Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXIV

śrīvasiṣṭha uvāca |
parasmādbrahmaṇaḥ pūrvaṃ manaḥ prathamamutthitam |
mananātmakamābhogi tatsthameva sthitiṃ gatam || 1 ||
[Analyze grammar]

puṣpakośa ivāmodo mahormiriva sāgare |
raśmijālamivāditye mano brahmaṇi rāghava || 2 ||
[Analyze grammar]

tasyādṛśyātmatattvasya vismṛtyaiva gataṃ sthitim |
nānyasmādāgataṃ rāma jagadrajjubhujaṅgavat || 3 ||
[Analyze grammar]

ādityavyatirekeṇa yo bhāvayati rāghava |
raśmijālamidaṃ hyetattasyānyadiva bhāsvataḥ || 4 ||
[Analyze grammar]

kanakavyatirekeṇa keyūraṃ yena bhāvitam |
keyūrameva tattasya na tasya kanakaṃ hi tat || 5 ||
[Analyze grammar]

ādityāvyatirekeṇa raśmayo yena bhāvitāḥ |
āditya eva te tasya nirvikalpaḥ sa ucyate || 6 ||
[Analyze grammar]

salilavyatirekeṇa taraṅgo yena bhāvitaḥ |
taraṅgabuddhirevaikā sthitā tasya na vāridhīḥ || 7 ||
[Analyze grammar]

salilāvyatirekeṇa taraṅgo yena bhāvyate |
ambusāmānyatābuddhirnirvikalpaḥ sa ucyate || 8 ||
[Analyze grammar]

kanakāvyatirekeṇa keyūraṃ yena bhāvyate |
kanakaikamahābuddhirnirvikalpaḥ sa ucyate || 9 ||
[Analyze grammar]

pāvakavyatirekeṇa jvālālī yena bhāvitā |
tasyāgnibuddhirgalati jvālādhīreva tiṣṭhati || 10 ||
[Analyze grammar]

jvālājālābhralekheva rañjitā sā tathā sthitiḥ |
tāmevāsthāṃ samādatte tadgatānyākulā matiḥ || 11 ||
[Analyze grammar]

pāvakāvyatirekeṇa jvālālī yena bhāvyate |
tasyāgnibuddhirekāsti nirvikalpaḥ sa ucyate || 12 ||
[Analyze grammar]

yo nirvikalpaḥ sumahānso'saṃkṣīṇamahāmatiḥ |
prāptavyaṃ tena saṃprāptaṃ nāsau vastuṣu majjati || 13 ||
[Analyze grammar]

nānātāmakhilāṃ tyaktvā śuddhacinmātrakoṭare |
saṃvedyena vinirmukte saṃvittattve sthito bhava || 14 ||
[Analyze grammar]

svayamevātmanaivātmā śaktiṃ saṃkalpanāmikām |
yadā karoti sphuratā spandaśaktimivānilaḥ || 15 ||
[Analyze grammar]

tadā pṛthagivābhāsaṃ saṃkalpakalanāmayam |
mano bhavati viśvātmā bhāvayansvākṛtiṃ svayam || 16 ||
[Analyze grammar]

tatsaṃkalpātmakaṃ ceto yathedamakhilaṃ jagat |
saṃkalpayati saṃkalpaistathaiva bhavati kṣaṇāt || 17 ||
[Analyze grammar]

kīṭatvamabjajatvaṃ ca merutvaṃ marutāṃ tathā |
mano jīvamahaṃkārabuddhicittādināmakam || 18 ||
[Analyze grammar]

saṃkalpato dvitaikatvametya ceto jagatsthitim |
tanoti tasyāṃ tadanu nānātāṃ gacchati svayam || 19 ||
[Analyze grammar]

saṃkalpamayamevedaṃ jagadābhogi dṛśyate |
na satyaṃ na ca mithyaiva svapnajālamivotthitam || 20 ||
[Analyze grammar]

jantoryathā manorājyaṃ vividhārambhabhāsuram |
brāhmaṃ tathedaṃ vitataṃ manorājyaṃ virājate || 21 ||
[Analyze grammar]

yathābhūtārthabhāvitvāttadetatpravilīyate |
paramārthena dṛṣṭaṃ cettadidaṃ naiva kiṃcana || 22 ||
[Analyze grammar]

dṛśyaṃ tvaparamārthena prayāti śataśākhatām |
jalamūrmitaraṅgādikalanārhaṃ parisphuran || 23 ||
[Analyze grammar]

yathāmbudhirvapurdhatte svabhāvena tathā citaḥ |
kurvankarmasahasrāṇi hyaṇucitspandanādṛte || 24 ||
[Analyze grammar]

nāpūrvaṃ kurute kiṃcitkiṃcidbhedamatastyajan |
gacchanśrṛṇvanspṛśanjighranvadanvyavaharansvapan || 25 ||
[Analyze grammar]

nāpūrvaṃ vidyate kiṃcitsatyamityeva bhāvayan |
yadyatkaroṣi tadviddhi cinmātramamalaṃ tatam || 26 ||
[Analyze grammar]

brahma prabṛṃhitākāraṃ tasmādanyanna vidyate |
padārthajāte sarvasminsaṃvitsāramaye sthite || 27 ||
[Analyze grammar]

saṃvidevedamakhilaṃ jagannānyāsti kalpanā |
saṃvitsphuraṇamātre'smiñjagajjālakanāmani || 28 ||
[Analyze grammar]

idamanyadidaṃ cānyaditi mithyāgrahaḥ kutaḥ |
saṃbhavādakhilākāreṣvekasyā eva saṃvidaḥ |
saṃvedyamapi nāstyeva bandhamokṣāvataḥ katham || 29 ||
[Analyze grammar]

mokṣo'yameṣa khalu bandha iti prasahya cintāṃ nirasya sakalāṃ viphalābhimānām |
maunī vaśī vigatamānamado mahātmā kurvansvakāryamanahaṃkṛtireva tiṣṭha || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: