Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

72nd akṣaya, Vipaśyanā

[English text for this chapter is available]


tatra katamā bodhisattvānāṃ vipaśyanākṣayatā?

yaḥ prajñābhāgīyo bhāvanāmārgaḥ | dharmeṣu nirīhajñānaṃ | nairātmyaniḥsattvanirjīvaniḥpoṣaniḥpudgalajñānaṃ | skandheṣu māyādarśanajñānaṃ | dhātuṣv āśīviṣadarśanajñānam | āyataneṣu śūnyagrāmadarśanajñānaṃ | satyeṣu supratividdhadarśanajñānaṃ | pratītyasamutpādāviruddhadarśanajñānaṃ | sarvadṛṣṭivigatadarśanajñānaṃ | hetuphalavipākāvipraṇāśadarśanajñānaṃ | phalaprāptisākṣātkriyāpratyavekṣādarśanajñānaṃ | samyaktvāvakrāntidarśanajñānaṃ vipaśyaneti.

vipaśyaneti dharmāṇāṃ samyagdarśanaṃ, dharmāṇāṃ yathābhūtadarśanaṃ, dharmāṇāṃ tattvadarśanaṃ, dharmāṇām ananyathātvadarśanaṃ, dharmāṇām śūnyānimitta-apraṇihitadarśanaṃ, dharmāṇām anabhisaṃskārayathājātānutpādābhāvayathābhūtaviśuddhivivekadarśanaṃ, dharmāṇām nirīhaniḥceṣṭāsvāmikāparigrahāsaṃbhedaikarasākāśasvabhāvaprakṛtiparinirvṛtidarśanaṃ.

vipaśyaneti, nāpi bhāvākāraṃ paśyati nāpy abhavākāraṃ paśyati | nāpy utpādasthitibhaṅgākāraṃ paśyati | nāpy ālambananimittākāraṃ paśyati. na sa paśyann api kiṃcit paśyati, yadā nāsti paśyanā tadā paśyati | vipaśyanayā ca na paśyan nāpy apaśyan paśyati. yadaivaṃ paśyati tadā samyaktvaṃ paśyati, samyaktvapaśyanayā vipaśyanākauśalyaṃ prāpnoti. tatra bodhisattvo vipaśyanayaivaṃ paśyann apy anabhisaṃskāre na patati, kuśalamūlābhisaṃskārāc ca nottiṣṭhati.

ayam ucyate bodhisattvānām akṣayā vipaśyanā.

amū, bhadanta śāradvatīputra, bodhisattvānām akṣaye śamathavipaśyane.
Like what you read? Consider supporting this website: