Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 17.12
(pa.7khaṃ.,17-12)
Haradatta’s Anākulā-vṛtti (sūtra 17.12)
catasraḥ uttarāḥ pradhānāhutayaḥ"vāstoṣpate pratijānīhi, vāstoṣpate śagmayā, vāstoṣpate prataraṇo na edhi, amīvahā vāstoṣpata"iti /tatrājyabhāgāntavacanenaiva tantraprāptissiddhā, yathā'pārvaṇavadājyabhāgānte'ityatra /
kimagnerupasamādhānādivacanena?agniniyamārta tu-yo'gāre pacanārtha pratiṣṭhāpito'gniḥ tasyaiva homārthamupasamādhānaṃ yathā syāditi /
anyathā sarvapākayajñārthe aupāsana eva homaḥ syāt /
jayādivacanaṃ sthālīpākapratiṣedhārtham /
kā punaḥ prāptiḥ sthālīpākasya?kaspāntare darśanāt /
kathaṃ punaḥ
jayādivacanena sthālīpākasya pratiṣedhaḥ?utyate-sviṣṭakṛtpratiṣedhastāvat gamyate-uttarā āhutīrhutvā jayādi pratipadyate na sviṣṭakṛtpratiṣedhastāvat gamyate-uttarā āhutīrhutvā jayādi pratipadyate na sviṣṭakṛtamiti /
sa ca sthālīpākeṣu bhavati /
atasyatatpratiṣedhadvāreṇa sthālīpākapratiṣedha evāyaṃ sampadyate //12//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 17.12)
uttarā āhutī ścatasraḥ pradhānāhutīḥ tāśca'vāstoṣpate pratijānīhi'(tai.saṃ.3-4-10) iti dve,'vāstoṣpate prataraṇo naḥ'iti dve /ājyahaviṣṭvācca tantravidhānam /
ājyabhāgānta iti vacanaṃ tvājyabhāgānantarameva pradhānahomāḥ, nānyadarthakṛtyamapīti kramārtham /
kecit-'pārvaṇavadājyabhāgānte'(āpa.gṛ.18-6) itivadājyabhāgānta ityanenaiva tantraprāptau siddhāyāṃ'agnerupasamādhānādi'iti vacanaṃ svamatena pratiṣṭhitaḥ pacanāgnireveha homārtha ityevamarthamiti /
tadayuktam ,'karmasmārta vivāhāgnau kurvīta pratyahaṃ gṛhī'; /
(yā-smṛ.1-97)
iti sarvasmārtahomānāmaviśeṣeṇa aupāsanavidhānāt, asya sūtrasyoktavidhayānyārthatvāt, asmādīyānāṃ gṛhyāntarīyāṇāṃ caupāsana eva vāstuhomācārācca //12//
7 gṛgasya pariṣecanam /