Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 8 - Praśnottara-avadāna

athāśoko mahīpālaḥ saṃbuddhaguṇalālasaḥ |
upaguptaṃ guruṃ natvā prāṃjaliścaivamabravīt || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
yathā te guruṇādiṣṭaṃ tathā me khyātumarhasi || 2 || {12}
[Analyze grammar]

iti tena narendreṇa pṛṣṭe 'sau ca jināṃśajaḥ |
upagupto yatirbhūyastaṃ nṛpeśamabhāṣata || 3 || {31}
[Analyze grammar]

śṛṇu rājaṃstathā vakṣye yathā me guruṇoditaṃ |
śrutvā ca bhavatāpyevaṃ karttavyaṃ dharmasādhanaṃ || 4 || {41}
[Analyze grammar]

puraikasamaye cāsau śākyasiṃhosdayākaraḥ |
sarvajñaḥ sugato nāthaḥ śāstā traidhātukādhipaḥ || 5 || {5}
[Analyze grammar]

sarvavidyādhipo buddhaḥ ṣaḍabhijño munīśvaraḥ |
mārajiṣṇurvinetārhaṃ dharmarājastathāgataḥ || 6 || {6}
[Analyze grammar]

sarvasatvahitārthāya śrāvastyāṃ vahirāśrame |
jetavane vihārasthe vyaharacchrāvakaiḥ saha || 7 || {7}
[Analyze grammar]

bodhisatvagaṇaiścāpi sūpāsakaiśca cailakaiḥ |
devāsuragaṇaiścāpi caturvarṇṇādimānavaiḥ || 8 || {8}
[Analyze grammar]

caturbhiśca mahārājaiḥ sasainyaparivārakaiḥ |
sarvasatvaiśca pauraiśca saddharmaguṇavāṃchibhiḥ || 9 || {9}
[Analyze grammar]

satkṛtya pūjayitvā ca parivṛtya puraskṛtaḥ |
sa bhagavān sabhāmadhye siṃhāsane sthito vabhau || 10 || {10}
[Analyze grammar]

tadā sa bhagavāndṛṣṭvā tāṃ sabhāṃ samupasthitāṃ |
ādimadhyāntakalyāṇaṃ dideśa dharmamuttamaṃ || 11 || {11}
[Analyze grammar]

te taddharmāmṛtaṃ pītvā sarve lokāḥ pramoditāḥ |
bhagavantaṃ punarnatvā svasvasthānaṃ pratīyire || 12 || {12}
[Analyze grammar]

tato 'sau bhagavān rātrau dhyānāgāre samāviśan |
paryaṅkaṃ samupāśritya tasthau dhyānasamāhitaḥ || 13 || {13}
[Analyze grammar]

tadaikā devatā tasyāṃ rātrau svargātsamāgatā |
svakāntyā bhāsayaṃtyevaṃ jetavanamupāviśat || 14 || {14}
[Analyze grammar]

tatastāṃ bhagavāndṛṣṭvā devatāṃ samupāgatāṃ |
saṃnirīkṣya samāmaṃtrya tathaināṃ samabodhayat || 15 || {15}
[Analyze grammar]

devate svāgataṃ kacci kuśalaṃ te samehi bho |
prāyātāsi yadarthena tadvadasva prapūraye || 16 || {16}
[Analyze grammar]

ityādiṣṭe munīndreṇa tenāsau devatā mudā |
saṃpṛchāvasaraṃ labdhvā harṣitā samupākramat || 17 || {17}
[Analyze grammar]

tatrāsau purato gatvā natvā pādau kṛtāṃjaliḥ |
pradakṣiṇatrayaṃ kṛtvā tasthāvekāntike muneḥ || 18 || {18}
[Analyze grammar]

sarvajetavanaṃ tasyā devatāyāḥ prabhāvataḥ |
udāreṇāvabhāsena pravisphuṭaṃ vabhau tadā || 19 || {19}
[Analyze grammar]

tathāvabhāṣitaṃ dṛṣṭvā sarve te bhikṣusāṃghikāḥ |
vismitāḥ sahasotthāya dṛṣṭvā tamupatasthire || 20 || {20}
[Analyze grammar]

atha sā devatotthāya kṛtāṃjalipuṭo 'gragā |
bhagavantaṃ munīndraṃ taṃ praṇatvaivamapṛchata || 21 || {21}
[Analyze grammar]

sarvajña bhagavaṃ chāstaḥ yenāhaṃ samupāgatā |
tadarthaṃ tvaṃ samādiśya cittaṃ me paribodhaya || 22 || {22}
[Analyze grammar]

ke narāḥ sugatiṃ yānti ke narāḥ svargagāminaḥ |
keṣāṃ cāpi divārātrau sadā puṇyaṃ pravarddhate || 23 || {23}
[Analyze grammar]

ke cāpi durgatiṃ yāṃti ke cādhaḥ patitā narāḥ |
keṣāṃ cāpi divārātrau sadā pāpaṃ pravarddhate || 24 || {24}
[Analyze grammar]

kiṃdado valavāṃ syācca kiṃdadaśca praśobhitaḥ |
kiṃdadaḥ sukhito lokaḥ cakṣuṣmānapi kiṃpradaḥ || 25 || {25}
[Analyze grammar]

kiṃ nu vā niśitaṃ śastraṃ kiṃ vā hālāhalaṃ viṣaṃ |
kiṃ ca prajvalito vahniḥ kiṃ mahaddāruṇaṃ tamaḥ || 26 || {26}
[Analyze grammar]

gṛhītaṃ kiṃ nu martyena kinteneha samujjhitaṃ |
abhedyaṃ kavacaṃ kiṃ ca kiṃ vā tīkṣṇamihāyudhaṃ || 27 || {27}
[Analyze grammar]

ko nvasau procyate cauro dhanaṃ kiṃ vā satāṃ mataṃ |
ke vā traidhātuke loke procyante muṣitaiti || 28 || {28}
[Analyze grammar]

kaśceha satsukhī loke ko vā ca parameśvaraḥ |
ko vibhūṣito nityaṃ kaścāpyatra vidaṃvitaḥ || 29 || {29}
[Analyze grammar]

vatsalo vāṃdhavo ko nu ko vā duṣṭāśayo ripuḥ |
kiṃ mahaddāruṇaṃ duḥkhaṃ kiṃ mahatparamaṃ sukhaṃ || 30 || {30}
[Analyze grammar]

kiṃ ca loke priyo pathyaḥ kiṃ vāpathyaṃ na cāpriyaṃ |
ko nu pīḍākaro vyādhiḥ ko nu vai ko bhiṣagvaraḥ || 31 || {31}
[Analyze grammar]

kenāyamāvṛto lokaḥ kena loko vaśīkṛtaḥ |
kena tyajati mitrāṇi kena svargaṃ na gachati || 32 || {32}
[Analyze grammar]

kena mitrāṇi varddhyaṃte kena śāmyaṃti śatravaḥ |
kena svargamavāpnoti kena mokṣaṃ ca gachati || 33 || {33}
[Analyze grammar]

kenāyaṃ badhyate lokaḥ kena loko vimucyate |
kasyeha viprahāṇena nirvāṇamiti kathyate || 34 || {34}
[Analyze grammar]

kiṃ nu rājā ca caurāśca syaṃdamānāḥ samudyatāḥ |
no śaknuvantyapāhartuṃ striyo vā puruṣasya ca || 35 || {35}
[Analyze grammar]

kiṃ na dahati saptārciḥ kiṃ na bhinatti mārutaḥ |
kiṃ vā na kledayaṃtyāpaḥ kiṃ na kṣīṇaṃ ca bhūmiṣu || 36 || {36}
[Analyze grammar]

imaṃ saṃśayamadyāpi mama tacchetumarhasi |
asmāl lokātparaṃ lokaṃ ko gato 'tyaṃtavaṃcitaḥ || 37 || {37}
[Analyze grammar]

kiṃ nu hatvā sukhaṃ śete kiṃ ca hatvā na śocati |
kasya caikasya dharmasya vadhaṃ saṃśasi gautama || 38 || {38}
[Analyze grammar]

mayaitadbhagavanpṛṣṭaḥ sarvajño 'si yato sudhīḥ |
tanmama saṃśayaṃ chetuṃ samyagādeṣṭumarhasi || 39 || {39}
[Analyze grammar]

tayaivaṃ pṛchyamāno 'sau bhagavān sarvavijjinaḥ |
devatāṃ tāṃ samālokya tatpraśnottaramabravīt || 40 || {40}
[Analyze grammar]

śṛṇu tvaṃ devate samyakkṛtvā cittaṃ samāhitaṃ |
tavaitatparipṛchāyāḥ pratyuttaramudāhare || 41 || {41}
[Analyze grammar]

ārāmāropakā ye 'tra ye ca vā setukārakāḥ |
prapātodakayānaṃ ca pradadanti pratiśrayaṃ || 42 || {42}
[Analyze grammar]

śraddhāśīlena satyena kṣamayā vītamatsarāḥ |
te narāḥ sugatiṃ yānti te narāḥ svargagāminaḥ || 43 || {43}
[Analyze grammar]

teṣāmeva hi martyānāṃ divārātrau niraṃtaraṃ |
avichinnāḥ puṇyadhārāḥ pravarddhyante sadā khalu || 44 || {44}
[Analyze grammar]

daśākuśalakarttāro yena saddharmaniṃdakāḥ |
te narā durgatiṃ yānti bhramanti pāpacāriṇaḥ || 45 || {45}
[Analyze grammar]

ye cātatāyino martyāḥ svakuladharmanaṣṭakāḥ |
te narāḥ patitā yanti narake duḥkhabhāginaḥ || 46 || {46}
[Analyze grammar]

teṣāṃ pāpiṣṭhasatvānāṃ divārātrau niraṃtaraṃ |
avichinnāḥ pāpadhārāḥ pravahante sadā khalu || 47 || {47}
[Analyze grammar]

annado valavānbhogī vastradaḥ śobhito bhavet |
pānadaḥ sukhitaḥ tṛptaścakṣuṣmānbhavati dīpadaḥ || 48 || {48}
[Analyze grammar]

duṣṭavāgniśitaṃ śastraṃ rāgo hālahalaṃ viṣaṃ |
dveṣaḥ prajvalito vahniravidyā dāruṇaṃ tamaḥ || 49 || {49}
[Analyze grammar]

gṛhītaṃ yatsvayaṃ dattaṃ yadgṛhe tadihojjhitaṃ |
abhedyaṃ kavacaṃ kṣāntiḥ prajñā tīkṣṇaṃ mahāyudhaṃ || 50 || {50}
[Analyze grammar]

vitarko 'kuśalaścauraḥ śilaṃ dhanaṃ satāṃ mataṃ |
te eva muṣitā loke yaiḥ śīlaṃ vinipātitaṃ || 51 || {51}
[Analyze grammar]

alpechaḥ satsukhī loke saṃtuṣṭaḥ parameśvaraḥ |
śīlavānbhūṣito nityaṃ naṣṭaśīlo vidaṃvitaḥ || 52 || {52}
[Analyze grammar]

vatsalo vāndhavaḥ puṇyaṃ pāpaṃ duṣṭāśayo ripuḥ |
nārakaṃ dāruṇaṃ duḥkhaṃ skaṃdhābhāvaparaṃ sukhaṃ || 53 || {53}
[Analyze grammar]

kāmāḥ priyā apathyā hi mokṣaḥ pathyo priyaḥ satāṃ |
dveṣaḥ pīḍākaro vyādhiḥ buddha eko bhiṣagvaraḥ || 54 || {54}
[Analyze grammar]

ajñānenāvṛto loko mohanaḥ pravaśīkṛtaḥ |
lobhāttyajati mitrāṇi saṃgātsvargaṃ na gachati || 55 || {55}
[Analyze grammar]

tyāgānmitrāṇi varddhante maitryā śāmyanti śatravaḥ |
śīlātsvargamavāpnoti jñānānmokṣaṃ su gachati || 56 || {56}
[Analyze grammar]

ichayā badhyate loko nīchayā ca vimucyate |
tṛṣṇāyā viprahāṇena nirvāṇamiti kathyate || 57 || {57}
[Analyze grammar]

puṇyaṃ rājā ca caurāśca syaṃdamānāḥ samudyatāḥ |
na śaknuvaṃtyapāhartuṃ striyo vā puruṣasya ca || 58 || {58}
[Analyze grammar]

puṇyaṃ na dahate vahnirbhinatti ca na mārutaḥ |
puṇyaṃ na kledayaṃtyāpo naiva kṣīṇvaṃti bhūmayaḥ || 59 || {59}
[Analyze grammar]

vidyamāneṣu bhogyeṣu puṇyaṃ yena na saṃcitaṃ |
asmāl lokātparaṃ lokaṃ sa gato 'tyaṃtavaṃcitaḥ || 60 || {60}
[Analyze grammar]

krodhaṃ hatvā sukhaṃ śete krodhaṃ hatvā na śocati |
krodhasyaikasya dharmasya vadhaṃ saṃśāmi sarvadā || 61 || {61}
[Analyze grammar]

etatpraśnottaraṃ śrutvā devatāsau pramoditā |
bhagavaṃtaṃ punarnatvā prasaṃśyaivamavocata || 62 || {62}
[Analyze grammar]

dhanyo 'si bhagavanbuddha sarvapraśnottarapradaḥ |
sarvajño jagatāṃ śāstā ṣaḍabhijño munīśvaraḥ || 63 || {63}
[Analyze grammar]

vīrasya ca na paśyāmi brāhmaṇyaṃ parinirvṛtiṃ |
sarvavīro bhayātītastrātuṃ loke 'bhiśaktibhāg || 64 || {64}
[Analyze grammar]

ityuktvā devatā bhūyaḥ kṛtvā pradakṣiṇatrayaṃ |
natvā pādau munīndrasya tata eva divaṃ yayau || 65 || {6}
[Analyze grammar]

atha te bhikṣavaḥ sarve śrutvā śāstrānudeśitaṃ |
satyamevaṃ parijñāya samyakkarmasu cerire || 66 || {66}
[Analyze grammar]

evametanmahārāja guruṇā me prabhāṣitaṃ |
śrutvā caivaṃ parijñāya saddharme nirato bhava || 67 || {67}
[Analyze grammar]

dharmeṇa sugatiṃ yāyātpāpena durgatiṃ vrajet |
tasmāddharmaṃ puraskṛtya prajāḥ samyakprapālaya || 68 || {68}
[Analyze grammar]

daśākuśalakarmāṇi tyaktvā saṃvṛtimācara |
sarvopakaraṇaṃ dānaṃ dātavyaṃ svargavāṃchinā || 69 || {69}
[Analyze grammar]

duṣṭasaṃgaṃ parityajya hatvā rāgaviṣaṃ muhuḥ |
dveṣāgniśamanaṃ kṛtvā hyavidyā saṃpraghātyatāṃ || 70 || {70}
[Analyze grammar]

kāmavitarkatāṃ tyaktvā bodhipraṇidhicetasā |
trikāyaśodhanaṃ kṛtvā śīladhanamupārjyatāṃ || 71 || {71}
[Analyze grammar]

skaṃdhābhāvaṃ parijñāya matvā duṣṭāśayaṃ ripuṃ |
kṣamāsvāvaraṇaṃ dhṛtvā duṣṭasaṃghān vijīyatāṃ || 72 || {72}
[Analyze grammar]

māradharmān vinirjitya saṃbodhidharmasādhane |
dhairyavīryamahotsāhairudyamaṃ kriyatāṃ sadā || 73 || {(73)}
[Analyze grammar]

kleśamānamadāñjitvā kṛtvā cittaṃ samāhitaṃ |
sarvasatvahitārtheṣu dhyātāṃ bodhisādhanaṃ || 74 || {(74)}
[Analyze grammar]

lokaṃ māyāsamudbhūtamajñānatamasāvṛtaṃ |
dṛṣṭvā prajñāpradīpena preryatāṃ sugateḥ pathi || 75 || {(75)}
[Analyze grammar]

evaṃ rājanbhavānmatvā duṣṭasaṃgān vivarjayet |
satsaṃgaṃ nirato nityaṃ triratnasevako bhava || 76 || {(76)}
[Analyze grammar]

sarvā api prajāścaivaṃ paribodhya prayatnataḥ |
preraṇīyā tvayā rājan saṃvṛtticaraṇe sadā || 77 || {(77)}
[Analyze grammar]

evaṃ matvā bhavāṃ rājā saṃsārasāramāpnuvan |
kramādbodhicarī pūrya saṃbuddhapadamāpnuyāt || 78 || {(78)}
[Analyze grammar]

ityetadguruṇādiṣṭamupaguptena bhikṣuṇā |
śrutvā tatheti rājāsāvabhyanaṃdatsaparṣikāḥ || 79 || {(79)}
[Analyze grammar]

devatāparipṛchākhyasūtraṃ śṛṇvaṃti ye mudā |
śrāvayaṃti ca te saukhyaṃ bhuktvā yāṃti sukhāvatīṃ || 80 || {(80)}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Praśnottara-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: