Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

prācyāvantyaparāntotthā durnāmāni,

mahendrajāḥ||11||
udaraṣlīpadātaṅkān, sahyavindhyodbhavā punaḥ||11||

kuṣṭhapāṇḍuṣirorogān, doṣaghnyaḥ pāriyātrajāḥ||12||
bala pauruṣakāriṇyaḥ, sāgarāmbhastridoṣakṛt||12||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

prācyādijā nadyo durnāmāni-arṣāsi kurvate| prācyāḥgauḍāḥ| avantayo-mālavāḥ| aparāntāḥ-kauṅkaṇāḥ| mahendrajā nadya udarādīn kurvate| sahyavindhyaparvatotthāṣca punaḥ kuṣṭhādīn kurvate| pāriyātrāt sañjātā doṣaghnyo bhavanti| sāgarāmbhaḥ-samudrodakaṃ, doṣatrayakāri|

Commentary: Hemādri’s Āyurvedarasāyana

avantinadīguṇānāha-prācyāvantyaparāntottthā iti| ujjayinyupalakṣitā deśāḥ-avantayaḥ| prācyāśca te avantayaśca prācyāvantayaḥ, apare-paścimāvantayaḥ, teṣāmantāḥmaryādāparvatāḥ, teṣu tiṣṭhantīti tatsthāḥ| na tu prācyāḥgauḍāḥ, avantayo-mālavāḥ, aparāntāḥ-kauṅkaṇāḥ, iti| uktaṃ hi suśrute (sū. a. 45/21)- "prācyāvantyā aparāvantyāścārśāṃsyupanirvartayanti"iti| durnāmāni-arśāṃsi| mahendraparvatanadīguṇānāha-mahendrajā iti| udarāṇivātodarādīni| ślīpadātaṅkaḥ-ślīpadavyādhiḥ| sahyavindhyanadīguṇānāhasahyavindhyabhavā iti| pāriyātranadīguṇānāha-doṣadhya iti| pauruṣaṃ-vīryam| nanu, "pāriyātrodbhavā yāśca yāśca vindhyabhavāstathā| śirohṛdrogakuṣṭhānāṃ hetuḥ ślīpadasya ca||" iti (sū.a. 27/208) carakeṇa pāriyātrajānāṃ śirorogādikartṛtvamuktam| iha tu doṣatrayaharatvamiti virodhaḥ| maivam| dvidhā hi pāriyātrajāḥ,-taḍāgajā darījāśca| tatrādyā doṣaghnyaḥ, aparāḥ śirorogādikartryaḥ| uktaṃ hi viśvāmitreṇa-"taḍāgajaṃ darījaṃ ca taḍāgādyatsarijjalam| balārogyakaraṃ tatsyāddarījaṃ doṣalaṃ matam||" iti| samudrodakaguṇānāha-sāgarāmbu tridoṣakṛditi|

Like what you read? Consider supporting this website: