Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

74th akṣaya, Pratibhāna

[English text for this chapter is available]


tatra katamat pratibhānākṣayatā?

pratibhānam iti yad idam apratihatapratibhānam, anācchedyapratibhānam, asaṃhāryapratibhānam, asaṃmūḍhapratibhānam, aśupratibhānaṃ, prītipratibhānaṃ, śīghrapratibhānam, acañcalapratibhānaṃ, tīkṣṇapratibhānaṃ, kṣiprapratibhānam.

tat tasya pratibhānaṃ karmavipākapariśodhitaṃ, buddhādhiṣṭhitaṃ, devaparigṛhītam, akṣūṇavyākaraṇam, amoghadharmadeśakaṃ, nirvāṇamārgagamanam | sa evaṃ pratibhānasaṃpanno bhavati.

yāvanto rūpapratibhāsās tāvanto'pi tasya bodhisattvasya sūtragāthādeśanāyāṃ pratibhānapratibhāsāḥ | yāvanti rutānuravaṇāni tāvanto'pi tasya sūtragāthāvyākyhāne pratibhānapratibhāsāḥ. idaṃ deśayāmīdaṃ nirdeśayāmīti na kalpayati. anabhisaṃskāro'pi yāṃ yāṃ parṣadaṃ vopasaṃkramati, yadi kṣatriyaparṣadaṃ , yadi brāhmaṇaparṣadaṃ , yadi vaiśyaparṣadaṃ , yadi gṛhapatiparṣadaṃ , yadi śramaṇaparṣadaṃ , yadi cāturmahārājaparṣadaṃ , yadi trāyāstriṃśatparṣadaṃ , yadi yāmaparṣadaṃ , yadi tuṣitaparṣadaṃ , yadi nirmāṇaratiparṣadaṃ , yadi paranirmitavaśavartiparṣadaṃ , yadi māraparṣadaṃ , yadi brahmaparṣadaṃ , tasyāṃ tasyāṃ tasyānābhogatayā sarvasattvaśraddhendriyeṣu dharmaḥ pratibhāti. sa ākāṃkṣamāno yāvaj janmāntaraṃ kalpāntaraṃ nottiṣṭhann apratihato dharmaṃ deśayati. iyaṃ ca tasya dharmadeśanā niryāti tatkarasya samyagduḥkhakṣayāya.

idam ucyate bodhisattvānām akṣayaṃ pratibhānam.

amū, bhadanta śāradvatīputra, bodhisattvānām akṣaye dhāraṇīpratibhāne.
Like what you read? Consider supporting this website: