Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCII

śrīvālmīkiruvāca |
etacchrutvā vasiṣṭhasya vacaḥ saṃsadi pārthivāḥ |
siktā ivāmṛtāpūrairantaḥśītalatāṃ yayuḥ || 1 ||
[Analyze grammar]

rāmaḥ kamalapatrākṣo rarāja vadanendunā |
kṣīroda iva saṃpūrṇaḥ sudhāpūreṇa cāruṇā || 2 ||
[Analyze grammar]

vāmadevādayaḥ sarve tattvajñānaviśāradāḥ |
aho bhagavatā jñānamuktamityūcurādarāt || 3 ||
[Analyze grammar]

śāntāntaḥkaraṇo rājā mudā daśaratho babhau |
tuṣṭyaiva saṃprahṛṣṭāṅgo navāṃ dyutimupāgataḥ || 4 ||
[Analyze grammar]

jñātajñeyeṣu bahuṣu sādhuvādakathāsvatha |
uvāca galitājñāno rāmo vākyamidaṃ punaḥ || 5 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavanbhūtabhavyeśa tvayāsmākamalaṃ malam |
saṃpramṛṣṭamidaṃ hemnaḥ śyāmatvamiva vahninā || 5 ||
[Analyze grammar]

abhūma vayamātmīyakāyamātradṛśaḥ purā |
prabho saṃprati saṃpannā viṣvagviśvāvalokinaḥ || 7 ||
[Analyze grammar]

sthito'smi sarvasaṃpūrṇaḥ saṃpanno'smi nirāmayaḥ |
jāto'smi vigatāśaṅko budho jāgarmi saṃprati || 8 ||
[Analyze grammar]

ānandito'smyakhedāya sukhitosmi cirāya ca |
sthito'nastamayāyaiva śāśvatārthodayo mama || 9 ||
[Analyze grammar]

aho bata pavitreṇa śītena jñānavāriṇā |
tvayā siktosmi hṛṣyāmi padmavaddhṛdaye svayam || 10 ||
[Analyze grammar]

iyamadya mayā labdhā padavī tvatprasādataḥ |
yasyāṃ sthitasya me sarvamamṛtatvaṃ gataṃ jagat || 11 ||
[Analyze grammar]

antaḥprasannamatirastasamastaśokaḥ śobhāṃ gato'hamamalāśaya eva śāntyā |
ānandamātmani gataḥ svayamātmanaiva nairmalyamabhyupagato'smi namostu mahyam || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: