Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 14.10

nyagrodhasya prācyudīcīṃ śākhā tatassavṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi // ĀpGs_14.10 //


Haradatta’s Anākulā-vṛtti (sūtra 14.10)

nyagrodhasya vṛkṣasya prācī śākhodīcī tasyāḥ śuṅgāmagrāṅkuraṃ savṛṣaṇāṃ phalaṃ vṛṣaṇamiti vyapadiśyate sādṛśyādeva /

tadvatīṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi pariṣecanāntaṃ karma pratipadyate /
agnerupasamādhānādivacanāt tataḥ pūrva brāhmaṇabhojanamāśīrvacanaṃ ca na bhavati /
ante tu bhavati"śucīnmantravatassarvakṛtyeṣu bhojaye"diti /
tathā yat pariṣecanādīrdhva saṃśāsanādi tadapi na bhavati /

apareṇāgniṃ prācīmiti punarihopadeśāt /

tatraprayogaḥ-pūrvadyurnāndīśrāddham /
aparejyuragnerupasamādhānādi sakṛtpātraprayogaḥ /
śuṅgayā saha paridhaya eva, na śamyāḥ /
ājyabhāgānte'nvārabdhāyāṃ dhātā dadātu no rayi'miti catasro yastvā hṛdā kīriṇeti catasraḥ jayādi pratipadyate /
pariṣecanānte tato vakṣyamāṇaṃ karma // 12 //

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 14.10)

savṛṣaṇāṃ vṛṣaṇākṛtikena phaladvaryena saṃyuktāṃ, śuṅgāṃ agraṅkuram /
vyaktamanyat /
atra ca sīmantavadagnerupasamādhānādītyatideśāt brāhmaṇabhojanamāśīrvacanaṃ ca tantrāt purastānnivartate /
karmānte tu bhavata eva /
śucīn mantravatarssavakṛtyeṣu bhojayena /

(āpa.dha.2-15-11) iti sāmānyavacanāt,'loke ca bhūtikarmasvetadādīnyeva vākyāni syuryathāpuṇyāhaṃ svastiṛdvimiti vācayitvā (āpa.dha.1-13-9) iti vacanācca /
pātraprayege ca śuṅgādīnāṃ karmopayuktānāṃ sakṛdeva sādanam /
tathātra paridhaya eva, na tu śamyāḥ'śamyāḥ paridhyarthe'iti atra caulagodānagrahaṇāt /
tathaiva'sīmantavadagnerupasamādhānādi'ityādinā pariṣecanāntakalpātideśasya vivakṣitatvādihāpi ta evāṣṭau pradhānahomāḥ //10//
atha samāpte tantraśeṣe kartavyamāha--
3 tānaṅkurānanṛtumatyā kumāryā peṣayitvottānaṃ śāyitāyā garbhiṇyā dakṣiṇanāsāyāṃ niṣecanam /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: