Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCX

śrīvasiṣṭha uvāca |
phale kṣayendubhārūpe prāpte dhyātṛśatairnabhaḥ |
yathā na śatapūrṇendu tathedaṃ kathanaṃ śrṛṇu || 1 ||
[Analyze grammar]

candrabimbasya dhyātāraḥ prāptāḥ prāptavyasusthitāḥ |
nedaṃ nabhastalaṃ prāptā na cemaṃ śaśinaṃ śritāḥ || 2 ||
[Analyze grammar]

kvevānyasaṃkalpapuramanyaḥ prāpnoti kathyatām |
saṃkalpapuryāmarthāptistajjantāveva nāpare || 3 ||
[Analyze grammar]

pṛthakpṛthaksvasaṃkalpasargakheṣveva te sthitāḥ |
candrāstapanti tatraiva kalākṣayavivarjitāḥ || 4 ||
[Analyze grammar]

viśeyamasminnevendāvini dhyātā niśākare |
asminneva viśatyantarātmabuddhisukhojjhitaḥ || 5 ||
[Analyze grammar]

ahaminduṃ praviṣṭaḥ syāmindubimbasukhānvitaḥ |
dhyāteti tādṛksukhabhāgbhavatīti viniścayaḥ || 6 ||
[Analyze grammar]

yathāyamanusaṃdhatte svabhāvaṃ saṃvidavyayā |
taṃ tathaivānubhavati bhavecceddṛḍhaniścayaḥ || 7 ||
[Analyze grammar]

yathendutvaṃ svasaṃkalpātsarvadhyātuḥ pṛthakpṛthak |
bhātyevameva vanitālābhaḥ kālpanikaḥ svataḥ || 8 ||
[Analyze grammar]

yā dhyāne dhyātṛlakṣāṇāṃ sādhvī bhāryātvamāgatā |
tatkalpanānubhavanaṃ teṣāṃ sattvātmani sthitam || 9 ||
[Analyze grammar]

gṛhādanirgato jīvaḥ saptadvīpaparaḥ sthitaḥ |
tasyāpi tatkālpanikaṃ rājyaṃ vyomni svamandire || 10 ||
[Analyze grammar]

samastaṃ kalpanāmātramidamādyajñajanmanaḥ |
śūnyamapratighaṃ śāntaṃ teṣvapi syātkimanyathā || 11 ||
[Analyze grammar]

dānaurdhvadehikatapojapādīnāṃ paratra yat |
amūrtānāṃ phalaṃ mūrtaṃ tadidaṃ kathyate śrṛṇu || 12 ||
[Analyze grammar]

dānādicihnitadhiyaḥ paratra svapnavatphalam |
paśyantyamūrtāmūrtābhamajaṃ cinmūrtikalpanāt || 13 ||
[Analyze grammar]

vedanāvedanākārā spandāspandātma vai punaḥ |
cinmātrasyāsya tadbhrāntiśāntau śāntātma nirmalam || 14 ||
[Analyze grammar]

cinmātrābhamito dānādamutrāttamavāpnuyāt |
saṃkalpātmeti kavayaḥ kathaṃ tannopalabhyate || 15 ||
[Analyze grammar]

kalpanātmani saṃsāre saṃkalpo'kṛtrimaṃ phalam |
cinmātramabhito'dānāddānādvā'stu yathoditaḥ || 16 ||
[Analyze grammar]

etatte kathitaṃ sarvaṃ yathāpṛṣṭaṃ mahīpate |
jagadapratighaṃ sarvamidaṃ cinmātrakalpanam || 17 ||
[Analyze grammar]

rājovāca |
sargādau bhagavandehamidaṃ cinmātrakalpanam |
kathaṃ bhāti kathaṃ kuḍyaṃ vinā dīpaḥ prakāśate || 18 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
tvayārtho dehaśabdasya yo buddhaḥ sa mahāmate |
tattvajñaṃ prati nāstyeva śilānṛttamivāmbare || 19 ||
[Analyze grammar]

ya eva brahmaśabdārtho dehaśabdārtha eva saḥ |
nārthayoranayorbhedo vidyate'mbvambhasoriva || 20 ||
[Analyze grammar]

yadeva brahmadeho'sau svapnābhaḥ svapna eṣa tu |
tvadvodhāyocyate yuktirna tu tatsvapna eva tu || 21 ||
[Analyze grammar]

svapnastavānubhūtārthastenātastvaṃ prabodhyase |
na tu sarge cidābhāte sādṛśyaṃ svapnabhasmanā || 22 ||
[Analyze grammar]

kastatra nāma deho'yaṃ kasyaite svapnadhīḥ kva vā |
svapnena jñāvabuddhena bhrameṇājño'vabodhyate || 23 ||
[Analyze grammar]

tatra jāgranna ca svapno na suṣuptaṃ na cetarat |
kimapītthamidaṃ bhānaṃ khamātraṃ maunamomalam || 24 ||
[Analyze grammar]

abhātameva bhātīva yadadyetthamidaṃ tu tat |
prāgvibhātaṃ tathātyacchaṃ jāgratsvapnādi no yathā || 25 ||
[Analyze grammar]

deśāddeśāntaraprāptau yanmadhye saṃvido vapuḥ |
tanmayaṃ sarvamevedaṃ dvaitamadvaitameva ca || 26 ||
[Analyze grammar]

anyatra cinmayaṃ svapnaṃ dvaitādvaitaṃ śubhāśubham |
nirāvaraṇacinmātranabhasaivopamīyate || 27 ||
[Analyze grammar]

śūnyamarthopalambhaśca bhānaṃ cābhānameva ca |
dvaitamaikyamasatsacca sarvaṃ cidgaganaṃ param || 28 ||
[Analyze grammar]

pūrṇātpūrṇaṃ prasarati pūrṇameva sthitaṃ jagat |
na ca bhātaṃ na cābhātaṃ śilābaddhodaropamam || 29 ||
[Analyze grammar]

yato jagaccidunmeṣo vyomātmāpratighaṃ tataḥ |
cinmātraṃ yatra yatrāsti tatra tatrocitaṃ jagat || 30 ||
[Analyze grammar]

cidvyoma cāsti sarvatra sarvaṃ caitajjaganmayam |
sarvaṃ brahmamayaṃ śāntaṃ jagadityapi śabditam || 31 ||
[Analyze grammar]

yathāsthitamidaṃ viśvaṃ tathāsaṃsthamanāmayam |
brahmaiva niravadyātma citsaṃkalpapurākṛti || 32 ||
[Analyze grammar]

asaṃbhavādanyayukteryuktireṣaiva śobhanā |
ayuktyanubhavaṃ tūktaṃ nārthināmiha śobhate || 33 ||
[Analyze grammar]

loke śāstre'tha vedādau yatsiddhaṃ siddhameva tat |
sadastvasadvātmani taddhātuṃ śakyaṃ na vā kvacit || 34 ||
[Analyze grammar]

tadevetthaṃ parijñātaṃ brahmatāmupagacchati |
yadā tena samaṃ viśvaṃ sthitameva vilīyate || 35 ||
[Analyze grammar]

nyāyenaitadihoktena lokavedādi sidhyati |
sarvaṃ sa jīvanmuktatvameṣa evocitastataḥ || 36 ||
[Analyze grammar]

parijñātaṃ cidākāśamaparijñātapādape |
so'haṃ trijagadityeva bandhamokṣavinirṇayaḥ || 37 ||
[Analyze grammar]

yathāsthitamidaṃ dṛśyaṃ parijñānādvilīyate |
tajjñasyāstaṃgatasyaiva śilāmaunaṃ tu śiṣyate || 38 ||
[Analyze grammar]

loke śāstre ca vede ca yatsiddhaṃ siddhameva tat |
saṃvedyate tadevātastadevaṃ phalati sphuṭam || 39 ||
[Analyze grammar]

sakalārthanirāsena yadyatsaṃvedyate ciram |
tadeva prāpyate'vaśyaṃ sarvatraivānyabhāvitam || 40 ||
[Analyze grammar]

yathānubhūtaṃ yattattattathā nāmānubhūyate |
tatsatyamastvasatyaṃ vā yāvallābhaṃ tathā nu tat || 41 ||
[Analyze grammar]

itthaṃ mahāpraśnavicāraṇaṃ te mayedamuktaṃ matimanmahātman |
anena gacchāśu pathā nirādhirnirāmayo nirvyasano bhavoccaiḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: