Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 14.10
Haradatta’s Anākulā-vṛtti (sūtra 14.10)
nyagrodhasya vṛkṣasya yā prācī śākhodīcī vā tasyāḥ śuṅgāmagrāṅkuraṃ savṛṣaṇāṃ phalaṃ vṛṣaṇamiti vyapadiśyate sādṛśyādeva /tadvatīṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi pariṣecanāntaṃ karma pratipadyate /
agnerupasamādhānādivacanāt tataḥ pūrva brāhmaṇabhojanamāśīrvacanaṃ ca na bhavati /
ante tu bhavati"śucīnmantravatassarvakṛtyeṣu bhojaye"diti /
tathā yat pariṣecanādīrdhva saṃśāsanādi tadapi na bhavati /
apareṇāgniṃ prācīmiti punarihopadeśāt /
tatraprayogaḥ-pūrvadyurnāndīśrāddham /
aparejyuragnerupasamādhānādi sakṛtpātraprayogaḥ /
śuṅgayā saha paridhaya eva, na śamyāḥ /
ājyabhāgānte'nvārabdhāyāṃ dhātā dadātu no rayi'miti catasro yastvā hṛdā kīriṇeti catasraḥ jayādi pratipadyate /
pariṣecanānte tato vakṣyamāṇaṃ karma // 12 //
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 14.10)
savṛṣaṇāṃ vṛṣaṇākṛtikena phaladvaryena saṃyuktāṃ, śuṅgāṃ agraṅkuram /vyaktamanyat /
atra ca sīmantavadagnerupasamādhānādītyatideśāt brāhmaṇabhojanamāśīrvacanaṃ ca tantrāt purastānnivartate /
karmānte tu bhavata eva /
śucīn mantravatarssavakṛtyeṣu bhojayena /
(āpa.dha.2-15-11) iti sāmānyavacanāt,'loke ca bhūtikarmasvetadādīnyeva vākyāni syuryathāpuṇyāhaṃ svastiṛdvimiti vācayitvā (āpa.dha.1-13-9) iti vacanācca /
pātraprayege ca śuṅgādīnāṃ karmopayuktānāṃ sakṛdeva sādanam /
tathātra paridhaya eva, na tu śamyāḥ'śamyāḥ paridhyarthe'iti atra caulagodānagrahaṇāt /
tathaiva'sīmantavadagnerupasamādhānādi'ityādinā pariṣecanāntakalpātideśasya vivakṣitatvādihāpi ta evāṣṭau pradhānahomāḥ //10//
atha samāpte tantraśeṣe kartavyamāha--
3 tānaṅkurānanṛtumatyā kumāryā peṣayitvottānaṃ śāyitāyā garbhiṇyā dakṣiṇanāsāyāṃ niṣecanam /