Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIII

śrīvasiṣṭha uvāca |
virāgavāsanāpāstasamastabhavavāsanaḥ |
utthāya gaccha prakṛterasyā maṅkirivāṅkitaḥ || 1 ||
[Analyze grammar]

maṅkirnāmābhavatpūrvaṃ brāhmaṇaḥ saṃśitavrataḥ |
sa kathaṃ śrṛṇu nirvāṇamāptavānmadvibodhitaḥ || 2 ||
[Analyze grammar]

ahaṃ kadācidākāśakośādavanimāgataḥ |
bhavatpitāmahārthena kenāpyupanimantritaḥ || 3 ||
[Analyze grammar]

viharanbhūtalaṃ gacchaṃstvatpitāmahapattanam |
prāpto'smi kāmapyādīrghāmaraṇyānīṃ mahātapām || 4 ||
[Analyze grammar]

pāṃsupratardanahatāṃ prakacattaptasaikatām |
adṛṣṭāpāraparyantāṃ kvacidrāma kilāṅkitām || 5 ||
[Analyze grammar]

akṣubdhasvānilālokajalabhūśāntiśālinīm |
tatāṃ śūnyāṃ mahārambhāṃ brahmasattāmivāmalām || 6 ||
[Analyze grammar]

avidyāmiva saṃmohamṛgatṛṣṇāṃ gatāṃ bhramāt |
jaḍatāmātatāṃ śūnyāṃ diṅmohamihikākulām || 7 ||
[Analyze grammar]

atha tasyāmaraṇyānyāṃ yāvatpraviharāmyaham |
tāvatpaśyāmi purato vadantaṃ pathikaṃ śramāt || 8 ||
[Analyze grammar]

pāntha uvāca |
aho nu parikhedāya prauḍhaprāyātapo raviḥ |
paritāpāya pāpo'yaṃ durjaneneva saṃgamaḥ || 9 ||
[Analyze grammar]

sugalantīva marmāṇi sphuratīvāgnirātape |
saṃkucatpallavāpīḍāstāpyante vanarājayaḥ || 10 ||
[Analyze grammar]

tattāvadevamagrasthaṃ grāmakaṃ praviśāmyaham |
śramamatrāpanīyāśu vahāmyadhvānamāśugaḥ || 11 ||
[Analyze grammar]

iti saṃcintya so'grasthaṃ kirātagrāmakaṃ yadā |
praveṣṭumicchati tadā mayā proktamidaṃ vacaḥ || 12 ||
[Analyze grammar]

aparijñātanīrāgamārga mitra śubhākṛte |
marumārgamahāraṇyapāntha svāgatamastu te || 13 ||
[Analyze grammar]

ciraṃ manuṣyadeśe'sminnirjanagrāmamadhvani |
adharādhvaga viśrātiṃ viśrāntopi na lapsyase || 14 ||
[Analyze grammar]

grāme viśramaṇaṃ naiva vartate pāmarāspade |
tṛḍvai lavaṇapānena bhūya evābhivardhate || 15 ||
[Analyze grammar]

ete grāmaikaśaraṇāḥ pallavāḥ spandabhīravaḥ |
ayathāpathasaṃcārā hariṇā iva jantavaḥ || 16 ||
[Analyze grammar]

na sphuranti vicāreṣu prajvalantyanubhūtiṣu |
na trasyanti durācārādaśmayantramayā iva || 17 ||
[Analyze grammar]

kāmārtharāgasadveṣapariniṣṭhitapauruṣāḥ |
karmaṇyāpātamadhure ramante dagdhabuddhayaḥ || 18 ||
[Analyze grammar]

ābhijātyātatodārā śītalā rasaśālinī |
neha viśvasiti prakṣā meghamālā marāviva || 19 ||
[Analyze grammar]

varamandhaguhāhitvaṃ śilāntaḥkīṭatā varam |
varaṃ marau paṅgumṛgo na grāmyajanasaṃgamaḥ || 20 ||
[Analyze grammar]

nimeṣāsvādamadhurāḥ kṣaṇāntaravirāgiṇaḥ |
māraṇaikāntaniratā grāmyā viṣakaṇā iva || 21 ||
[Analyze grammar]

vānti bhasmakaṇākīrṇā jīrṇāḥ saṃśīrṇasadmasu |
tṛṇaparṇavanavyagrā grāmyādhārmikavāyavaḥ || 22 ||
[Analyze grammar]

evamuktena tenāhamidamuktastato'nagha |
madvākyena samāśvāsya snātenevāmṛtāmbhasā || 23 ||
[Analyze grammar]

pāntha uvāca |
bhagavanko'si pūrṇātmā mahātmā kathamātmavān |
paśyasyanākulo lokaṃ grāmayātrāmivādhvagaḥ || 24 ||
[Analyze grammar]

kiṃ tvayā pītamamṛtaṃ kiṃ tvaṃ samrāḍvirāḍatha |
sarvārtharikto'pi ciraṃ saṃpūrṇa iva rājase || 25 ||
[Analyze grammar]

śūnyo'siparipūrṇo'si ghūrṇo'sīva sthiro'si ca |
na sarvamapi sarvaṃ ca na kiṃcitkiṃcideva ca || 26 ||
[Analyze grammar]

upaśāntaṃ ca kāntaṃ ca dīptamapratighāti ca |
nivṛttaṃ corjitaṃ tādṛgrūpaṃ kimiti te mune || 27 ||
[Analyze grammar]

bhūsaṃstho'pi samastānāṃ lokānāmuparīva khe |
saṃsthito'si nirāstho'si ghanāstho'sīva lakṣyase || 28 ||
[Analyze grammar]

prasṛtaṃ na padārtheṣu na padārthātmanā'sti vai |
tavendoriva śuddhasya mano'mṛtamayaṃ sthitam || 29 ||
[Analyze grammar]

kalāvānakalaṅko'ntaḥśītalo bhāsvaraḥ samaḥ |
rasāyanabharāpūrṇaḥ pūrṇenduriva rājase || 30 ||
[Analyze grammar]

tvadicchāyāṃ tu sadasadbhāvaṃ paśyāmi te citi |
saṃsāramaṇḍalamidaṃ sthitaṃ phalamivāṅkure || 31 ||
[Analyze grammar]

ahaṃ tāvadayaṃ vipra śāṇḍilyakulasaṃbhavaḥ |
maṅkirnāma mahābhāga tīrthayātrāprasaṅgataḥ || 32 ||
[Analyze grammar]

gatvā sudūramadhvānaṃ dṛṣṭvā tīrthāni saṃprati |
cirakālena sadanamātmīyaṃ gantumudyataḥ || 33 ||
[Analyze grammar]

na ca me gantumudyogo viraktamanaso gṛham |
dṛṣṭvā taḍitsakāśāni bhūtāni bhuvanodare || 34 ||
[Analyze grammar]

bhagavansatyamātmānaṃ kathayehānukampayā |
gambhīrāṇi prasannāni sādhucetaḥsarāṃsi hi || 35 ||
[Analyze grammar]

darśanādeva mitratvaṃ kurvatāṃ mahatāṃ puraḥ |
kamalānīva bhūtāni vikasantyāśvasanti ca || 36 ||
[Analyze grammar]

mamedaṃ ca mano mohātsaṃsārabhramasaṃbhavam |
manye hātuṃ na samarthaṃ sa tvaṃ bodhānukampitaiḥ || 37 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
vasiṣṭho'smi mahābuddhe munirasmi nabhogṛhaḥ |
kenāpyarthena rājarṣerimaṃ mārgamupasthitaḥ || 38 ||
[Analyze grammar]

māgā viṣādaṃ panthānamāgato'si manīṣiṇām |
prāyaḥ prāptosi saṃsārasāgarasya paraṃ taṭam || 39 ||
[Analyze grammar]

vairāgyavibhavodārā matiruktirapīdṛśī |
ākṛtiḥ śāntarūpā ca na bhavatyamahātmanaḥ || 40 ||
[Analyze grammar]

maṇirmadhurakāṣeṇa yathaiti vimalātmatām |
tathā kaṣāyapākena cittameti vivekitām || 41 ||
[Analyze grammar]

kiṃ jñātumicchasi kathaṃ saṃsāraṃ hātumicchasi |
upadiṣṭamahaṃ manye saṃpādayati karmabhiḥ || 42 ||
[Analyze grammar]

vimalavāsana uttamamānasaḥ pariviviktamatirjanatejasā |
padamaśokamalaṃ khalu yujyate janititīrṣumateridamucyate || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: