Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 7 - Vapuṣmatkumāra-avadāna

athaśoko mahīpālaḥ kṛtāṃjalipuṭo mudā |
upaguptaṃ guruṃ natvā punarevamabhāṣata || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
sarvasatvahitārthāya tatsamādeṣṭumarhasi || 2 || {2}
[Analyze grammar]

iti saṃprārthite tena rājñāśokena bhūbhujā |
upagupto yatiścāsau dṛṣṭvā taṃ nṛpamabravīt || 3 || {3}
[Analyze grammar]

sādhu rājan samādhāya śrūyatāṃ puṇyavṛddhaye |
yathā me guruṇā khyātaṃ tathā te vakṣyate mayā || 4 || {4}
[Analyze grammar]

purāsīdbhagavānbuddhaḥ śrīghanaḥ śakyakeśarī |
sarvavidyāguṇācāryastraidhātukavināyakaḥ || 5 || {5}
[Analyze grammar]

sugato 'rhanmahābhijño dharmarājastathāgataḥ |
jinaḥ samantabhadrāṃśaścaturbrahmavihārakaḥ || 6 || {6}
[Analyze grammar]

sa ekasamaye tatra kapilākhye purottame |
nyagrodhāramake ramye vyaharacchrāvakaiḥ saha || 7 || {7}
[Analyze grammar]

tasmiṃśca samaye tatra dharmmaṃ śrotuṃ samāgatāḥ |
devāsuramahārājā yakṣagaṃdharvakinnarāḥ || 8 || {8}
[Analyze grammar]

garuḍā nāgarājāśca siddhavidyādharā grahāḥ |
yogino yatayaścāpi munayo brahmacāriṇaḥ || 9 || {9}
[Analyze grammar]

rājānaḥ kṣatriyāścāpi vaiśyāmātyāśca maṃtriṇaḥ |
śreṣṭhinaḥ sārthavāhāśca paurā jānapadā api || 10 || {10}
[Analyze grammar]

evamanye 'pi satvāśca ye saddharmaguṇavāṃchinaḥ |
te sarve samupāgatya vaṃditvā taṃ munīśvaraṃ || 11 || {11}
[Analyze grammar]

pūjayitvā puraskṛtya parivṛtya samantataḥ |
kṛtāṃjalipuṭo dharmaṃ śrotuṃ samupatasthire || 12 || {12}
[Analyze grammar]

athāsau bhagavāndṛṣṭvā tān sarvāndharmakāṃkṣiṇaḥ |
ādimadhyāṃtakalyāṇaṃ dideśa dharmamuttamaṃ || 13 || {13}
[Analyze grammar]

taṃ ca dharmāmṛtaṃ pītvā sarve te saṃpramoditāḥ |
satkṛtya śraddhayā nityaṃ bhajanta upatasthire || 14 || {14}
[Analyze grammar]

bhagavāṃśca tathā nityaṃ sarvasatvahitārthataḥ |
saddharmadeśanāṃ kṛtvā vyaharatsāṃghikaiḥ saha || 15 || {15}
[Analyze grammar]

tasmiṃśca samaye tatra pure kapilavastuni |
āsīcchākyo mahāsādhurmahābhogo mahādhanaḥ || 16 || {16}
[Analyze grammar]

tena kalatramānītaṃ svakulasadṛśātkulāt |
tayā sa kāntayā sārddhaṃ rarāma paricārayan || 17 || {17}
[Analyze grammar]

tasyaivaṃ ramamāṇasya sā bhāryāsītsugarbhiṇī |
tato 'sau samaye 'sūta dārakaṃ divyasuṃdaraṃ || 18 || {18}
[Analyze grammar]

martyātikrāntavarṇābhaṃ divyakalpasuvarṇitaṃ |
sūkṣmachaviṃ subhadrāṃgaṃ gauravarṇaṃ manoharaṃ || 19 || {19}
[Analyze grammar]

maheśākhyaṃ manāpaṃ ca darśanīyaṃ prasādikaṃ |
abhirūpaṃ supuṣṭāṃgaṃ sarvalakṣaṇamaṇḍitaṃ || 20 || {20}
[Analyze grammar]

tatrāsau janako dṛṣṭvā dārakaṃ taṃ subhadrikaṃ |
moditaḥ sahasā jñātiṃ samāhūyābravīttathā || 21 || {21}
[Analyze grammar]

bhavantaḥ paśyatāṃ putro mamāyaṃ divyasuṃdaraḥ |
asya jātimahaṃ kṛtvā nāmadheyaṃ pracakṣyatāṃ || 22 || {22}
[Analyze grammar]

iti tenoditaṃ śrutvā jñātayaste sasaṃmatāḥ |
dṛṣṭvā taṃ vālakaṃ divyaṃ kalyavarṇaṃ susuṃdaraṃ || 23 || {23}
[Analyze grammar]

saṃmīlya saṃmataṃ kṛtvā dṛṣṭvā tasyāṅgalakṣaṇaṃ |
kṛtvā jātimahaṃ nāma sthāpituṃ saṃvabhāṣire |
yadayaṃ dārako divyavapuḥ kalyātisuṃdaraḥ |
tasmādbhavatu nāmnāyaṃ vapusmāniti viśrutaḥ |
iti saṃbhāṣaṇāṃ kṛtvā sarve te jñātivargikāḥ || 24 || {24}
[Analyze grammar]

purastāttasya śākyasya gatvā caivaṃ vabhāṣire |
yadayaṃ bhavataḥ putro divyavapurguṇānvitaḥ || 25 || {25}
[Analyze grammar]

tasmādbhavatu nāmnāyaṃ vapuṣmāniti viśrutaḥ |
tatheti samabhikhyāya pitrā sa suta ātmajaḥ || 26 || {26}
[Analyze grammar]

aṣṭābhya upamātṛbhya upanyasto 'bhipālane |
tato 'sau dārakastābhirdhātrībhirupacāraṇaiḥ || 27 || {27}
[Analyze grammar]

pālito varddhitaḥ puṣṭa āsītpadmaṃ yathā hrade |
kramātpravarddhitaścāsau kumāro 'bhūd yadā tataḥ || 28 || {28}
[Analyze grammar]

tadā suhṛtsahāyaiśca sārddhaṃ krīḍitumācarat |
yatra yatra vapuṣmān sa cakrāma bhuvi saṃcaraṃ || 29 || {29}
[Analyze grammar]

tatra tatrābhavanmedhyā bhūpradeśāḥ samaṃtataḥ |
evaṃvidhamahāpuṇyamaheśākhyaḥ śivāśayaḥ || 30 || {30}
[Analyze grammar]

kāruṇiko mahāśrāddhaḥ svaparātmahitārthabhṛt |
dharmakāmaḥ subhadrātmā pūjyo mānyo jitendriyaḥ || 31 || {31}
[Analyze grammar]

abhivādyaḥ kumāro 'pi vapuṣmān sa vyarājata |
tataḥ karmavipākena preryamānaḥ kumārakaḥ || 32 || {32}
[Analyze grammar]

sa vapuṣmān suhṛtsaṃghaiḥ sārddhaṃ puro viniryayau |
tato 'sau jetakāraṇyaṃ dūrāddṛṣṭvā pramoditaḥ || 33 || {33}
[Analyze grammar]

ramituṃ tatra mahodyāne sahasā samupācarat |
tataḥ samupaviṣṭo 'sau dṛṣṭvodyānaṃ pramoditaḥ || 34 || {34}
[Analyze grammar]

śāntarūpānyatīnpaśyan vihāre harṣito 'viśat |
tatrāsau bhagavantaṃ taṃ dadarśa samitisthitaṃ || 35 || {35}
[Analyze grammar]

dvātriṃśallakṣaṇāśītivyañjanaparimaṇḍitaṃ |
vyāmābhālaṃkṛtaṃ kāmyaṃ śatasūryādhikaprabhaṃ || 36 || {36}
[Analyze grammar]

samaṃtabhadrarūpaṃ ca ratnāṃgamiva jaṃgamaṃ |
dṛṣṭvāsau suprasannātmā samupetya purogataḥ || 37 || {37}
[Analyze grammar]

pādau tasya munernatvā dharmaṃ śrotumupāviśat |
athāsau bhagavāndṛṣṭvā tasya cittaṃ viśodhitaṃ || 38 || {38}
[Analyze grammar]

aryasatyāni mārgaṃ ca dideśa bodhisādhanaṃ |
tacchrutvā sugatoditaṃ vapuṣmān sa praharṣitaḥ || 39 || {39}
[Analyze grammar]

bhavābhisaraṇodvignaḥ saddharmaguṇamaichata |
bhitvā sa jñānavajreṇa satkāyadṛṣṭiparvataṃ || 40 || {40}
[Analyze grammar]

śrotāpattiphalaṃ labdhvā dṛṣṭasatyo 'bhavatsudhīḥ |
saṃsāraṃ cāsthiraṃ matvā bhavabhogyasunispṛhaḥ || 41 || {41}
[Analyze grammar]

pravrajyāṃ caritumaichatsvākhyāte sugatāśrame |
tato 'sau purato gatvā munīndrasya kṛtāṃjaliḥ || 42 || {42}
[Analyze grammar]

pādau natvā prasannāsyaḥ pravrajyāṃ samayācata || 43 || {43}
[Analyze grammar]

namaste bhagavañchāstaḥ śaraṇaṃ bhavatāṃ vraje |
tatpravrajyāvrataṃ dehi cariṣye brahmacārikāṃ || 44 || {44}
[Analyze grammar]

iti tenārthitaṃ dṛṣṭvā bhagavāṃstaṃ kumārakaṃ |
pravrajyācaraṇāraktaṃ matvā caivaṃ samabravīt || 45 || {45}
[Analyze grammar]

kumāra yadi te vāṃchā pravrajyācaraṇe 'sti hi |
pitrorādeśamāsādya prāgacha dāsyate tadā || 46 || {46}
[Analyze grammar]

iti śrutvā munīndrasya nirdeśaṃ tattatheti saḥ |
naṃditaścaraṇau natvā svagṛhaṃ sahasāgataḥ || 47 || {47}
[Analyze grammar]

tato gṛhe samāsādya pitrośca purataḥ sthitaḥ |
kṛtāṃjalipuṭo natvā vṛttāṃtaṃ samabhāṣata || 48 || {48}
[Analyze grammar]

adyāmba tāta saṃbuddho dṛśyate 'pūrvadarśanaḥ |
sarvalakṣaṇasaṃpūrṇo divyātikāntasuṃdaraḥ || 49 || {49}
[Analyze grammar]

saṃsthitaḥ parṣadāṃ madhye bhāṣati dharmamuttamaṃ |
apūrvaṃ śrūyate tasya subhāṣitavaco'mṛtaṃ || 50 || {50}
[Analyze grammar]

tatsubhāṣitasudhāṃ pītvā cittaṃ me tṛpyate na hi |
bhūyastadamṛtaṃ pātuṃ vratamichāmi sāṃprataṃ || 51 || {51}
[Analyze grammar]

anye 'pi bahavo dṛṣṭvā bhikṣavo brahmacāriṇaḥ || 52 || {52}
[Analyze grammar]

śāntaśīlāḥ śubhātmāno dayākāruṇyamānasāḥ |
tatsabhāgavrataṃ cartumichāmi khalu sāṃprataṃ || 53 || {53}
[Analyze grammar]

tadanujñāṃ pradattaṃ me kṛpāsti yadi vāṃ mayi |
evaṃ tasya svaputrasya vacanaṃ vajrasannibhaṃ || 54 || {54}
[Analyze grammar]

tau mātāpitarau śrutvā mūrchitau petaturbhuvi |
tataḥ putraprayatnena cetanāṃ prāpya tau punaḥ || 55 || {55}
[Analyze grammar]

pariṣvajya svakaṃ putraṃ tamevaṃ paryadevatāṃ |
hā putra kathamajño 'si hātmaja vallabho 'si naḥ || 56 || {56}
[Analyze grammar]

hā suta vaṃcyase kena hā tāta kiṃ nu vāṃchasi |
hā jīva kathamekānte tyaktvāsmān kva nu yāsyase || 57 || {57}
[Analyze grammar]

nandanaḥ supriyāścāsi kena duḥkhena yāsyase |
kiṃcidduḥkhaṃ na te dattaṃ asmābhirvā kadā cana || 58 || {58}
[Analyze grammar]

kutaḥ kiṃ jāyate duḥkhaṃ tadvadasva yadīhasi |
ityevaṃ paridevitvā pitāsau cetasātmajaṃ || 59 || {59}
[Analyze grammar]

nivārayanpravaṃdhena bodhayituṃ samabravīt |
tvaṃ kumāra vayastho 'si sukomalaḥ sukhaidhitaḥ || 60 || {60}
[Analyze grammar]

śītatāpāsahiṣṇuśca yathechābhogyasaṃrataḥ |
kiṃcidduḥkhānabhijñastvaṃ tatkathaṃ pravrajeḥ suta || 61 || {61}
[Analyze grammar]

pravrajito gṛhaṃ tyaktvā bahirdeśe vasessadā |
cīvaraprāvṛtaḥ piṇḍaṃ yācitvā svayamāhareḥ || 62 || {62}
[Analyze grammar]

anekajantusaṃcāre vane 'raṇye kathaṃ vaseḥ |
jaṃgale durgame naikacaurākīrṇe kathaṃ careḥ || 63 || {63}
[Analyze grammar]

ekākī ca kathaṃ tiṣṭhervṛkṣamūle ca nirjane |
śmaśāne saṃsthitaḥ paśyanmṛtakānto traseḥ kathaṃ || 64 || {64}
[Analyze grammar]

śayithāśca kathaṃ śūnye gṛhe bhūtanivāsite |
evaṃ suduṣkarīṃ caryāṃ carituṃ kathamichasi || 65 || {65}
[Analyze grammar]

tatpravrajyāvrate cittaṃ mā kṛthāstvaṃ nivarttaya |
iti madvacanaṃ śrutvā gṛhe sthitvā sukhaṃ rama || 66 || {66}
[Analyze grammar]

nityaṃ pravrajatāṃ duḥkhaṃ kiṃ siddhaṃ duḥkhacaryayā |
dharme vaṃchāsti cetputra gṛhe sthitvā cara vrataṃ || 67 || {67}
[Analyze grammar]

śṛṇvaṃśca dharmaśāstrāṇi śrāvayaṃśca bahūñjanān |
dānaṃ kṛtvā viśuddhātmā triratnaṃ satataṃ bhaja || 68 || {68}
[Analyze grammar]

yasya kiṃcidgṛhe nāsti jñātirvaṃdhuśca kaścana |
nāpi mitragatiścāpi pravrajyā tasya yujyate |
kiṃ tava setsyate putra pravrajyāṃ pākuniṣṭhayā |
sarvathā tyaja tadvāṃchā gṛhe dharmaṃ sukhaṃ cara |
iti pitroditaṃ śrutvā vapuṣmān sa viśaṃkitaḥ || 69 || {69}
[Analyze grammar]

pitroḥ pādānpunarnatvā pratyuvāca prabodhayan |
satyaṃ tāta gṛhe saukhyaṃ dharmāṇāṃ caramuttamaṃ || 70 || {70}
[Analyze grammar]

saṃpado 'pi samṛddhāste kāmabhogyaṃ mahatsukhaṃ |
gṛhe parigrahāḥ poṣyāstadarthaṃ dhanamarjayet || 71 || {71}
[Analyze grammar]

arjane hi mahatkaṣṭaṃ rakṣaṇe 'pi prayatnatā |
aneke saṃpado 'pāyā rājāgnyudakataskarāḥ || 72 || {72}
[Analyze grammar]

kṣaṇāddhareyurākṛṣya tadduḥkhaṃ sahituṃ kathaṃ |
saṃpado 'nte vipattiḥ syātkasya saṃpadviniścalā || 73 || {73}
[Analyze grammar]

vipattau hīyate dhairyamadhairyātkleśito bhavet |
kleśito doṣamāpnoti tadā puṇye matiḥ kutaḥ || 74 || {74}
[Analyze grammar]

apuṇye kupitā lakṣmirnaivāśraye gamiṣyati |
lakṣmīvirahite gehe kuto dharmasya gocaraṃ || 75 || {75}
[Analyze grammar]

saṃpattau tu labhenmānaṃ mānāddhi jāyate madaḥ |
madādpramādito dharme tadā dharmo gṛhe kutaḥ || 76 || {76}
[Analyze grammar]

adharmātkāmabhogyaṃ tu kevalaṃ pāpasādhanaṃ |
kāmārthe kleśitā lokāḥ kāmārthe duḥkhabhāginaḥ || 77 || {77}
[Analyze grammar]

kāmārthe pratihanyante tena kāme sukhaṃ kathaṃ |
saṃtyevaṃ tāta sarvatra bhayāni vividhāni hi || 78 || {78}
[Analyze grammar]

traidhātukabhavasthānāṃ kasya nāsti bhayaṃ kuha |
daivātsarvatra jāyante duḥkhāni ca sukhāni ca || 79 || {79}
[Analyze grammar]

kleśacittasamutthāni duḥkhāni ca bhayāni ca |
yatra yatrāpi saṃyāti kleśitātmā sukhechayā || 80 || {80}
[Analyze grammar]

tatra tatrāpi karmotthairduḥkhairbhayaiśca hanyate |
yatra yatrāpi saṃyāti dharmacitto hitechayā |
tatra tatrāpi sarvatra nirbhayaścarate sukhaṃ |
yal lokānāṃ bhayasthānaṃ tatraiva ramate yatiḥ |
vivikte nirjane 'raṇye vṛkṣamūle guhāsu ca || 81 || {81}
[Analyze grammar]

śūnyagehe śmaśāne 'pi sukhaṃ dhyātvā yatirvaset |
svadharmai rakṣito yogī saṃyatātmā kuto bhayaḥ || 82 || {82}
[Analyze grammar]

kimeva vahuvādena nirvāṇārthimano mama |
tannirvātuṃ svadehe 'pi nirapekṣaḥ parivraje || 83 || {83}
[Analyze grammar]

tadanujñāṃ pradattaṃ me pravrajyāvratasādhane |
yadi na dīyate 'nujñā mariṣye 'haṃ na saṃśayaḥ || 84 || {84}
[Analyze grammar]

iti tasyātmajasyaivaṃ nirvandhavacanaṃ pitā |
śrutvā viyogaduḥkhārttaḥ punastaṃ sutamabravīt || 85 || {85}
[Analyze grammar]

mā putra sahasā kārṣī maraṇābhilāṣitaṃ manaḥ |
sarvathāpyanivarttī tvamavaśyaṃ cedgamiṣyasi || 86 || {86}
[Analyze grammar]

yadichasi vrataṃ kartuṃ saddharmārthimanastava |
pravraja śraddhayā putra svākhyāte buddhaśāsane || 87 || {87}
[Analyze grammar]

evaṃ bharttroditaṃ śrutvā tanmātā mūrchitāpatat |
cirātsā cetanāṃ prāptā rudantī cāvadatsutaṃ || 88 || {88}
[Analyze grammar]

hā putra kathamekānte māṃ vihāya kva yāsyasi |
hā me jīvo 'si kiṃ paśyaṃ pravrajituṃ samīhasi || 89 || {89}
[Analyze grammar]

kiṃcidduḥkhaṃ na te dattaṃ mayāmvāyā kadā cana |
kena duḥkhena te cittaṃ pravrajituṃ samichati || 90 || {90}
[Analyze grammar]

pravrajyā śobhate putra vṛddhatve vā daridrite |
tvaṃ tu dahara ityaśca tatpravrajyāṃ careḥ kathaṃ || 91 || {91}
[Analyze grammar]

yāvacca jivitaṃ me 'sti tāvanmā gāḥ suta kvacit |
yāvaccāsti gṛhe saṃpattāvadbhuktvā sukhaṃ vasa || 92 || {92}
[Analyze grammar]

yadāhaṃ maraṇaṃ yātā yadā cāpattitā gṛhe |
jñātimitraparityaktastadā vrajasva vāṃchayā || 93 || {93}
[Analyze grammar]

ityukte 'pi tayoḥ pitrorudatorvighnaśaṃkitaḥ |
pādāṃ natvā vapuṣmān sa sahasā niryayau gṛhāt || 94 || {94}
[Analyze grammar]

tato veṇuvanaṃ gatvā praṇamya munimādarāt |
kṛtāṃjalipuṭo bhūtvā pravrajyāṃ samayācata || 95 || {95}
[Analyze grammar]

pitṛprāptābhyanujño 'haṃ nātha sāṃpratamāgataḥ |
tatpravrajyāṃ vrataṃ dehi paṃcaśikṣāpadāni ca || 96 || {96}
[Analyze grammar]

upasampacchubhācāramanuśikṣāpadaṃ ca me |
brahmacaryaṃ cariṣyāmi saṃbodhau kṛtaniścayaḥ || 97 || {97}
[Analyze grammar]

adyāgreṇa mahābuddha bhavatāṃ śaraṇaṃ vraje |
sadharmasāṃghikānāṃ cṃ kāyavākcittabhaktitaḥ || 98 || {98}
[Analyze grammar]

ityukte bhagavāndṛṣṭvā pṛṣṭvā hastena tacchiraḥ |
ehi bhikṣo kumāreti saṃvadaṃstaṃ samagrahīt || 99 || {99}
[Analyze grammar]

ehīti prokte sugatena muṇḍaḥ pātrī vapuṣmān sakaṣāyavāsāḥ |
sadyapraśāntendriya eva tasthau svarṇṇaprabho buddhamanorathena || 100 || {100}
[Analyze grammar]

saccittalabdhaḥ sa muneḥ prasādātprayujyamāno vyaharatsamādhau |
vyāyachamānaḥ khalu bodhimārge saṃbuddhadharme ghaṭamāna evaṃ || 101 || {1}
[Analyze grammar]

sarvaṃ ca saṃsāramanityatāhataṃ matvā ca traidhātugatiṃ vighātinīṃ |
kleśāṃśca sarvānpravihāya saṃyataḥ sākṣādvaro 'rhaṃ sa babhūva sāṃghikaḥ || 102 || {2}
[Analyze grammar]

suvītarāgaḥ samaloṣṭahema ākāśacittaśubhagaṃdhivāsī |
bhindannavidyāṃgamivāṇḍakośaṃ prāptādabhijñāḥ pratisaṃvidaśca || 103 || {3}
[Analyze grammar]

satkāralobheṣu parāṃmukhatvātsa śakradevāsuramānuṣāṇāṃ |
pūjyaśca mānyo 'pyabhivandanīyo babhūva sa brahmavihāracārī || 104 || {4}
[Analyze grammar]

atha te bhikṣavaḥ sarve taṃ dṛṣṭvā vismayānvitāḥ |
bhagavantaṃ praṇamyaivaṃ paprachustasya karmatāṃ || 105 || {5}
[Analyze grammar]

kenāyaṃ karmaṇā nātha vapuṣmānatisuṃdaraḥ |
pravrajya sahasārhatvaṃ prāpto bhavati cātmavit || 106 || {6}
[Analyze grammar]

iti pṛṣṭe ca tairnātho bhagavāṃstān samabravīt |
bhikṣavaḥ śrūyatāṃ vakṣye tasya ca karma yatkṛtaṃ || 107 || {7}
[Analyze grammar]

etena yatkṛtaṃ karma tatkenānyena bhokṣyate |
yenaiva yatkṛtaṃ karma tenaiva taddhi bhujyate || 108 || {8}
[Analyze grammar]

puraikanavate kalpe vipaśvī nāma sarvavit |
samudapādi loke 'rhandharmarājastathāgataḥ || 109 || {9}
[Analyze grammar]

vidyācaraṇasaṃpannaḥ sugato bhadrakṛjjinaḥ |
sarvajño 'nuttaro nāthaḥ puruṣadamyasārathiḥ || 110 || {10}
[Analyze grammar]

śāstā traidhātukasthānāṃ vināyako guṇākaraḥ |
saddharmaratnadāta sa bhagavānpuṇyabhāskaraḥ || 111 || {11}
[Analyze grammar]

purīṃ vaṃdhumato rājño rājadhānīmupāśrayan |
sārddhaṃ bhikṣugaṇaiḥ śiṣyai bodhisatvagaṇairapi || 112 || {12}
[Analyze grammar]

hitāya sarvasatvānāṃ dideśa dharmamuttamaṃ |
ādimadhyāṃtakalyāṇaṃ bodhicaryānusārikaṃ || 113 || {13}
[Analyze grammar]

tataḥ sa buddhakāryāṇi kṛtvā sarvāṇyaśeṣataḥ |
nirvāṇamāyayau śānto vahnirivendhanakṣayāt || 114 || {14}
[Analyze grammar]

tato vandhumatā rājñā tattanuḥ saṃskṛto 'gninā |
taddhātūśca samāropya stūpa uccairmahān kṛtaḥ || 115 || {15}
[Analyze grammar]

tatra ratnamaye stūpe sadvidhāne pratiṣṭhite |
nityasatkārapūjābhiḥ kāritaṃ ca mahotsavaṃ || 116 || {16}
[Analyze grammar]

saṃgītivādyanṛtyaiśca mahānaṃdapracāribhiḥ |
kārayitvā mahotsāhaṃ sthāpitaṃ sumahanmahaḥ || 117 || {17}
[Analyze grammar]

ekasmindivase tatra pumāneko daridritaḥ |
tanmahāṃte dine 'nyasmiṃ stāpāṃgaṇamupāviśat || 118 || {18}
[Analyze grammar]

tatra stūpāṅgaṇe cāsau praviṣṭaḥ samalokayat |
mlānībhūtāni puṣpāṇi prakīrṇṇāni samaṃtataḥ || 119 || {19}
[Analyze grammar]

tāni nirmālyapuṣpāṇi vikīrṇṇāni samaṃtataḥ |
glānībhūtānyaśuddhāni dṛṣṭvā caivaṃ vyacintayat |
ayaṃ caityo munīndrasya vipaścino guṇāṃbudheḥ || 120 || {20}
[Analyze grammar]

dhāturatnamayastūpaḥ sarvalokābhiḥ pūjitaḥ |
etannirmālyapuṣpaistu mlānitaiḥ pavaneritaiḥ || 121 || {21}
[Analyze grammar]

ākīrṇo malinībhūto hyaśuddheḥ syādaśobhitaḥ |
tasmādetāni puṣpāṇi nirmālyāni samaṃtataḥ || 122 || {22}
[Analyze grammar]

apanīya viśuddhāya mārjayeyamiha drutaṃ || 123 || {23}
[Analyze grammar]

iti dhyātvā daridro 'sau nirmālyānyapanīya vai || 124 || {25}
[Analyze grammar]

saṃmārja nyāsamamārkṣī stūpāṃgaṇaṃ samaṃtataḥ |
tataḥ stūpāṃgaṇaṃ sarvaṃ virajaṃ pariśodhitaṃ |
dṛṣṭvā prasannacitto 'sau natvaivaṃ praṇidhiṃ dadhe |
yanmayātra jinastūpe nirmālyānyapanīya vai |
saṃmṛjya śobhanaṃ kṛtvā kuśalaṃ samupārjitaṃ |
anena kuśalenāhaṃ sadā durgatimocitaḥ || 125 || {26}
[Analyze grammar]

evaṃvidhaguṇajñānalābhi bhūyāsamātmavit |
evaṃvidhaṃ ca śāstāraṃ saṃbuddhaṃ jñānabhāskaraṃ || 126 || {27}
[Analyze grammar]

ārāgayaṃ samāśritya labheyaṃ saugatiṃ gatiṃ |
praṇidhānaṃ tathā dhṛtvā nityamevamupāśrayan || 127 || {28}
[Analyze grammar]

tatstūpe śaraṇaṃ gatvā bhaje ratnatrayaṃ sadā |
bhikṣavaḥ kiṃ nu manyadhve yo puruṣaḥ daridrikaḥ || 128 || {29}
[Analyze grammar]

ayameva vapuṣmān sa jñeyo hi nānyathā khalu |
yatstūpāṃgaṇaṃ tena saṃbuddhaguṇabhāvinā || 129 || {30}
[Analyze grammar]

samantataḥ susaṃmṛjya pariśuddhīkṛtaṃ tadā |
tena puṇyavipākena jāta āḍhyakule 'dhunā || 130 || {31}
[Analyze grammar]

divyābhisundaraḥ kāntaḥ sa vapuṣmānbhavatyayaṃ |
yatpraṇidhiḥ kṛtaḥ stūpe natvā tena sucetasā || 131 || {32}
[Analyze grammar]

tena me śāsane 'pyadya pravrajyārhanbhavatyayaṃ |
ārāgitastathārhañca saṃbuddhaḥ sugato jinaḥ || 132 || {33}
[Analyze grammar]

anena bhikṣuṇā bodhiprāptena brahmacāriṇā |
ityevaṃ karma jānīta sukṛtaṃ duṣkṛtaṃ bhave || 133 || {34}
[Analyze grammar]

yenaiva yatkṛtaṃ karma tenaiva tatphalaṃ gataṃ |
na naśyanti hi karmāṇi kalpakoṭiśatairapi || 134 || {35}
[Analyze grammar]

sāmagrīṃ prāpya kālaṃ ca phalaṃti khalu dehināṃ |
abhuktaṃ kṣīyate naiva karma kvāpi kathaṃ cana || 135 || {36}
[Analyze grammar]

nāgnibhirdahyate karma vāyubhiśca na śuṣyate |
jalaiśca klidyate nāpi kṣīyate nāpi bhūmiṣu || 136 || {37}
[Analyze grammar]

anyathāpi bhavennaiva karmaṇāṃ gatirābhavaṃ |
śuklānāṃ śubhataiva syātkṛṣṇānāṃ durgatissadā || 137 || {38}
[Analyze grammar]

miśritā miśritānaṃ tu bhujyaṃte sarvajantubhiḥ |
tasmādapāsya kṛṣṇāni karmāṇi miśritāni ca || 138 || {39}
[Analyze grammar]

caraṇīyāṃ śubheṣveva karmasu sukhavāṃchibhiḥ |
tatheti bhikṣavaḥ sarve te ca lokāḥ sabhāśritāḥ || 139 || {40}
[Analyze grammar]

buddhavāco 'mṛtaṃ pītvā nananduḥ śubhakāminaḥ |
evametanmahārāja śrutaṃ me gurubhāṣitaṃ || 140 || {41}
[Analyze grammar]

evaṃ śrutvā tvayāpyevaṃ karttavyaṃ puṇyameva hi |
puṇyameva bhavettrātā suhṛnmitraṃ hitaṃkaraḥ || 141 || {42}
[Analyze grammar]

nānyaḥ kaścidihāmutra vidyate bhavacāriṇāṃ |
tasmātpuṇyaṃ svayaṃ śrutvā karttavyamādarātsadā || 142 || {43}
[Analyze grammar]

prajāśca śrāvayitvaivaṃ puṇye saṃsthāpaya sadā |
ityevaṃ guruṇādiṣṭaṃ upaguptena bhikṣuṇā || 143 || {44}
[Analyze grammar]

śrutvā rājā janaiḥ sārddhaṃ tatheti prābhyanaṃdata |
śṛṇvanti ye śrāvayantīha yaśca vapuṣmato 'daḥ prathitāvadānaṃ |
te kleśanirmuktaviśuddhacittāḥ prayānti nūnaṃ sugatālayeṣu || 144 || {45}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Vapuṣmatkumāra-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: