Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCXI

śrīvasiṣṭha uvāca |
iti tatropaviśyāhaṃ pūjitastena bhūbhujā |
prayojanaṃ svaṃ saṃpādya svargantuṃ gaganaṃ plutaḥ || 1 ||
[Analyze grammar]

adyaitadbhavatā proktaṃ mayā matimatāṃ vara |
anayā sudṛśā śāntamanāḥ svātmā bhaviṣyasi || 2 ||
[Analyze grammar]

brahmaiva tadidaṃ sarvaṃ nirnāmaivāmalaṃ nabhaḥ |
kimapyevājamāśāntamādimadhyāntavarjitam || 3 ||
[Analyze grammar]

cidbhānamātramityuktaṃ brahmeti kalitābhidham |
parātparamiti proktaṃ tattu nirnāmakaṃ padam || 4 ||
[Analyze grammar]

śrīrāma uvāca |
siddhasādhyayamabrahmavidyādharadivaukasām |
brahmankathaya dṛśyante lokā lokadharāḥ katham || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
siddhasādhyayamabrahmavidyādharadivaukasām |
anyeṣāmapi bhūtānāmapūrvāṇāṃ mahātmanām || 6 ||
[Analyze grammar]

pratirātraṃ pratidinaṃ puraḥ paścāduparyadhaḥ |
paśyasyālokayaṃllokānapaśyaṃśca na paśyasi || 7 ||
[Analyze grammar]

ete lokāḥ kilaiteṣāṃ nābhyāsaḥ sthānadūragāḥ |
ete saṃkalpalokākhyā vyāptamebhiḥ kilākhilam || 8 ||
[Analyze grammar]

yathaite kalpanālokā ayaṃ lokastathaiva naḥ |
yathā kālpaniko vāto lokālokāstathaiva te || 9 ||
[Analyze grammar]

saṃkalpasvapnalokā ye tava bhānti divāniśam |
ta eva tādṛśāścānye saṃkalpena sthirīkṛtāḥ || 10 ||
[Analyze grammar]

dhyānena tvamapītāṃścetsthiratāṃ susthirātmanā |
nayasyāśu tadevaite sthiratāṃ yāntyavighnataḥ || 11 ||
[Analyze grammar]

yathābhimatavistārā yathābhimatasaṃpadaḥ |
saṃkalpabhāvavalito janaḥ paśyati siddhavat || 12 ||
[Analyze grammar]

kiṃtu te sthiratāṃ nītāḥ siddhaiḥ svaryānasaṃpadā |
asthirairdhyānaviśrāntau tairduḥkhaistadamī kṛtāḥ || 13 ||
[Analyze grammar]

jagadapratighaṃ sarvaṃ śāntacidvyoma sarvadā |
yathā dṛḍhaṃ saṃviditaṃ tathaivābhāti nānyathā || 14 ||
[Analyze grammar]

na bhātyevāsaṃviditamasti nāsti na codyatā |
śūnyaṃ hyapratighaṃ caitatparākāśamarodhakam || 15 ||
[Analyze grammar]

citsvabhāvatayā bhātaṃ bhārūpamiva dṛśyate |
asmiṃścidabhimānaśca vidyate na svabhāvataḥ || 16 ||
[Analyze grammar]

kāryakāraṇabhāvāccetkathaivātra na vidyate |
vyomno'nantasya siddhasya kiṃ kathaṃ kila jāyate || 17 ||
[Analyze grammar]

yacca jātamivābhāti vyomni vyomaiva tattathā |
tatraikadvitvakalanā kīdṛśī syādarūpiṇī || 18 ||
[Analyze grammar]

taddhi yādṛśamevāsīttādṛgevāvatiṣṭhate |
nirvikāraṃ yathā svapne vyomaivācalavadbhavet || 19 ||
[Analyze grammar]

saṃkalpe cittamākāraṃ yathodetyadrilīlayā |
na ca so'drirna tadvyoma tathā brahma jagatsthitiḥ || 20 ||
[Analyze grammar]

kāṣṭhavanmaunamāsthāya raṭanto'pi mahādhiyaḥ |
iha vyavaharantyete budhā dārunarā iva || 21 ||
[Analyze grammar]

yathā vāriṇi vartante taraṅgāvartavṛttayaḥ |
ananyāḥ parivartante tathā brahmaṇi sṛṣṭayaḥ || 22 ||
[Analyze grammar]

yathā vāyau parispandā yathā vyomani śūnyatā |
ananyāścāpyamūrtāśca tathā brahmaṇi sṛṣṭayaḥ || 23 ||
[Analyze grammar]

yathā saṃkalpanagaraṃ śūnyameva puraṃ sthitam |
sākāramapyanākāraṃ brahmaṇīdaṃ tathā jagat || 24 ||
[Analyze grammar]

cirānubhūtamapyarthakāryapīdaṃ jagattrayam |
śūnyameva nirākāraṃ saṃkalpanagaraṃ yathā || 25 ||
[Analyze grammar]

yadeva cittasaṃkalpastadeva nagaraṃ yathā |
tadā tathāyaṃ brahmācchaṃ tadeva jagaducyate || 26 ||
[Analyze grammar]

ciraṃ nityānubhūto'pi jagadartho na kiṃcana |
vidyate puruṣasyeha svapne svamaraṇaṃ yathā || 27 ||
[Analyze grammar]

svapne puṃsā mṛtenāpi svadāho dṛśyate yathā |
asadeva sadābhāsaṃ jagaddṛṣṭaṃ pare tathā || 28 ||
[Analyze grammar]

jagattā cājagattā ca parasyaivāmalaṃ vapuḥ |
parābhidhānaṃ ca paraṃ na ca satparamārthataḥ || 29 ||
[Analyze grammar]

itthamastu yadi vānyathāstu vā maiva bhūdbhavatu ko'tra saṃbhramaḥ |
muñca phalguni phale phalagrahaṃ buddhavānasi kṛtaṃ pariśramaiḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: