Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

rājagṛhe mandirapure viharati varakamalagarbhasukumāro |
sarvā kalikalahāni praśamayitāni jitakleśena || 1 ||
[Analyze grammar]

sopadravaṃ kāñcananibho yaṃ prāpto grāmanigama nagaraṃ vā |
śāmayati tatra ītayo rajam iva balavāṃ salilavṛṣṭiḥ || 2 ||
[Analyze grammar]

pāṇḍaravarṇaṃ kāñcananibhaṃ dinakaraparipūrṇacārumukhaṃ |
varasurabhiśīlagandhaṃ ānetha śāmyati tu vyādhi || 3 ||
[Analyze grammar]

upoṣadhe paṃcadaśīviśuddhaye upāsituṃ te ṛṣayo samāgatā |
śakro ca devo tridaśāna indro puraskṛto teṣu asahyasāhi || 4 ||
[Analyze grammar]

virocamāno bhāṣasi uttamaṃ padaṃ dharmeṇa tarpesi bahuṃ imāṃ prajāṃ |
mahāṃ va meghaḥ salilena medinīṃ te tuhya śrutvā madhurām imāṃ girāṃ || 5 ||
[Analyze grammar]

anelikāṃ dhārayato mahāmune namaskṛtvā aṃjaliṃ vandamānā |
śaraṇaṃ te gacchāma asahyasāhi teṣāṃ sulabdhaṃ ca su-āgataṃ ca || 6 ||
[Analyze grammar]

sa tomarāṇām aham antike bhavaṃ ye te prasannā śaraṇaṃ upenti |
atha apramattā sugatasya śāsane kāhinti jātīmaraṇasya antaṃ || 7 ||
[Analyze grammar]

manasā devānāṃ vacasā pārthivānāṃ |
nacireṇāḍhyānāṃ karmaṇā daridrāṇām iti || 8 ||
[Analyze grammar]

nīlāśvā nīlarathā nīlā raśmipratoda-m-uṣṇīṣā |
nīlā ca paṃca kakudā nīlā vastrā alaṃkārā || 9 ||
[Analyze grammar]

pītāśvā pītarathā pītā raśmipratoda-m-uṣṇīṣā |
pītā ca paṃca kakudā pītā vastrā alaṃkārā || 10 ||
[Analyze grammar]

maṃjiṣṭhā aśvarathā mañjiṣṭha raśmipratodayaṣṭī ca |
maṃjiṣṭha paṃca kakudā mamjiṣṭha vastra-alaṃkārāḥ || 11 ||
[Analyze grammar]

lohitā aśvā rathā ca lohita raśmipratodayaṣṭī ca |
lohita ca paṃca kakudā lohita vastrā alaṃkārāḥ || 12 ||
[Analyze grammar]

śvetāśvā śveta rathā śveta raśmipratodayaṣṭī ca |
śvetā ca paṃca kakudā śvetā vastrā alaṃkārāḥ || 13 ||
[Analyze grammar]

haritāśvā harita rathā haritā raśmipratodayaṣṭī ca |
haritā ca paṃca kakudā haritā vastrā alaṃkārāḥ || 14 ||
[Analyze grammar]

vyāyuktā aśvarathā vyāyukta raśmipratodayaṣṭī ca |
vyāyukta paṃca kakudā vyāyukta vastra-alaṃkārāḥ || 15 ||
[Analyze grammar]

sphītāni rājyāni praśāmyamānā samyak rājyāni karonti jñātayo |
tathā ime lecchavimadhye santo devehi śāstā upamām akāsi || 16 ||
[Analyze grammar]

trāyastriṃśā ye hi na dṛṣṭapūrvā udyānabhūmiṃ abhiniṣkramantā |
etādṛśī samiti abhūṣi teṣāṃ yathā iyaṃ samṛddhi lecchavīnāṃ || 17 ||
[Analyze grammar]

suvarṇacchatrehi ca kuṃjarehi śivikāhi sauvarṇamayīhi cānye |
rathehi sauvarṇamayehi cānye pratyudgamaṃ lecchavino karonti || 18 ||
[Analyze grammar]

sarve sametvā saha jñātibandhavo daharā ca madhyā ca mahallakā ca |
alaṃkṛtā laktakaraktavastrā pratyudgatā te ca vicitracārī || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 25

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: