Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.334

samādāpaye samuttejaye saṃpraharṣaye // evaṃ bhikṣavo vitarketha evaṃ vitarketha evaṃ manasikarotha evaṃ manasikarotha // ātmadvīpā bhikṣavo viharatha ananyadvīpāḥ ātmaśaraṇāḥ ananyaśaraṇāḥ dharmadvīpā ananyadvīpāḥ dharmaśaraṇā ananyaśaraṇāḥ // atha khalu bhagavāṃ ādīptena kāyena saṃprajvalitena sajyotibhūtena ekaṃ tālaṃ vaihāyasam abhyudgato bhikṣūṃ dharmayā kathayā saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet* // evaṃ bho bhikṣavo vitarketha evaṃ vitarketha evaṃ manasikarotha evaṃ manasikarotha ātmadvīpā bhikṣavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇāḥ dharmadvīpā ananyadvīpā dharmaśaraṇā ananyaśaraṇāḥ // atha khalv ānanda bhagavāṃ kāśyapo ekatālād dvitālaṃ vaihāyasam abbhyudgamya dvitālāt tritālaṃ tritālāto catutālaṃ catutālāto paṃcatālaṃ paṃcatālāto ṣaṭtālaṃ ṣaṭtālāto saptatālaṃ saptatālasaṃsthito tāṃ bhikṣūṃ dharmayā kathayā saṃdarśāyati samādāpayati samuttejayati saṃpraharṣayati // evaṃ bhiksavaḥ vitarketha evaṃ vitarketha evaṃ manasikarotha evaṃ manasikarotha // ātmadvīpā bhikṣavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇā dharmaśaraṇā ananyaśaraṇāḥ // atha khalv ānanda bhagavāṃ kāśyapo saptatālāto ṣaṭtālasaṃsthito ṣaṭtālāt paṃcatālaṃ paṃcatālāto catutālaṃ catutālāto tritālaṃ tritālāto dvitālaṃ dvitālāto ekatālaṃ ekatālāto svake āsane niṣaṇṇo tāṃ bhikṣūṃ dharmayā kathayā saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet* // evaṃ bhikṣavo vitarketha evaṃ vitarketha evaṃ manasikarotha evaṃ manasikarotha // ātmadvīpā bhikṣavo viharatha ananyadvīpā ātmaśaraṇā ananyaśaraṇā dharmadvīpā ananyadvīpā dharmaśaraṇā ananyaśaraṇāḥ // atha khalv ānanda bhagavāṃ kāśyapaḥ paryaṅkaṃ

Like what you read? Consider supporting this website: