Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIX

śrīrāma uvāca |
yogayuktasya cittasya śama eva nirūpitaḥ |
samyagjñānamidānīṃ me kathayānugrahātprabho || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
anādyantāvabhāsātmā paramātmeha vidyate |
ityeko niścayaḥ sphāraḥ samyagjñānaṃ vidurbudhāḥ || 2 ||
[Analyze grammar]

imā ghaṭapaṭākārāḥ padārthaśatapaṅktayaḥ |
ātmaiva nānyadastīti niścayaḥ samyagīkṣaṇam || 3 ||
[Analyze grammar]

asamyagvedanājjanma mokṣaḥ samyagavekṣaṇāt |
asamyagvedanādrajjuḥ sarpo no samyagīkṣaṇāt || 4 ||
[Analyze grammar]

saṃkalpāṃśavinirmuktā saṃvitsaṃvedyavarjitā |
saṃvittyābhisamākhyātā muktāvastīha netarat || 5 ||
[Analyze grammar]

sā śuddharūpā vijñātā paramātmeti kathyate |
śuddhā tvaśuddharūpāntaravidyetyucyate budhaiḥ || 6 ||
[Analyze grammar]

saṃvittireva saṃvedyaṃ nānayordvitvakalpanā |
cinotyātmānamātmaiva rāmaivaṃ nānyadasti hi || 7 ||
[Analyze grammar]

yathābhūtātmadarśitvametāvadbhuvanatraye |
yadātmaiva jagatsarvamiti niścitya pūrṇatā || 8 ||
[Analyze grammar]

sarvamātmaiva kau diṣṭau bhāvābhāvau kva ca sthitau |
kva bandhamokṣakalane kimanyadrāma śocyate || 9 ||
[Analyze grammar]

na cetyamanyanno cittaṃ brahmaivedaṃ vijṛmbhate |
sarvamekaṃ paraṃ vyoma ko mokṣaḥ kasya bandhatā || 10 ||
[Analyze grammar]

brahmedaṃ bṛṃhitākāraṃ vṛhadbṛhadavasthitam |
jñānādastamitadvitvaṃ bhavātmaiva tvamātmanā || 11 ||
[Analyze grammar]

samyagālokite rūpe kāṣṭhapāṣāṇavāsasām |
manāgapi na bhedo'sti kvāsi saṃkalpanonmukhaḥ || 12 ||
[Analyze grammar]

ādāvante ca saṃśāntaṃ svarūpamavināśi yat |
vastu nāmātmanaścaiva tanmayo bhava rāghava || 13 ||
[Analyze grammar]

paraṃ vyomedamakhilaṃ jagatsthāvarajaṅgamam |
sukhaduḥkhakramaḥ kutra vijvaro bhava rāghava || 14 ||
[Analyze grammar]

dvaitādvetasamudbhūtairjarāmaraṇavibhramaiḥ |
sphuratyātmabhirātmaiva citrairambviva vīcibhiḥ || 15 ||
[Analyze grammar]

śuddhamātmānamāliṅgya nityamantasthayā dhiyā |
yaḥ sthitastaṃ ka ātmehaṃ bhogā bandhayituṃ kṣamāḥ || 16 ||
[Analyze grammar]

kṛtasphāravicārasya manobhogādayo'rayaḥ |
manāgapi na bhindanti śailaṃ mandānilā iva || 17 ||
[Analyze grammar]

avicāriṇamajñānaṃ mūḍhamāśāparāyaṇam |
nigirantīha duḥkhāni bakā matsyamivājalam || 18 ||
[Analyze grammar]

jagadātmaiva sakalamavidyā nāsti kutracit |
iti dṛṣṭimavaṣṭabhya samyagrūpaḥ sthiro bhava || 19 ||
[Analyze grammar]

nānātvamasti kalanāsu na vastuto'ntarnānāvidhāsu sarasīṣu jalādi nānyat |
ityekaniścayamayaḥ puruṣo vimukta ityucyate samavalokitasamyagarthaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: