamedam| kaloḍyaṃ-padmabījam|

Commentary: Hemādri’s Āyurvedarasāyana

mṛṇālādiguṇānāha-mṛṇāleti| mṛṇālaṃsūkṣmaṃ kamalamūlam, bisaṃ-sthūlam, śālūkaṃ-padmakandaḥ, kumudotpalayoḥ kandasya pṛthaggrahaṇāt| raktaṃ-padmam, śvetaṃ-kumudam, nīlaṃ-utpalam| nandīmāṣako-vānīrakaḥ| kelūṭaṃ-jalodumbaraḥ| śṛṅgāṭakaḥ-trikoṇo jalakandaḥ| 5 kaserukaṃ-lomaśakṛṣṇavartulasūkṣmastaḍāgakandaḥ| krauñcādanaṃthembulikā| kaloḍyaṃ-padmabījam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kalambādiguṇānāha-kalambanāliketi| kalambo-nāḍyākāraḥ sūkṣmasuṣiro bahutoyajaḥ| nālikā-tasmādalpā ślakṣṇā mārpaḥ-maṇṭakaḥ| kuṭiñjaraḥ-prasiddhaḥ| kutumbakodroṇapuṣpī| cillī-prasiddhā| laṭvākaṃ-gugguluśākam| loṇīkā-gholikā| kurūṭakaḥ-śitivārakaḥ| gavedhukā-kasikā| jīvanto-raktanālo mārṣaḥ| jhuñjhuḥ-jhuñjhurūkaḥ| eḍagajaḥprapunnāṭaḥ| yavaśākaṃ-cillīsadṛśaṃ laghupatram| suvarcalāravibhaktā| sarvāṇyālukāni-piṇḍālukamadhvālukahastyālukādīni| sūpyāni-mudgādīnām śimbyaḥ patrāṇi ca| lakṣmaṇā \_ raktabinducchadā, tasyā idaṃ lākṣmaṇam| lakṣmaṇaṃyaṣṭīmadhu, tasyedaṃ lākṣmaṇamityeke| prāyograhaṇaṃ prapunnāṭādiṣu vyabhicārārtham| yadāha suśrutaḥ (sū.a. 46/271)-"kaphāpahaṃ śākamuktaṃ varuṇaprapunāṭayoḥ| rūkṣaṃ laghu ca śītaṃ ca vātapittaprakopaṇam||" iti| viṣṭabya jīryati-pacyamānaṃ viṣṭambhaṃ karotītyarthaḥ| ata eva pakvaṃ sat sṛṣṭaviṇmūtram| saṅgrahe tu (sū. a. 7)-cillīniṣpāvalaṭvākakurūṭakagavedhukāḥ| yātukā śālakalyāṇī triparṇī pīluparṇikā|| kumārajīvaloṇīkāyavaśākasuvarcalāḥ| kukuṇḍanalinījhuñjhumṛgadhūmakalākṣmaṇam|| ālukāni ca sarvāṇi tathā sūpyāni rālakaḥ| jīvantakaścañcuparṇī prapunnāṭaḥ kuṭherakam||' iti| kalambādīnāṃ saṃskārādivaśādviśeṣamāha-svinnaṃ niṣpīḍitarasamiti| pūrvaṃ svinnam, tato niṣpīḍitarasam, tato bahunā snehena sādhitam, na tu snehāktam, nātidoṣalamiti| atidoṣalagrahaṇāt kalambādīnāṃ kiñcitpittakaratvamapi jñeyam| vātaśleṣmakaratvoktistvatiśayārthā| uktaṃ ca suśrutena (sū. a.46/275)- "svādupākarasāḥ śītāḥ śleṣmalā nātipittalāḥ| lavaṇānurasā rūkṣāḥ sakṣārā vātalāḥ sarāḥ||' iti|

Like what you read? Consider supporting this website: