Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXV

vidyādharyuvāca |
atha kālena mahatā so'nurāgo virāgatām |
prāpto mama śaracchāntau virasaḥ pallavo yathā || 1 ||
[Analyze grammar]

vṛddha ekāntarasiko nīrasaḥ snehavarjitaḥ |
bhartā'jihmamatirmaunī kiṃ manye jīvitena me || 2 ||
[Analyze grammar]

varaṃ vaidhavyamābālyādvaraṃ maraṇameva ca |
varaṃ vyādhirathāpadvā nāhṛdyaprakṛtiḥ patiḥ || 3 ||
[Analyze grammar]

etāvajjanmasāphalyaṃ saubhāgyamavikhaṇḍitam |
rasikaḥ peśalācāro yannāryāstaruṇaḥ patiḥ || 4 ||
[Analyze grammar]

hatā nīrasanāthā strī hatā'saṃskāriṇī ca dhīḥ |
hatā durjanabhuktā śrīrhatā veśyāhṛtā ca hrīḥ || 5 ||
[Analyze grammar]

sā strī yānugatā bhartrā sā śrīryānugatā satā |
sā dhīryā madhurodārā sādhutā samadṛṣṭitā || 6 ||
[Analyze grammar]

nādhayo vyādhayo naiva nāpado na durītayaḥ |
kurvanti manaso bādhāṃ daṃpatyoranuraktayoḥ || 7 ||
[Analyze grammar]

utphullāḥ kusumasthalyo nandanodyānabhūmayaḥ |
dhanvāyante kunāthānāṃ vināthānāṃ ca yoṣitām || 8 ||
[Analyze grammar]

sarva eva jagadbhāvā yathecchaṃ guṇaleśataḥ |
saṃtyajyante pramādāttu varjayitvā patiṃ striyā || 9 ||
[Analyze grammar]

sthirayauvanayā duḥkhānyetāni munināyaka |
bhuktāni varṣavṛndāni paśya daurbhāgyajṛmbhitam || 10 ||
[Analyze grammar]

atha krameṇa tenaiva sarāgo me virāgatām |
āyayau himadagdhāyā nalinyā iva nīrasaḥ || 11 ||
[Analyze grammar]

virāgavāsanāstena sarvabhāvānurañjanā |
tavopadeśenecchāmi mune nirvāṇamātmanaḥ || 12 ||
[Analyze grammar]

aprāptābhimatārthānāmaviśrāntadhiyāṃ pare |
maraṇairuhyamānānāṃ jīvitānmaraṇaṃ varam || 13 ||
[Analyze grammar]

sa madbhartādya nirvāṇamīhamāno divāniśam |
rājā rājñeva manasā mano jetuṃ prabudhyate || 14 ||
[Analyze grammar]

brahmaṃstasya ca madbharturmama cājñānaśāntaye |
nyāyopapannayā vācā kuru smaraṇamātmanaḥ o || 15 ||
[Analyze grammar]

yadā māmanapekṣyaiva sa madbhartātmani sthitaḥ |
tadā virāgo vairasyamanayanme jagatsthitim || 16 ||
[Analyze grammar]

saṃsāravāsanāveśavarjitāsmi tato'vasam |
nibadhyābhimatāṃ tīvrāṃ vyomasaṃcāradhāraṇām || 17 ||
[Analyze grammar]

arjayitvā tathā vyomni gatiṃ dhāraṇayā mayā |
abhyastā dhāraṇā bhūyaḥ siddhasaṅgaphalapradā || 18 ||
[Analyze grammar]

tataḥ svajagadādhārapūrvāparanirīkṣayā |
sthitāhaṃ dhāraṇāṃ baddhvā sāpi siddhiṃ samāgatā || 19 ||
[Analyze grammar]

atha svajagato dṛṣṭvā hṛdayaṃ tasya bāhyagā |
ahaṃ dṛṣṭavatī sthūlāṃ lokālokagireḥ śilām || 20 ||
[Analyze grammar]

etāvatāpi kālena daṃpatyorāvayormune |
paraṃ draṣṭumabhūdicchā na kācana kadācana || 21 ||
[Analyze grammar]

madbhartā kevalaṃ śuddhavedārthaikāntacintayā |
na ca yātaṃ na cāyātaṃ vettyaho vigataiṣaṇaḥ || 22 ||
[Analyze grammar]

tenāsau matpatirvidvānapi na prāptavānpadam |
adya so'haṃ ca vāñchāvaḥ prayatnena paraṃ padam || 23 ||
[Analyze grammar]

tadetāmarthitā brahmansaphalāṃ kartumarhasi |
mahatāmarthino vyarthā na kadācana kecana || 24 ||
[Analyze grammar]

bhramantī siddhasenāsu sadā nabhasi mānada |
tvadṛte neha paśyāmi ghanājñānadavānalam || 25 ||
[Analyze grammar]

brahmanvinaiva karuṇākarakāraṇena santo yato'rthijanavāñchitapūraṇāni |
kurvanti tena śaraṇāgatatāmupetāṃ māmarhasīha na tiraskaraṇena yoktum || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: