Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLXXXVIII

śrīvasiṣṭha uvāca |
ādimattvamidaṃ proktametasya kalanasya yat |
parasmādadvitīyaṃ tattvadbodhāya na vāstavam || 1 ||
[Analyze grammar]

evaṃvidhaṃ tatkalanamātmano'ṅgamakṛtrimam |
cetyonmukhacidābhāsaṃ jīvaśabdena kathyate || 2 ||
[Analyze grammar]

kalanasyāsya nāmāni bahūni raghunandana |
śrṛṇu tāni vicitrāṇi cetyonmukhacidātmanaḥ || 3 ||
[Analyze grammar]

jīvanāccetanājjīvo jīva ityeva kathyate |
cetyonmukhatayā cittaṃ cidityeva nigadyate || 4 ||
[Analyze grammar]

idamitthamiti spaṣṭabodhādbuddhirihocyate |
kalpanānmananajñatvānmana ityabhidhīyate || 5 ||
[Analyze grammar]

asmīti pratyayādantarahaṃkāraśca kathyate |
cetanāḍhyamṛtaṃ cittamiti śāstravicāribhiḥ || 6 ||
[Analyze grammar]

prauḍhasaṃkalpajālātsa puryaṣṭakamiti smṛtam |
saṃsṛteḥ prakṛtatvena prāthamyātprakṛtiḥ smṛtā || 7 ||
[Analyze grammar]

bodhādavidyamānatvādavidyetyucyate budhaiḥ |
ityādikalanasyāsya nāmāni kathitāni te || 8 ||
[Analyze grammar]

etatkalanamādyantamanākāramanāmayam |
ātivāhikadehoktyā samudāhriyate budhaiḥ || 9 ||
[Analyze grammar]

ityevaṃ svapnasaṃkalpapuravattrijagadbhramaḥ |
bhātyarthakāryapyavapuḥ śūnyamapratighātmakam || 10 ||
[Analyze grammar]

ityātivāhikaḥ prokto deho dehabhṛtāṃ vara |
cinnabhaścittadeho'sau śūnya ākāśatopi ca || 11 ||
[Analyze grammar]

nāstameti na codeti jagatyāmokṣasaṃvidaḥ |
caturdaśavidhasyaikā bhūtasargasya cittabhūḥ || 12 ||
[Analyze grammar]

atra saṃsāralakṣāṇi bhaviṣyanti bhavanti ca |
bhūtāni ca phalānīva yathā kālavyavasthayā || 13 ||
[Analyze grammar]

eṣa cittamayo deho jagantyantarbahistvapi |
pratibimbamivādarśaḥ śūnya eva nabho yathā || 14 ||
[Analyze grammar]

mahākalpasya paryante sarvanāśe sthire sthite |
mahāśūnyapade prauḍhe brahmātmani nirāmaye || 15 ||
[Analyze grammar]

svataścitighano'cittvāccidbhānamidamātmanaḥ |
ātivāhikadehābhaṃ krameṇānena cetati || 16 ||
[Analyze grammar]

sa ātivāhiko dehastadālokapravartitaḥ |
kaiścidbrahmeti kathitaḥ smṛtaḥ kaiścidvirāḍiti || 17 ||
[Analyze grammar]

kaścitsanātanābhikhyaḥ kaścinnārāyaṇābhidhaḥ |
kaścidīśa iti khyātaḥ kaściduktaḥ prajāpatiḥ || 18 ||
[Analyze grammar]

kākatālīyavadbhātāḥ pañca svendriyasaṃvidaḥ |
yatra yatra yathā teṣāṃ sthitāstatra tathā sthitāḥ || 19 ||
[Analyze grammar]

evamatyantavitate saṃpanne dṛśyavibhrame |
na kiṃcidapi saṃpannaṃ sarvaśūnyaṃ tataṃ yataḥ || 20 ||
[Analyze grammar]

anādimatparaṃ brahma na sadyannāsaducyate |
tadevedamanādyantaṃ tathāsthitamavedanam || 21 ||
[Analyze grammar]

ātivāhikadehasya tasyānubhavataḥ svayam |
yāti vyasaninaḥ svapnaḥ kānteva paripuṣṭatām || 22 ||
[Analyze grammar]

śūnyo'pyanākṛtirapi ghaṭākāro'nubhūyate |
svapnasaṃkalpayoḥ svasya dehasya jagato yathā || 23 ||
[Analyze grammar]

bhavatyarthakaro'tyuccaistaccitkhasvapnavastuvat |
ākāśātmaka evograḥ padārtha iva bhāsate || 24 ||
[Analyze grammar]

ātivāhikadeho'sau svato'nubhavati kramāt |
anākāropi śūnyopi svapnābho'sannapi sthitaḥ || 25 ||
[Analyze grammar]

cetatyasthigaṇaḥ sthūlaṃ karādyavayavāvalim |
trikalomaśirāsnāyusaṃniveśatayā sthitam || 26 ||
[Analyze grammar]

janmakarmehitasthānaṃ pariṇāmavayaḥsthitam |
deśakālakramābhogabhāvārthāyodbhavabhramam || 27 ||
[Analyze grammar]

jarāmaraṇamādhānadaśadiṅmaṇḍalakramam |
jñānajñeyajñātṛbhāvamādimadhyāntavedanam || 28 ||
[Analyze grammar]

kṣitijalagaganadivākarajanatāvyavahāranagaraśikharātmā |
svādhārādheyamayaṃ paśyati vapuṣaḥ purātanaḥ puruṣaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLXXXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: