Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXX

śrīvasiṣṭha uvāca |
idamantaḥ kalayato bhogānprati vivekinaḥ |
puraḥsthitānapi sadā spṛhaivāṅga na jāyate || 1 ||
[Analyze grammar]

cakṣurālokanāyaiva jīvastu sukhaduḥkhayoḥ |
bhārāyaiva balīvardo bhoktā dravyasya nāyakaḥ || 2 ||
[Analyze grammar]

nayane rūpanirmagne kṣobhaḥ ka iva dehinaḥ |
gardabhe palvale magne kaiva senāpateḥ kṣatiḥ || 3 ||
[Analyze grammar]

rūpakardamametanmānayanāsvādayādhama |
naśyatyetannimeṣeṇa bhavantamapi hiṃsati || 4 ||
[Analyze grammar]

yenaiva saṃkhyā kriyate yenaivā'svā'nugamyate |
tadīyaiḥ karmabhiḥ kṣipraṃ prājñaḥ krūro nibadhyate || 5 ||
[Analyze grammar]

utpannadhvaṃsi cāpātamātrahṛdyamasanmayam |
rūpamāśraya mā netra vināśāyāvināśine || 6 ||
[Analyze grammar]

sākṣivattvaṃ sthitaṃ netra rūpamātmani tiṣṭhati |
ālokaṃ kālavaśatastvamekaṃ kiṃ pratapyase || 7 ||
[Analyze grammar]

salilaspandavaddṛṣṭiḥ picchikevāmbarotthitā |
sujātibandhā sphurati tava citta kimāgatam || 8 ||
[Analyze grammar]

kalpāmbhasīva śapharī citte sphuraṇadharmiṇi |
svayaṃ sphuratyahaṃkārastvamayaṃ protthitaḥ kutaḥ || 9 ||
[Analyze grammar]

ālokarūpayornityaṃ jaḍayoḥ sphuratormithaḥ |
ādhārādheyayościttaṃ vyarthamākulatā tava || 10 ||
[Analyze grammar]

rūpālokamanaskārāḥ parasparamasaṅginaḥ |
saṃpannā iva lakṣyante vadanādarśabimvavat || 11 ||
[Analyze grammar]

ajñānajantunā hyete śliṣṭā jātā nirantarāḥ |
ajñāne jñānagilite pṛthaktiṣṭhantyasanmayāḥ || 12 ||
[Analyze grammar]

manaḥkalpanayā hyete susaṃbaddhāḥ parasparam |
rūpālokamanaskārā dāruṇī jatunā yathā || 13 ||
[Analyze grammar]

svamanomananaṃ tanturmanobhyāsena yatnataḥ |
vicārācchedamāyāti cchinnaivājñānabhāvanā || 14 ||
[Analyze grammar]

ajñānasaṃkṣayātkṣīṇe manasīme punarmithaḥ |
rūpālokamanaskārāḥ saṃghaṭṭante na kecana || 15 ||
[Analyze grammar]

sarveṣāṃ cittamevāntarindriyāṇāṃ prabodhakam |
tadeva tasmāducchedyaṃ piśāca iva mandirāt || 16 ||
[Analyze grammar]

citta valgasi mithyaiva dṛṣṭo'nto bhavato mayā |
ādyantayoḥ sutucchaṃ tvaṃ vartamāne vinaśyasi || 17 ||
[Analyze grammar]

mudhā pañcabhirākāraiḥ kimantaḥ parivalgasi |
yastvāṃ svamiti jānāti tasyaiva parivalgasi || 18 ||
[Analyze grammar]

tvadvalganaṃ me kumano na manāgapi tuṣṭaye |
māyāmanaḥspanda iva vyarthaṃ vṛttiṣu dahyase || 19 ||
[Analyze grammar]

tiṣṭha vā gaccha vā citta nāsi me na ca jīvasi |
prakṛtyāsi mṛtaṃ nityaṃ vicārātsumṛtaṃ smṛtam || 20 ||
[Analyze grammar]

nistattvaṃ tvaṃ jaḍaṃ bhrāntaṃ śaṭhaṃ nityamṛtākṛte |
mūḍha eva tvayājñena bādhyo na pravicāravān || 21 ||
[Analyze grammar]

vayamajñātavantastvāṃ maurkhyeṇāśu mṛtaṃ bhavat |
mṛtamasmākamadyāsi dīpānāṃ timiraṃ yathā || 22 ||
[Analyze grammar]

śaṭhena bhavatā dīrghakālaṃ dehagṛhaṃ mama |
uparuddhamabhūtsarva sādhusaṃsargavarjitam || 23 ||
[Analyze grammar]

jaḍe pretasamākāre gate tvayi manaḥśaṭhe |
sarvasajjanasaṃsevyamidaṃ dehagṛhaṃ mama || 24 ||
[Analyze grammar]

pūrvamevāsi nāsīstvaṃ saṃpratyeva śaṭhaṃ jagat |
na bhaviṣyasi cedānīṃ vetāla kiṃ na lajjase || 25 ||
[Analyze grammar]

saha tṛṣṇāpiśācībhiḥ saha kopādiguhyakaiḥ |
nirgaccha cittavetāla śarīrasadanānmama || 26 ||
[Analyze grammar]

diṣṭyā vivekamātreṇa nirgato dehamandirāt |
pramattaścittavetālaḥ kuvṛkaḥ kandarādiva || 27 ||
[Analyze grammar]

aho nu citraṃ sumahajjaḍena kṣaṇabhaṅginā |
manaḥśaṭhena sarvo'yaṃ nīto vivaśatāṃ janaḥ || 28 ||
[Analyze grammar]

kaste parākramaḥ kiṃ te balaṃ kaste samāśrayaḥ |
yadi valgasi māmekaṃ janānāṃ bādhase mṛtam || 29 ||
[Analyze grammar]

sarvathaivāsi na mayā dīnacittaka māryase |
mṛtamityavabuddhaṃ tvamadya kevalamajña he || 30 ||
[Analyze grammar]

etāvantamahaṃ kālaṃ tvāṃ jñātvā jīvadāsthiti |
śliṣṭaḥ prabhūtasaṅgāsu ciraṃ saṃsṛtirātriṣu || 31 ||
[Analyze grammar]

cittaṃ mṛtaṃ hi nāstīdamityadyādhigataṃ mayā |
tena tvadāśāṃ saṃtyajya tiṣṭhāmyātmani kevalam || 32 ||
[Analyze grammar]

diṣṭyā cittaṃ mṛtamiti jñātamadya mayā svayam |
na śaṭhena samaṃ neyaṃ samagraṃ jīvitaṃ nijam || 33 ||
[Analyze grammar]

utsārya dehasadanānmanaḥśaṭhamahaṃ kṣaṇāt |
ahaṃ svasthaḥ sthito'smyantarvetālaparivarjitaḥ || 34 ||
[Analyze grammar]

cittavetālalabdhena ciraṃ kālaṃ mayātmanā |
kṛtāvikārāvividhāḥ svayaṃ smṛtvā hasāmyaham || 35 ||
[Analyze grammar]

cirānnipātito diṣṭyā vicārāsiparārditaḥ |
hṛdgehāccittavetālastālottālasamunnatiḥ || 36 ||
[Analyze grammar]

praśānte cittavetāle pavitrāṃ padavīṃ gate |
diṣṭyā śarīranagare sukhaṃ tiṣṭhāmi kevalam || 37 ||
[Analyze grammar]

mṛtaṃ mano mṛtā cintā mṛto'haṃkārarākṣasaḥ |
vicāramantreṇa samaḥ svasthastiṣṭhāmi kevalam || 38 ||
[Analyze grammar]

kiṃ mano me mamāśā kā ko me'haṃkārako bhavet |
diṣṭyā vyarthaṃ kalatraṃ me naṣṭametadaśeṣataḥ || 39 ||
[Analyze grammar]

ekasmai kṛtakṛtyāya nityāya vimalātmane |
nirvikalpacidākhyāya mahyameva namo namaḥ || 40 ||
[Analyze grammar]

na śoko'sti na moho'sti na caivāhamahaṃ svayam |
naca nāhaṃ nacānyo'haṃ mahyameva namo namaḥ || 41 ||
[Analyze grammar]

na mamāśā na karmāṇi na saṃsāro na kartṛtā |
na bhoktṛtā na deho me mahyameva namo namaḥ || 42 ||
[Analyze grammar]

nāhamātmā na vā ko'nyo nāhamasmi na cetaraḥ |
sarvamevāhametasmai mahyameva namo namaḥ || 43 ||
[Analyze grammar]

ahamādirahaṃ dhātā cidahaṃ bhuvanānyaham |
mama nāsti vyavacchedo mahyameva namo namaḥ || 44 ||
[Analyze grammar]

nirvikārāya nityāya niraṃśāya mahātmane |
sarvasmai sarvakālāya mahyameva namo namaḥ || 45 ||
[Analyze grammar]

nīrūpāya nirākhyāya prakāśāya mahātmane |
svayamātmaikasaṃsthāya mahyameva namo namaḥ || 46 ||
[Analyze grammar]

samāṃ sarvagatāṃ sūkṣmāṃ jagadekaprakāśinīm |
sattāmupagato'smyantarmahyameva namo namaḥ || 47 ||
[Analyze grammar]

sādryabdhyurvī nadī seyaṃ nāhamevāhameva vā |
jagatsarvaṃ padārthāḍhyaṃ mahyameva namo namaḥ || 48 ||
[Analyze grammar]

vyapagatamananaṃ samābhirāmaṃ prakaṭitaviśvamaviśvamapyanantam |
svayamajamajaraṃ guṇādatītaṃ vapurahamacyutamīśvaraṃ namāmi || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: