Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCI

śrīvālmīkiruvāca |
athārvāksādhuvādeṣu praśānteṣu śanaiḥśanaiḥ |
jñānopadeśamāsādya prollasatsviva rājasu || 1 ||
[Analyze grammar]

praśāntasaṃsṛtibhrāntau jane caritamātmanaḥ |
svayaṃ hasati cittena satyaṃ samanudhāvatā || 2 ||
[Analyze grammar]

valaccittakalaṃ jñānasamāsvādanatatpare |
vivekini sabhāloke śānte dhyānamivāsthite || 3 ||
[Analyze grammar]

baddhapadmāsane rāme sabhrātari guroḥ puraḥ |
sthite kṛtāñjalau dīptaguruvakragatekṣaṇe || 4 ||
[Analyze grammar]

pārthive kimapi dhyānamivāsvādayati sthitim |
jīvanmuktātmikāmantarādimadhyāntapāvanīm || 5 ||
[Analyze grammar]

grahītumarcāṃ bhaktānāṃ mānitārthajano muniḥ |
tūṣṇīṃ kṣaṇamiva sthitvā provācānākulākṣaram || 6 ||
[Analyze grammar]

svakulākāśaśītāṃśo rāma rājīvalocana |
kimanyadicchasi śrotuṃ kathayāmimatecchayā || 7 ||
[Analyze grammar]

sthitiṃ ca kīdṛśīmenāmadyānubhavasi svayam |
kiṃrūpamidamābhāsaṃ jāgataṃ vada paśyasi || 8 ||
[Analyze grammar]

ityukte muninā tena prāha rājakumārakaḥ |
avihvalaṃ mṛdu spaṣṭaṃ gurorālokayanmukham || 9 ||
[Analyze grammar]

śrīrāma uvāca |
tvatprasādena yāto'smi parāṃ nirmalatāṃ prabho |
śāntāśeṣakalaṅkāṅkaṃ śaradīva nabhastalam || 10 ||
[Analyze grammar]

sarvā evopaśāntā me bhrāntayo bhavabhaṅgadāḥ |
svarūpeṇāvadātena tiṣṭhāmyacchamivāmbaram || 11 ||
[Analyze grammar]

sthito'haṃ galitagranthiḥ śāntāśeṣaviśeṣaṇaḥ |
sphaṭikālayamadhyasthasphaṭikāmaladhīraham || 12 ||
[Analyze grammar]

anyacchrotumathāhartuṃ śāntaṃ necchati me manaḥ |
parāṃ tṛptimupāyāntaṃ suṣuptamiva saṃsthitam || 13 ||
[Analyze grammar]

śāntāśeṣaparāmarśaṃ vigatāśeṣakautukam |
saṃtyaktāśeṣasaṃkalpaṃ śāntaṃ mama mune manaḥ || 14 ||
[Analyze grammar]

parinirvāmi śāmyāmi jāgradeva jagatsthitau |
asvapnamapunarbodhaṃ svapimīva nirāmayam || 15 ||
[Analyze grammar]

āśāvidhuritāmātmasaṃsthitiṃ prāktanīṃ tanau |
pravihasya sphuratsūktaiḥ svasthastiṣṭhāmyasaṃśayam || 16 ||
[Analyze grammar]

nopadeśena nārthena na śāstrairna ca bandhubhiḥ |
tyāgena ca na caiteṣāmadhunā mama kāraṇam || 17 ||
[Analyze grammar]

sāmrājyasyāthavā vyomni yā sthitiḥ kṣobhavarjitā |
tāmevānubhavāmyatra maccittāmanapāyinīm || 18 ||
[Analyze grammar]

khādapyatitarāmacchaṃ cidākāśāṃśamātrakam |
jagadityeva paśyāmi locanādyaṅgatāṃ gataḥ || 19 ||
[Analyze grammar]

ākāśamātramevedaṃ jagadityekaniścayaḥ |
dṛśyanāmni nabhasyasminkṣaye jāgarmi cākṣayaḥ || 20 ||
[Analyze grammar]

yathākāmaṃ yathāprāptaṃ yathāsthitamiva sthitam |
yadvakti tadavighnena karomyapagataiṣaṇam || 21 ||
[Analyze grammar]

na tuṣyāmi na hṛṣyāmi na puṣyāmi na rodimi |
kāryaṃ kāryaṃ karomyeko bhrāntirdūraṃ gatā mama || 22 ||
[Analyze grammar]

anyatāmetu sargo'yaṃ vātu vā pralayānilaḥ |
saumyo bhavatu vā deśaḥ svastho'haṃ svātmani sthitaḥ || 23 ||
[Analyze grammar]

viśrāntosmi vilakṣyosmi durlakṣyosmi nirāmayaḥ |
nāśābhirbandhamāpnomi mune khamiva muṣṭibhiḥ || 24 ||
[Analyze grammar]

yathā tarugatātpuṣpādgandhaḥ prāpya nabhaḥpadam |
tiṣṭhatyevamahaṃ dehādatītaḥ saṃsthitaḥ samaḥ || 25 ||
[Analyze grammar]

yathaiva sarve rājāno viharanti yathāsukham |
aprabuddhāḥ prabuddhāśca rājyeṣu bahukarmasu || 26 ||
[Analyze grammar]

śāntaharṣaviṣādāśaḥ sthiraikasamadarśanaḥ |
sthita ātmani niḥśaṅkaṃ tathaiva viharāmyaham || 27 ||
[Analyze grammar]

sarvasyoparyapi sukhī sukhaṃ nehāmi me prabho |
janasāmyena tiṣṭhāmi yathecchaṃ māṃ niyojaya || 28 ||
[Analyze grammar]

bālo līlāmiva tyaktaśaṅkaṃ saṃsārasaṃsthitim |
yāvaddehamimāṃ sādho pālayāmyamalaikadṛk || 29 ||
[Analyze grammar]

bhuñje pibāmi tiṣṭhāmi pālayāmi nijakriyām |
jāto'haṃ vigatāśaṅkastvatprasādānmunīśvara || 30 ||
[Analyze grammar]

śrīrāma uvāca |
aho bata mahāpuṇyaṃ padamāsāditaṃ tvayā |
anādimadhyaparyantamidaṃ yatra na śocyate || 31 ||
[Analyze grammar]

samyaksamasamābhoge śītale svātmani svayam |
nabhasīva nabhaḥ śānte viśrāntimasi labdhavān || 32 ||
[Analyze grammar]

diṣṭayā jāto viśokastvaṃ diṣṭyā samyagavasthitaḥ |
diṣṭayā lokadvaye'narthaśaṅkā te śamamāgatā || 33 ||
[Analyze grammar]

diṣṭayā raghūṇāṃ tanaya saṃjñaḥ pāvitavānasi |
bhūtabhavyabhaviṣyasthāṃ bodhena kulasaṃtatim || 34 ||
[Analyze grammar]

adhunā munināthasya viśvāmitrasya rāghava |
pūrayitvārthitāṃ bhuktvā pitrā saha mahīmimām || 35 ||
[Analyze grammar]

tvayānvitāḥ satanayabhṛtyabāndhavāḥ padātayaḥ sarathaṃgajāśvamaṇḍalāḥ |
nirāmayā vigatabhayāḥ sthiraśriyaḥ sadodayāḥ subhaga bhavantu rāghavāḥ || 36 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: