Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXV

śrīvasiṣṭha uvāca |
mahākartā mahābhoktā mahātyāgī bhavānagha |
sarvāḥ śaṅkāḥ parityajya dhairyamālambya śāśvatam || 1 ||
[Analyze grammar]

śrīrāma uvāca |
kimucyate mahākartā mahātyāgī kimucyate |
kimucyate mahābhoktā samyakkathaya me prabho || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
etadvratatrayaṃ rāma purā candrārdhamaulinā |
bhṛṅgīśāya tu saṃproktaṃ yenāsau vijvaraḥ sthitaḥ || 3 ||
[Analyze grammar]

sumerāvuttare śrṛṅge pūrvaṃ śaśikalādharaḥ |
atiṣṭhadagnisaṃkāśe samagraparivāravān || 4 ||
[Analyze grammar]

tamapṛcchanmahātejāstanuvijñānavānsthitaḥ |
bhṛṅgīśaḥ praṇato rāma baddhāñjalirumāpatim || 5 ||
[Analyze grammar]

bhṛṅgīśa uvāca |
bhagavandevadeveśa sarvajña parameśvara |
yadahaṃ paripṛcchāmi kṛpayā tadvadāśu me || 6 ||
[Analyze grammar]

saṃsāraracanāṃ nātha taraṅgataralāmimām |
avalokya vimuhyāmi tattvaviśrāntivarjitaḥ || 7 ||
[Analyze grammar]

kamantarniścayaṃ kāntamurarīkṛtya susthitam |
asmiñjagajjīrṇagṛhe tiṣṭhāmi vigatajvaram || 8 ||
[Analyze grammar]

īśvara uvāca |
sarvāḥ śaṅkāḥ parityajya dhairyamālambya śāśvatam |
mahābhoktā mahākartā mahātyāgī bhavānagha || 9 ||
[Analyze grammar]

bhṛṅgīśa uvāca |
kimucyate mahākartā mahābhoktā kimucyate |
kimucyate mahātyāgī samyakkathaya me prabho || 10 ||
[Analyze grammar]

īśvara uvāca |
dharmādharmau mahābhāga śaṅkāvirahitākṣayaḥ |
yaḥ karoti yathāprāptau mahākartā sa ucyate || 11 ||
[Analyze grammar]

rāgadveṣau sukhaṃ duḥkhaṃ dharmādharmau phalāphale |
yaḥ karotyanapekṣeṇa mahākartā sa ucyate || 12 ||
[Analyze grammar]

maunavānnirahaṃbhāvo nirmalo muktamatsaraḥ |
yaḥ karoti gatodvegaṃ mahākartā sa ucyate || 13 ||
[Analyze grammar]

śubhāśubheṣu kāryeṣu dharmādharmaiḥ kuśaṅkayā |
matirna lipyate yasya mahākartā sa ucyate || 14 ||
[Analyze grammar]

sarvatra vigatasneho yaḥ sākṣivadavasthitaḥ |
niricchaṃ vartate kārye mahākartā sa ucyate || 15 ||
[Analyze grammar]

udvegānandarahitaḥ samayā svacchayā dhiyā |
na śocate yo nodeti mahākartā sa ucyate || 16 ||
[Analyze grammar]

yathārthakāle matimānasaṃsaktamanā muniḥ |
kāryānurūpavṛttastho mahākartā sa ucyate || 17 ||
[Analyze grammar]

udāsīnaḥ kartṛtāṃ ca karmākarmācaraṃśca yaḥ |
samaṃ yātyantaratyantaṃ mahākartā sa ucyate || 18 ||
[Analyze grammar]

svabhāvenaiva yaḥ śāntaḥ samatāṃ na jahāti vai |
śubhāśubhaṃ hyācaranyo mahākartā sa ucyate || 19 ||
[Analyze grammar]

janmasthitivināśeṣu sodayāstamayeṣu ca |
samameva mano yasya mahākartā sa ucyate || 20 ||
[Analyze grammar]

na kiṃcana dveṣṭi tathā na kiṃcidabhikāṅkṣati |
bhuṅkte ca prakṛtaṃ sarvaṃ mahābhoktā sa ucyate || 21 ||
[Analyze grammar]

nādatte'pyādadānaśca nācaratyācarannapi |
bhuñjāno'pi na yo bhuṅkte mahābhoktā sa ucyate || 22 ||
[Analyze grammar]

sākṣivatsakalaṃ lokavyavahāramakhinnadhīḥ |
paśyatyapagatecchaṃ yo mahābhoktā sa ucyate || 23 ||
[Analyze grammar]

sukhairduḥkhaiḥ kriyāyogairbhāvābhāvairbhramapradaiḥ |
yasya notkrāmati matirmahābhoktā sa ucyate || 24 ||
[Analyze grammar]

jarā maraṇamāpacca rājye dāridryameva ca |
ramyamityeva yo vetti mahābhoktā sa ucyate || 25 ||
[Analyze grammar]

mahānti sukhaduḥkhāni yaḥ payāṃsīva sāgaraḥ |
samaṃ samupagṛhṇāti mahābhoktā sa ucyate || 26 ||
[Analyze grammar]

ahiṃsā samatā tuṣṭiścandrabimbādivāṃśavaḥ |
nopa yasmāccopayātā mahābhoktā sa ucyate || 27 ||
[Analyze grammar]

kaṭvamlalavaṇaṃ tiktamamṛṣṭaṃ mṛṣṭamuttamam |
adhamaṃ yo'tti sāmyena mahābhoktā sa ucyate || 28 ||
[Analyze grammar]

sarasaṃ nīrasaṃ caiva surataṃ virataṃ tathā |
yaḥ paśyati samaṃ saumyo mahābhoktā sa ucyate || 29 ||
[Analyze grammar]

kṣāre khaṇḍaprakāre ca śubhe vāpyaśubhe tathā |
samatā susthirā yasya mahābhoktā sa ucyate || 30 ||
[Analyze grammar]

idaṃ bhojyamabhojyaṃ cetyevaṃ tyaktvā vikalpitam |
gatābhilāṣaṃ yo bhuṅkte mahābhoktā sa ucyate || 31 ||
[Analyze grammar]

āpadaṃ saṃpadaṃ mohamānandamaparaṃ param |
yo bhuṅkte samayā buddhyā mahābhoktā sa ucyate || 32 ||
[Analyze grammar]

dharmādharmau sukhaṃ duḥkhaṃ tathā maraṇajanmanī |
dhiyā yeneti saṃtyaktaṃ mahātyāgī sa ucyate || 33 ||
[Analyze grammar]

sarvecchāḥ sakalāḥ śaṅkāḥ sarvehāḥ sarvaniścayāḥ |
dhiyā yena parityaktā mahātyāgī sa ucyate || 34 ||
[Analyze grammar]

dehasya manaso duḥkhairindriyāṇāṃ manaḥsthiteḥ |
nūnaṃ yenojjhitā sattā mahātyāgī sa ucyate || 35 ||
[Analyze grammar]

na me deho na janmāpi yuktāyukte na karmaṇī |
iti niścayavānantarmahātyāgī sa ucyate || 36 ||
[Analyze grammar]

yena dharmamadharmaṃ ca manomananamīhitam |
sarvamantaḥ parityaktaṃ mahātyāgī sa ucyate || 37 ||
[Analyze grammar]

yāvatī dṛśyakalanā sakaleyaṃ vilokyate |
sā yena suṣṭhu saṃtyaktā mahātyāgī sa ucyate || 38 ||
[Analyze grammar]

ityuktaṃ devadevena bhṛṅgīśāya purānagha |
etāṃ dṛṣṭimavaṣṭabhya tiṣṭha rāma gatajvaraḥ || 39 ||
[Analyze grammar]

nityoditaṃ vimalarūpamanantamādyaṃ brahmāsti netarakalākalanaṃ hi kiṃcit |
ityeva bhāvaya nirañjanatāmupeto nirvāṇamehi sakalāmalaśāntavṛttiḥ || 40 ||
[Analyze grammar]

anāmayaṃ brahma samastakalpa kāryaikabījaṃ paramātmarūpam |
bṛhacca tadbraṃhitasarvabhāvaṃ khamasti bhātīha yadaṅga kiṃcit || 41 ||
[Analyze grammar]

anyatkvacitkiṃcididaṃ kadācinna saṃbhavatyeva sadapyasacca |
ityeva sādho dṛḍhaniścayo'ntaḥ sthitvā gatāśaṅkavilāsamāssva || 42 ||
[Analyze grammar]

antarmukhaḥ sansatataṃ samastaṃ kurvanbahiṣṭhaṃ khalu kāryajātam |
na khedamāyāsi kadācideva nirākṛtāhaṃkṛtitāmupaiṣi || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: