Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCI

śrīvālmīkiruvāca |
athārvāksādhuvādeṣu praśānteṣu śanaiḥśanaiḥ |
jñānopadeśamāsādya prollasatsviva rājasu || 1 ||
[Analyze grammar]

praśāntasaṃsṛtibhrāntau jane caritamātmanaḥ |
svayaṃ hasati cittena satyaṃ samanudhāvatā || 2 ||
[Analyze grammar]

valaccittakalaṃ jñānasamāsvādanatatpare |
vivekini sabhāloke śānte dhyānamivāsthite || 3 ||
[Analyze grammar]

baddhapadmāsane rāme sabhrātari guroḥ puraḥ |
sthite kṛtāñjalau dīptaguruvakragatekṣaṇe || 4 ||
[Analyze grammar]

pārthive kimapi dhyānamivāsvādayati sthitim |
jīvanmuktātmikāmantarādimadhyāntapāvanīm || 5 ||
[Analyze grammar]

grahītumarcāṃ bhaktānāṃ mānitārthajano muniḥ |
tūṣṇīṃ kṣaṇamiva sthitvā provācānākulākṣaram || 6 ||
[Analyze grammar]

svakulākāśaśītāṃśo rāma rājīvalocana |
kimanyadicchasi śrotuṃ kathayāmimatecchayā || 7 ||
[Analyze grammar]

sthitiṃ ca kīdṛśīmenāmadyānubhavasi svayam |
kiṃrūpamidamābhāsaṃ jāgataṃ vada paśyasi || 8 ||
[Analyze grammar]

ityukte muninā tena prāha rājakumārakaḥ |
avihvalaṃ mṛdu spaṣṭaṃ gurorālokayanmukham || 9 ||
[Analyze grammar]

śrīrāma uvāca |
tvatprasādena yāto'smi parāṃ nirmalatāṃ prabho |
śāntāśeṣakalaṅkāṅkaṃ śaradīva nabhastalam || 10 ||
[Analyze grammar]

sarvā evopaśāntā me bhrāntayo bhavabhaṅgadāḥ |
svarūpeṇāvadātena tiṣṭhāmyacchamivāmbaram || 11 ||
[Analyze grammar]

sthito'haṃ galitagranthiḥ śāntāśeṣaviśeṣaṇaḥ |
sphaṭikālayamadhyasthasphaṭikāmaladhīraham || 12 ||
[Analyze grammar]

anyacchrotumathāhartuṃ śāntaṃ necchati me manaḥ |
parāṃ tṛptimupāyāntaṃ suṣuptamiva saṃsthitam || 13 ||
[Analyze grammar]

śāntāśeṣaparāmarśaṃ vigatāśeṣakautukam |
saṃtyaktāśeṣasaṃkalpaṃ śāntaṃ mama mune manaḥ || 14 ||
[Analyze grammar]

parinirvāmi śāmyāmi jāgradeva jagatsthitau |
asvapnamapunarbodhaṃ svapimīva nirāmayam || 15 ||
[Analyze grammar]

āśāvidhuritāmātmasaṃsthitiṃ prāktanīṃ tanau |
pravihasya sphuratsūktaiḥ svasthastiṣṭhāmyasaṃśayam || 16 ||
[Analyze grammar]

nopadeśena nārthena na śāstrairna ca bandhubhiḥ |
tyāgena ca na caiteṣāmadhunā mama kāraṇam || 17 ||
[Analyze grammar]

sāmrājyasyāthavā vyomni yā sthitiḥ kṣobhavarjitā |
tāmevānubhavāmyatra maccittāmanapāyinīm || 18 ||
[Analyze grammar]

khādapyatitarāmacchaṃ cidākāśāṃśamātrakam |
jagadityeva paśyāmi locanādyaṅgatāṃ gataḥ || 19 ||
[Analyze grammar]

ākāśamātramevedaṃ jagadityekaniścayaḥ |
dṛśyanāmni nabhasyasminkṣaye jāgarmi cākṣayaḥ || 20 ||
[Analyze grammar]

yathākāmaṃ yathāprāptaṃ yathāsthitamiva sthitam |
yadvakti tadavighnena karomyapagataiṣaṇam || 21 ||
[Analyze grammar]

na tuṣyāmi na hṛṣyāmi na puṣyāmi na rodimi |
kāryaṃ kāryaṃ karomyeko bhrāntirdūraṃ gatā mama || 22 ||
[Analyze grammar]

anyatāmetu sargo'yaṃ vātu vā pralayānilaḥ |
saumyo bhavatu vā deśaḥ svastho'haṃ svātmani sthitaḥ || 23 ||
[Analyze grammar]

viśrāntosmi vilakṣyosmi durlakṣyosmi nirāmayaḥ |
nāśābhirbandhamāpnomi mune khamiva muṣṭibhiḥ || 24 ||
[Analyze grammar]

yathā tarugatātpuṣpādgandhaḥ prāpya nabhaḥpadam |
tiṣṭhatyevamahaṃ dehādatītaḥ saṃsthitaḥ samaḥ || 25 ||
[Analyze grammar]

yathaiva sarve rājāno viharanti yathāsukham |
aprabuddhāḥ prabuddhāśca rājyeṣu bahukarmasu || 26 ||
[Analyze grammar]

śāntaharṣaviṣādāśaḥ sthiraikasamadarśanaḥ |
sthita ātmani niḥśaṅkaṃ tathaiva viharāmyaham || 27 ||
[Analyze grammar]

sarvasyoparyapi sukhī sukhaṃ nehāmi me prabho |
janasāmyena tiṣṭhāmi yathecchaṃ māṃ niyojaya || 28 ||
[Analyze grammar]

bālo līlāmiva tyaktaśaṅkaṃ saṃsārasaṃsthitim |
yāvaddehamimāṃ sādho pālayāmyamalaikadṛk || 29 ||
[Analyze grammar]

bhuñje pibāmi tiṣṭhāmi pālayāmi nijakriyām |
jāto'haṃ vigatāśaṅkastvatprasādānmunīśvara || 30 ||
[Analyze grammar]

śrīrāma uvāca |
aho bata mahāpuṇyaṃ padamāsāditaṃ tvayā |
anādimadhyaparyantamidaṃ yatra na śocyate || 31 ||
[Analyze grammar]

samyaksamasamābhoge śītale svātmani svayam |
nabhasīva nabhaḥ śānte viśrāntimasi labdhavān || 32 ||
[Analyze grammar]

diṣṭayā jāto viśokastvaṃ diṣṭyā samyagavasthitaḥ |
diṣṭayā lokadvaye'narthaśaṅkā te śamamāgatā || 33 ||
[Analyze grammar]

diṣṭayā raghūṇāṃ tanaya saṃjñaḥ pāvitavānasi |
bhūtabhavyabhaviṣyasthāṃ bodhena kulasaṃtatim || 34 ||
[Analyze grammar]

adhunā munināthasya viśvāmitrasya rāghava |
pūrayitvārthitāṃ bhuktvā pitrā saha mahīmimām || 35 ||
[Analyze grammar]

tvayānvitāḥ satanayabhṛtyabāndhavāḥ padātayaḥ sarathaṃgajāśvamaṇḍalāḥ |
nirāmayā vigatabhayāḥ sthiraśriyaḥ sadodayāḥ subhaga bhavantu rāghavāḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: