Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 17.12

agnerupasamādhānādyājyabhāgānte uttarā āhutīrhutvā jayādi pratipadyate // ĀpGs_17.12 //


(pa.7khaṃ.,17-12)

Haradatta’s Anākulā-vṛtti (sūtra 17.12)

catasraḥ uttarāḥ pradhānāhutayaḥ"vāstoṣpate pratijānīhi, vāstoṣpate śagmayā, vāstoṣpate prataraṇo na edhi, amīvahā vāstoṣpata"iti /
tatrājyabhāgāntavacanenaiva tantraprāptissiddhā, yathā'pārvaṇavadājyabhāgānte'ityatra /
kimagnerupasamādhānādivacanena?agniniyamārta tu-yo'gāre pacanārtha pratiṣṭhāpito'gniḥ tasyaiva homārthamupasamādhānaṃ yathā syāditi /
anyathā sarvapākayajñārthe aupāsana eva homaḥ syāt /
jayādivacanaṃ sthālīpākapratiṣedhārtham /
punaḥ prāptiḥ sthālīpākasya?kaspāntare darśanāt /
kathaṃ punaḥ

jayādivacanena sthālīpākasya pratiṣedhaḥ?utyate-sviṣṭakṛtpratiṣedhastāvat gamyate-uttarā āhutīrhutvā jayādi pratipadyate na sviṣṭakṛtpratiṣedhastāvat gamyate-uttarā āhutīrhutvā jayādi pratipadyate na sviṣṭakṛtamiti /
sa ca sthālīpākeṣu bhavati /
atasyatatpratiṣedhadvāreṇa sthālīpākapratiṣedha evāyaṃ sampadyate //12//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 17.12)

uttarā āhutī ścatasraḥ pradhānāhutīḥ tāśca'vāstoṣpate pratijānīhi'(tai.saṃ.3-4-10) iti dve,'vāstoṣpate prataraṇo naḥ'iti dve /
ājyahaviṣṭvācca tantravidhānam /
ājyabhāgānta iti vacanaṃ tvājyabhāgānantarameva pradhānahomāḥ, nānyadarthakṛtyamapīti kramārtham /

kecit-'pārvaṇavadājyabhāgānte'(āpa.gṛ.18-6) itivadājyabhāgānta ityanenaiva tantraprāptau siddhāyāṃ'agnerupasamādhānādi'iti vacanaṃ svamatena pratiṣṭhitaḥ pacanāgnireveha homārtha ityevamarthamiti /
tadayuktam ,'karmasmārta vivāhāgnau kurvīta pratyahaṃ gṛhī'; /
(yā-smṛ.1-97)

iti sarvasmārtahomānāmaviśeṣeṇa aupāsanavidhānāt, asya sūtrasyoktavidhayānyārthatvāt, asmādīyānāṃ gṛhyāntarīyāṇāṃ caupāsana eva vāstuhomācārācca //12//

7 gṛgasya pariṣecanam /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: