Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.340

___svayaṃprabhatāye antarīkṣacaratāye manomayatāye prītibhakṣatāye yenakāmaṃgamatāye antarhitāye candrasūryā loke prajñāyensu // candramasūryehi loke prajñāyantehi tārakarūpā loke prajñāyensu / tārakarūpehi loke prajñāyantehi nakṣatrapathā loke prajñāyensu / nakṣatrapathehi loke prajñāyantehi rātriṃdivā loke prajñāyante / rātriṃdivasehi loke prajñāyantehi māsārdhamāsā loke prajñāyante / māsārdhamāsehi prajñāyantehi ṛtusaṃvatsarā loke prajñāyensu //
___atha khalu bhikṣavas te satvā taṃ pṛthivīrasam āhāram āharantā taṃvarṇā taṃbhakṣā tadāhārā ciraṃ dīrgham adhvānaṃ tiṣṭhensuḥ // ye sānaṃ bahu āhāram āharensu te abhūnsu durvarṇāḥ ye alpam āhāram āhārensuḥ varṇavantā // ye abhūnsuḥ varṇavantā te durvarṇāṃ satvā avajānensuḥ // vayam asma varṇavanto satvā ime bhavanti durvarṇā // teṣāṃ varṇābhivarṇapratyayānāṃ mānābhimānajātīyānāṃ viharatāṃ pṛthivīraso antarahāye // bhūmiparpaṭakaṃ prādurbhaveya sayyathāpi nāma cchātrakaṃ evaṃ varṇapratibhāso // so ca abhūd varṇasampanno ca gandhasaṃpanno ca sayyathāpi nāma kṣudro madhu aneḍako evam āsvādo // atha khalu bhikṣavo te satvā asmiṃ pṛthivīrase antarahite imaṃ udānam udānayensu // aho raso aho raseti // sayyathāpi nāma bhikṣava etarahi manuṣyā subhojanakhāditā sukhitā bhuktāvino imaṃ udānam udānentīti // aho raso aho raso ti // tam eva paurāṇam akṣaram agninyaṃ upanipate arthaṃ cāsya na vibhāvayensu // atha khalu bhikṣavas te

Like what you read? Consider supporting this website: