Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXX

śrīvasiṣṭha uvāca |
idamantaḥ kalayato bhogānprati vivekinaḥ |
puraḥsthitānapi sadā spṛhaivāṅga na jāyate || 1 ||
[Analyze grammar]

cakṣurālokanāyaiva jīvastu sukhaduḥkhayoḥ |
bhārāyaiva balīvardo bhoktā dravyasya nāyakaḥ || 2 ||
[Analyze grammar]

nayane rūpanirmagne kṣobhaḥ ka iva dehinaḥ |
gardabhe palvale magne kaiva senāpateḥ kṣatiḥ || 3 ||
[Analyze grammar]

rūpakardamametanmānayanāsvādayādhama |
naśyatyetannimeṣeṇa bhavantamapi hiṃsati || 4 ||
[Analyze grammar]

yenaiva saṃkhyā kriyate yenaivā'svā'nugamyate |
tadīyaiḥ karmabhiḥ kṣipraṃ prājñaḥ krūro nibadhyate || 5 ||
[Analyze grammar]

utpannadhvaṃsi cāpātamātrahṛdyamasanmayam |
rūpamāśraya mā netra vināśāyāvināśine || 6 ||
[Analyze grammar]

sākṣivattvaṃ sthitaṃ netra rūpamātmani tiṣṭhati |
ālokaṃ kālavaśatastvamekaṃ kiṃ pratapyase || 7 ||
[Analyze grammar]

salilaspandavaddṛṣṭiḥ picchikevāmbarotthitā |
sujātibandhā sphurati tava citta kimāgatam || 8 ||
[Analyze grammar]

kalpāmbhasīva śapharī citte sphuraṇadharmiṇi |
svayaṃ sphuratyahaṃkārastvamayaṃ protthitaḥ kutaḥ || 9 ||
[Analyze grammar]

ālokarūpayornityaṃ jaḍayoḥ sphuratormithaḥ |
ādhārādheyayościttaṃ vyarthamākulatā tava || 10 ||
[Analyze grammar]

rūpālokamanaskārāḥ parasparamasaṅginaḥ |
saṃpannā iva lakṣyante vadanādarśabimvavat || 11 ||
[Analyze grammar]

ajñānajantunā hyete śliṣṭā jātā nirantarāḥ |
ajñāne jñānagilite pṛthaktiṣṭhantyasanmayāḥ || 12 ||
[Analyze grammar]

manaḥkalpanayā hyete susaṃbaddhāḥ parasparam |
rūpālokamanaskārā dāruṇī jatunā yathā || 13 ||
[Analyze grammar]

svamanomananaṃ tanturmanobhyāsena yatnataḥ |
vicārācchedamāyāti cchinnaivājñānabhāvanā || 14 ||
[Analyze grammar]

ajñānasaṃkṣayātkṣīṇe manasīme punarmithaḥ |
rūpālokamanaskārāḥ saṃghaṭṭante na kecana || 15 ||
[Analyze grammar]

sarveṣāṃ cittamevāntarindriyāṇāṃ prabodhakam |
tadeva tasmāducchedyaṃ piśāca iva mandirāt || 16 ||
[Analyze grammar]

citta valgasi mithyaiva dṛṣṭo'nto bhavato mayā |
ādyantayoḥ sutucchaṃ tvaṃ vartamāne vinaśyasi || 17 ||
[Analyze grammar]

mudhā pañcabhirākāraiḥ kimantaḥ parivalgasi |
yastvāṃ svamiti jānāti tasyaiva parivalgasi || 18 ||
[Analyze grammar]

tvadvalganaṃ me kumano na manāgapi tuṣṭaye |
māyāmanaḥspanda iva vyarthaṃ vṛttiṣu dahyase || 19 ||
[Analyze grammar]

tiṣṭha vā gaccha vā citta nāsi me na ca jīvasi |
prakṛtyāsi mṛtaṃ nityaṃ vicārātsumṛtaṃ smṛtam || 20 ||
[Analyze grammar]

nistattvaṃ tvaṃ jaḍaṃ bhrāntaṃ śaṭhaṃ nityamṛtākṛte |
mūḍha eva tvayājñena bādhyo na pravicāravān || 21 ||
[Analyze grammar]

vayamajñātavantastvāṃ maurkhyeṇāśu mṛtaṃ bhavat |
mṛtamasmākamadyāsi dīpānāṃ timiraṃ yathā || 22 ||
[Analyze grammar]

śaṭhena bhavatā dīrghakālaṃ dehagṛhaṃ mama |
uparuddhamabhūtsarva sādhusaṃsargavarjitam || 23 ||
[Analyze grammar]

jaḍe pretasamākāre gate tvayi manaḥśaṭhe |
sarvasajjanasaṃsevyamidaṃ dehagṛhaṃ mama || 24 ||
[Analyze grammar]

pūrvamevāsi nāsīstvaṃ saṃpratyeva śaṭhaṃ jagat |
na bhaviṣyasi cedānīṃ vetāla kiṃ na lajjase || 25 ||
[Analyze grammar]

saha tṛṣṇāpiśācībhiḥ saha kopādiguhyakaiḥ |
nirgaccha cittavetāla śarīrasadanānmama || 26 ||
[Analyze grammar]

diṣṭyā vivekamātreṇa nirgato dehamandirāt |
pramattaścittavetālaḥ kuvṛkaḥ kandarādiva || 27 ||
[Analyze grammar]

aho nu citraṃ sumahajjaḍena kṣaṇabhaṅginā |
manaḥśaṭhena sarvo'yaṃ nīto vivaśatāṃ janaḥ || 28 ||
[Analyze grammar]

kaste parākramaḥ kiṃ te balaṃ kaste samāśrayaḥ |
yadi valgasi māmekaṃ janānāṃ bādhase mṛtam || 29 ||
[Analyze grammar]

sarvathaivāsi na mayā dīnacittaka māryase |
mṛtamityavabuddhaṃ tvamadya kevalamajña he || 30 ||
[Analyze grammar]

etāvantamahaṃ kālaṃ tvāṃ jñātvā jīvadāsthiti |
śliṣṭaḥ prabhūtasaṅgāsu ciraṃ saṃsṛtirātriṣu || 31 ||
[Analyze grammar]

cittaṃ mṛtaṃ hi nāstīdamityadyādhigataṃ mayā |
tena tvadāśāṃ saṃtyajya tiṣṭhāmyātmani kevalam || 32 ||
[Analyze grammar]

diṣṭyā cittaṃ mṛtamiti jñātamadya mayā svayam |
na śaṭhena samaṃ neyaṃ samagraṃ jīvitaṃ nijam || 33 ||
[Analyze grammar]

utsārya dehasadanānmanaḥśaṭhamahaṃ kṣaṇāt |
ahaṃ svasthaḥ sthito'smyantarvetālaparivarjitaḥ || 34 ||
[Analyze grammar]

cittavetālalabdhena ciraṃ kālaṃ mayātmanā |
kṛtāvikārāvividhāḥ svayaṃ smṛtvā hasāmyaham || 35 ||
[Analyze grammar]

cirānnipātito diṣṭyā vicārāsiparārditaḥ |
hṛdgehāccittavetālastālottālasamunnatiḥ || 36 ||
[Analyze grammar]

praśānte cittavetāle pavitrāṃ padavīṃ gate |
diṣṭyā śarīranagare sukhaṃ tiṣṭhāmi kevalam || 37 ||
[Analyze grammar]

mṛtaṃ mano mṛtā cintā mṛto'haṃkārarākṣasaḥ |
vicāramantreṇa samaḥ svasthastiṣṭhāmi kevalam || 38 ||
[Analyze grammar]

kiṃ mano me mamāśā kā ko me'haṃkārako bhavet |
diṣṭyā vyarthaṃ kalatraṃ me naṣṭametadaśeṣataḥ || 39 ||
[Analyze grammar]

ekasmai kṛtakṛtyāya nityāya vimalātmane |
nirvikalpacidākhyāya mahyameva namo namaḥ || 40 ||
[Analyze grammar]

na śoko'sti na moho'sti na caivāhamahaṃ svayam |
naca nāhaṃ nacānyo'haṃ mahyameva namo namaḥ || 41 ||
[Analyze grammar]

na mamāśā na karmāṇi na saṃsāro na kartṛtā |
na bhoktṛtā na deho me mahyameva namo namaḥ || 42 ||
[Analyze grammar]

nāhamātmā na vā ko'nyo nāhamasmi na cetaraḥ |
sarvamevāhametasmai mahyameva namo namaḥ || 43 ||
[Analyze grammar]

ahamādirahaṃ dhātā cidahaṃ bhuvanānyaham |
mama nāsti vyavacchedo mahyameva namo namaḥ || 44 ||
[Analyze grammar]

nirvikārāya nityāya niraṃśāya mahātmane |
sarvasmai sarvakālāya mahyameva namo namaḥ || 45 ||
[Analyze grammar]

nīrūpāya nirākhyāya prakāśāya mahātmane |
svayamātmaikasaṃsthāya mahyameva namo namaḥ || 46 ||
[Analyze grammar]

samāṃ sarvagatāṃ sūkṣmāṃ jagadekaprakāśinīm |
sattāmupagato'smyantarmahyameva namo namaḥ || 47 ||
[Analyze grammar]

sādryabdhyurvī nadī seyaṃ nāhamevāhameva vā |
jagatsarvaṃ padārthāḍhyaṃ mahyameva namo namaḥ || 48 ||
[Analyze grammar]

vyapagatamananaṃ samābhirāmaṃ prakaṭitaviśvamaviśvamapyanantam |
svayamajamajaraṃ guṇādatītaṃ vapurahamacyutamīśvaraṃ namāmi || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: