Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIX

śrīrāma uvāca |
yogayuktasya cittasya śama eva nirūpitaḥ |
samyagjñānamidānīṃ me kathayānugrahātprabho || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
anādyantāvabhāsātmā paramātmeha vidyate |
ityeko niścayaḥ sphāraḥ samyagjñānaṃ vidurbudhāḥ || 2 ||
[Analyze grammar]

imā ghaṭapaṭākārāḥ padārthaśatapaṅktayaḥ |
ātmaiva nānyadastīti niścayaḥ samyagīkṣaṇam || 3 ||
[Analyze grammar]

asamyagvedanājjanma mokṣaḥ samyagavekṣaṇāt |
asamyagvedanādrajjuḥ sarpo no samyagīkṣaṇāt || 4 ||
[Analyze grammar]

saṃkalpāṃśavinirmuktā saṃvitsaṃvedyavarjitā |
saṃvittyābhisamākhyātā muktāvastīha netarat || 5 ||
[Analyze grammar]

sā śuddharūpā vijñātā paramātmeti kathyate |
śuddhā tvaśuddharūpāntaravidyetyucyate budhaiḥ || 6 ||
[Analyze grammar]

saṃvittireva saṃvedyaṃ nānayordvitvakalpanā |
cinotyātmānamātmaiva rāmaivaṃ nānyadasti hi || 7 ||
[Analyze grammar]

yathābhūtātmadarśitvametāvadbhuvanatraye |
yadātmaiva jagatsarvamiti niścitya pūrṇatā || 8 ||
[Analyze grammar]

sarvamātmaiva kau diṣṭau bhāvābhāvau kva ca sthitau |
kva bandhamokṣakalane kimanyadrāma śocyate || 9 ||
[Analyze grammar]

na cetyamanyanno cittaṃ brahmaivedaṃ vijṛmbhate |
sarvamekaṃ paraṃ vyoma ko mokṣaḥ kasya bandhatā || 10 ||
[Analyze grammar]

brahmedaṃ bṛṃhitākāraṃ vṛhadbṛhadavasthitam |
jñānādastamitadvitvaṃ bhavātmaiva tvamātmanā || 11 ||
[Analyze grammar]

samyagālokite rūpe kāṣṭhapāṣāṇavāsasām |
manāgapi na bhedo'sti kvāsi saṃkalpanonmukhaḥ || 12 ||
[Analyze grammar]

ādāvante ca saṃśāntaṃ svarūpamavināśi yat |
vastu nāmātmanaścaiva tanmayo bhava rāghava || 13 ||
[Analyze grammar]

paraṃ vyomedamakhilaṃ jagatsthāvarajaṅgamam |
sukhaduḥkhakramaḥ kutra vijvaro bhava rāghava || 14 ||
[Analyze grammar]

dvaitādvetasamudbhūtairjarāmaraṇavibhramaiḥ |
sphuratyātmabhirātmaiva citrairambviva vīcibhiḥ || 15 ||
[Analyze grammar]

śuddhamātmānamāliṅgya nityamantasthayā dhiyā |
yaḥ sthitastaṃ ka ātmehaṃ bhogā bandhayituṃ kṣamāḥ || 16 ||
[Analyze grammar]

kṛtasphāravicārasya manobhogādayo'rayaḥ |
manāgapi na bhindanti śailaṃ mandānilā iva || 17 ||
[Analyze grammar]

avicāriṇamajñānaṃ mūḍhamāśāparāyaṇam |
nigirantīha duḥkhāni bakā matsyamivājalam || 18 ||
[Analyze grammar]

jagadātmaiva sakalamavidyā nāsti kutracit |
iti dṛṣṭimavaṣṭabhya samyagrūpaḥ sthiro bhava || 19 ||
[Analyze grammar]

nānātvamasti kalanāsu na vastuto'ntarnānāvidhāsu sarasīṣu jalādi nānyat |
ityekaniścayamayaḥ puruṣo vimukta ityucyate samavalokitasamyagarthaḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: