Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

dīpaṃkarasya ottareṇa maṅgalo nāma nāyako |
tamaṃ loke nihatvāna dharmolkām abhijvālayet || 1 ||
[Analyze grammar]

atulā āsi prabhā tasya jinehi anyehi uttarā |
koṭisūryaprabhāṃ hatvā sahasrāraiḥ virocate || 2 ||
[Analyze grammar]

so ca buddho prakāśeti catvāri satyā uttamāṃ |
te taṃ satyarasaṃ pītvā vinodensu mahātamaṃ || 3 ||
[Analyze grammar]

bodhiṃ buddhvā atulāṃ devā prathame dharmadeśane |
koṭiśatasahasrāṇāṃ prathamābhisamayo abhūt || 4 ||
[Analyze grammar]

yadā + + + + + + + + + + + + + + + + + + |
tadā āhani saṃbuddho dharmabherīṃ varam uttamāṃ || 5 ||
[Analyze grammar]

punar api devasamaye yadā satyāṃ prakāśayet |
dvitīye navati koṭī dvitīyābhisamayo abhūt || 6 ||
[Analyze grammar]

yadā sunando cakravartī buddhadharmam upāgami |
tadā āhani saṃbuddho dharmabherīṃ varam uttamāṃ || 7 ||
[Analyze grammar]

sunandānucarā janatā navatiṃ āsi koṭiyo |
sarve te niravaśeṣā abhūd buddhasya śrāvakā || 8 ||
[Analyze grammar]

punar api devasamaye yadā satyāṃ prakāśayet |
aśītiṃ tṛtīye koṭī tṛtīyābhisamayo abhūt || 9 ||
[Analyze grammar]

yadā uttaro gṛhapati buddhadarśanam upāgami |
tadā āhani saṃbuddho dharmabherīṃ varam uttamāṃ || 10 ||
[Analyze grammar]

uttarānucarā janatā aśītiṃ āsi koṭiyo |
sarve te niravaśeṣā abhūt buddhasya śrāvakāḥ || 11 ||
[Analyze grammar]

sannipātāḥ trayo āsi maṅgalasya maharṣiṇo |
kṣīṇāśravāṇāṃ virajānāṃ śāntacittānutāpitāṃ || 12 ||
[Analyze grammar]

koṭīśatasahasrāṇāṃ prathamo āsi samāgamo |
dvitīyo navatiṃ koṭī aśītiṃ tṛtīyo abhūt || 13 ||
[Analyze grammar]

ahaṃ tena samayena nāgarājā maharddhiko |
atulo nāma nāmena utsadakuśalasaṃcayo || 14 ||
[Analyze grammar]

nāgānāṃ divyehi tūryehi maṅgalasya maharṣiṇo |
arcaye duṣyāṇi dattvāna śaraṇaṃ tam upāgami || 15 ||
[Analyze grammar]

so me buddho viyākārṣīt maṅgalo lokanāyako |
aparimeye ito kalpe buddho loke bhaviṣyasi |
śākyānāṃ nagare ramye sphīte kapilavasāhvaye || 16 ||
[Analyze grammar]

tasya te jananī mātā māyā nāmena bheṣyati |
pitā śuddhodano nāma tava bhaviṣyati gautamaḥ || 17 ||
[Analyze grammar]

kolito upatiṣyo ca agrā bheṣyanti śrāvakāḥ |
kṣemā utpalavarṇā ca agrā bheṣyanti śrāvikā || 18 ||
[Analyze grammar]

ānando nāma nāmena upasthāyako bhaviṣyati |
bodhi bhaviṣyati tuhyaṃ aśvattho varapādapaḥ || 19 ||
[Analyze grammar]

tasya vyākaraṇaṃ śrutvā maṅgalasya maharṣiṇaḥ |
viriyaṃ pragrahetvāna dṛḍhaṃ kṛtvāna mānasaṃ |
caranto bodhicaryāṇi nāhaṃ kaṃcit parityaje || 20 ||
[Analyze grammar]

uttaraṃ nāma nagaraṃ sundaro nāma kṣatriyo |
śirikā nāma janikā maṅgalasya maharṣiṇo || 21 ||
[Analyze grammar]

sudevo dharmadevo ca abhunsuḥ agraśrāvakāḥ |
śīvālī ca aśokā ca bhunsu agraśrāvikā || 22 ||
[Analyze grammar]

pālito nāma upasthāko maṃgalasya maharṣiṇo |
bodhi tasya nāgavṛkṣo bodhivṛkṣaṃ supuṣpitaṃ || 23 ||
[Analyze grammar]

koṭīśatasahasrāṇāṃ saṃgho āsi maharṣiṇo |
tiṣṭhamāno mahāvīro tāresi janatāṃ bahuṃ || 24 ||
[Analyze grammar]

tārayi bahujanatāṃ vaistārikaṃ kṛtva śāsanaṃ |
jvalito agniskandho vā suriyo vā samudgato || 25 ||
[Analyze grammar]

yathā sāgarasya ūrmiyo na śakiyaṃ gaṇayituṃ |
tathaiva bhagavato putrā na śakiyaṃ gaṇayituṃ || 26 ||
[Analyze grammar]

so ca buddho mahābhāgo saddharmo ca gaṇottamo |
sarve samanantara atītā anuriktā eva saṃskārāḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 24

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: