Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCIII

śrīvālmīkiruvāca |
itthaṃ vicāraparayormunirāghavayostayoḥ |
bhāskaraḥ śravaṇāyeva vyomamadhyamupāyayau || 1 ||
[Analyze grammar]

tīkṣṇatāmājagāmāśu sarvadikkamathātapaḥ |
padārthaughavikāsārthaṃ rāmasyeva mahāmatiḥ || 2 ||
[Analyze grammar]

utphullahṛdayāmbhojasphārākāratayā tadā |
līlāpadmākarā rejustatrasthāḥ pārthivā iva || 3 ||
[Analyze grammar]

jālaṃ muktākalāpānantaramākrāntabhāskaram |
nanarteva taradvyoma vijñānaśravaṇādiva || 4 ||
[Analyze grammar]

pusphuruḥ padmarāgeṣu lagnārkataruṇatviṣaḥ |
bhāso vyomataloḍḍīnā dhiyo jñānakalā iva || 5 ||
[Analyze grammar]

evaṃ nirvṛtimāyāte rāme svakulakairave |
munīndravadanālokātsavikāsamiva sthite || 5 ||
[Analyze grammar]

ravāvaurvopatra vyoma mahābdhernābhitāṃ gate |
tejaḥpuñjalasajjvāle samagrarasapāyini || 7 ||
[Analyze grammar]

nabhonīlotpale nīle galadrajasi rājati |
gharmāṃśukarṇikākānte sphuratkiraṇakesare || 8 ||
[Analyze grammar]

avataṃse jagallakṣmyāstrilokīkarṇakuṇḍale |
antarlīnasphurattārāratnarājivirājite || 9 ||
[Analyze grammar]

digvadhūbhirbṛhacchṛṅgapāṇibhirmukureṣviva |
dhṛteṣu tāpabhinneṣu mahābhreṣu nirambuṣu || 10 ||
[Analyze grammar]

sūryakāntavarotthena vahnineva samedhite |
dviguṇaṃ prajvalatyarkaśūnye gaganadhāmani || 11 ||
[Analyze grammar]

vinedurmeduroddāmamukhamārutapūritāḥ |
madhyāhnaśaṅkhāḥ kalpāntavātapūrṇā ivārṇavāḥ || 12 ||
[Analyze grammar]

prāleyaśrīrivābjeṣu gharmaśrīrvadaneṣviva |
cakāra padamākīrṇaśuddhamuktāphalopamā || 13 ||
[Analyze grammar]

gṛhabhittiparāvṛttā sattvasaṃrambhamāṃsalā |
śabdaśrīḥ pūrayāmāsa karṇamarṇa ivārṇavam || 14 ||
[Analyze grammar]

purandhrībhirnidāghaughaśāntaye samudīritā |
ullalāsa navā pāṇḍukarpūrajaladāvaliḥ || 15 ||
[Analyze grammar]

sa rājā sahasāmantaḥ sabhūpaḥ saparicchadaḥ |
savasiṣṭhaḥ samuttasthau saharāmaḥ sa saṃsadaḥ || 16 ||
[Analyze grammar]

rājāno rājaputrāśca mantriṇo munayastathā |
anyonyaṃ pūjitā jagmurmuditāḥ svaṃ niveśanam || 17 ||
[Analyze grammar]

antaḥpuragṛhāgreṣu tālavṛntānilāhṛtaiḥ |
karpūradhūlibhirabhūnnavaivāmbudamālikā || 18 ||
[Analyze grammar]

atha madhyāhnatūryāṇāṃ rave sphūrjati bhittiṣu |
uvāca vacanaṃ vākyakovido munināyakaḥ || 19 ||
[Analyze grammar]

sarvameva śrutaṃ śrāvyaṃ jñeyaṃ jñātamaśeṣataḥ |
tvayā rāghava bho nāsti jñātavyamaparaṃ varam || 20 ||
[Analyze grammar]

yathā mayopadiṣṭo'si yathā paśyasi śāstrataḥ |
yathānubhavasi śreṣṭhamekavākyaṃ tathā kuru || 21 ||
[Analyze grammar]

uttiṣṭha tāvatkāryāya vayaṃ snātuṃ mahāmate |
madhyāhnasamayo'smākamayamaṅgātivartate || 22 ||
[Analyze grammar]

aparaṃ yattvayā bhadra svākāṅkṣāvinivṛttaye |
praṣṭavyaṃ tacchubhaṃ prātaḥ praṣṭavyaṃ bhavatā punaḥ || 23 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityukte munināthena rājā daśarathaḥ svayam |
pūjayāmāsa tānsabhyānsarvānsādhūnsaparyayā || 24 ||
[Analyze grammar]

saha rāmeṇa dharmātmā muniviprānnṛpāṃśca saḥ |
vasiṣṭhādyupadiṣṭena krameṇa vyomagāṃstathā || 25 ||
[Analyze grammar]

maṇimuktāgaṇārthena divyena kusumena ca |
maṇiratnapradānena muktāhārārpaṇena ca || 26 ||
[Analyze grammar]

praṇayena praṇāmena pradānenārthaśālinā |
vastrāsanānnapānena kanakena tathā bhuvā || 27 ||
[Analyze grammar]

dhūpena gandhamālyābhyāṃ yathoditamaninditaḥ |
pūrvānsaṃpūjayāmāsa sarvāneva mahīpatiḥ || 28 ||
[Analyze grammar]

athottasthau sabhāmadhyātsabhayā saha mānadaḥ |
savasiṣṭhādidevarṣiḥ sāyamindurivāmbarāt || 29 ||
[Analyze grammar]

sasabhotthānasamayaḥ sasaṃrambho vyarājata |
jānudaghnasuronmuktapuṣpasaṃjātakardamaḥ || 30 ||
[Analyze grammar]

saṃghaṭṭāghaṭṭakeyūraratnacūrṇāruṇāvaniḥ |
chinnahārasphuranmuktātārājitaniśāmbaraḥ || 31 ||
[Analyze grammar]

devarṣimuniviprendrapārthivaspandasaṃkulaḥ |
vyagrabhṛtyāṅganāhastakeśacañcalacāmaraḥ || 32 ||
[Analyze grammar]

jñānaprameyīkaraṇaspandamāno na dāruṇaḥ |
śiraḥkaratrinayanajihveṣveva virājitaḥ || 33 ||
[Analyze grammar]

parasparamathāpṛcchya pūjitāḥ peśaloktayaḥ |
rājāno munayaścaiva sarve daśarathādayaḥ || 34 ||
[Analyze grammar]

svāśramānsādhavo jagmustuṣṭasnigdhāśayā mithaḥ |
lokasaptakavāstavyā devāḥ śakrapurādiva || 35 ||
[Analyze grammar]

anyonyaṃ praṇayātsarve pūjayitvā yathākramam |
tadvisṛṣṭāḥ svamāgatya gṛhaṃ cakrurdinakriyām || 36 ||
[Analyze grammar]

atha sarve vasiṣṭhādyāstathā daśarathādayaḥ |
cakrurdivasakāryāṇi rājāno munayastathā || 37 ||
[Analyze grammar]

yathāprāptaṃ kriyāṃ teṣu kṛtavatsvatha daivasīm |
krameṇākāśapathiko bhāskaro'stamupāyayau || 38 ||
[Analyze grammar]

tayaiva kathayā teṣāṃ rāmasya ca mahāmateḥ |
prabodhavaśataḥ śīghraṃ sā vyatīyāya śarvarī || 39 ||
[Analyze grammar]

utsāritatamaḥpāṃsutārākusumanirbharam |
bhuvanaṃ bhavanīkurvannājagāma divākaraḥ || 40 ||
[Analyze grammar]

karavīrakusumbhābhaiḥ karairaruṇayan diśaḥ |
viveśa gaganāmbhodhimatha bāladivākaraḥ || 41 ||
[Analyze grammar]

rājāno rājaputrāśca mantriṇo munayastathā |
vasiṣṭhādyāḥ samājagmuḥ punardāśarathīṃ sabhām || 42 ||
[Analyze grammar]

yathākramaṃ yathāsaṃsthaṃ yathādeśaṃ yathāsanam |
sā viveśa sabhā tatra dhiṣṇyaśrīrambare yathā || 43 ||
[Analyze grammar]

tato daśarathādyeṣu sumantrādiṣu cāpyalam |
vasiṣṭhaṃ saṃpraśaṃsatsu munimāsanasaṃsthitam || 44 ||
[Analyze grammar]

vasiṣṭhasya pituścāgre rājīvadalalocanaḥ |
uvāca rāghavo dhīmānmṛduvarṇamidaṃ vacaḥ || 45 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavansarvadharmajña sarvajñānamahārṇava |
sarvasaṃdehaparaśo paraśokabhayāpaha || 46 ||
[Analyze grammar]

śrotavyamaparaṃ kiṃ me vidyate vedyameva vā |
śrotavyaṃ vidyate yadvā tatsarvaṃ vaktumarhasi || 47 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
rāma saṃprāptabuddhistvaṃ śrotavyaṃ te na vidyate |
kṛtakṛtyā tavaiṣā dhīḥ prāptaprāpyā sthitātmani || 48 ||
[Analyze grammar]

tvameva tāvatkathaya pravicārya dhiyātmanā |
kīdṛśo'dya bhavānantaḥ kiṃ śeṣaṃ śrāvyamasti te || 49 ||
[Analyze grammar]

śrīrāma uvāca |
brahmannevamahaṃ manye yathāhaṃ kṛtakṛtyadhīḥ |
nirvāṇosmi praśāntosmi nākāṅkṣā mama vidyate || 50 ||
[Analyze grammar]

vaktavyamuktaṃ bhavatā jñātaṃ jñeyaṃ mayākhilam |
tava viśrāntimāyātu kṛtakṛtyā sarasvatī || 51 ||
[Analyze grammar]

adhigatamadhigamyaṃ jñeyamāptu mayedaṃ vigatamakhilamaikyaṃ dvaitamastaṃ prayātam |
parigalitamaśeṣaṃ dṛśyabhedāvabhānaṃ nanu nipuṇamapāstāśeṣasaṃsāritāsthā || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: