Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VIII

śrīvasiṣṭha uvāca |
astyastamitasarvāpadudyatsaṃpadudāradhīḥ |
videhānāṃ mahīpālo janako nāma vīryavān || 1 ||
[Analyze grammar]

kalpavṛkṣo'rthisārthānāṃ mitrālānāṃ divākaraḥ |
mādhavo bandhupuṣpāṇāṃ strīṇāṃ makaraketanaḥ || 2 ||
[Analyze grammar]

dvijakairavaśītāṃśurdvipattimirabhāskaraḥ |
saujanyaratnajaladhirbhuvaṃ viṣṇurivāsthitaḥ || 3 ||
[Analyze grammar]

praphullavālalatike mañjarīpuñjapiñjare |
sa kadācinmadhau matte kokilālāpalāsini || 4 ||
[Analyze grammar]

yayau kusumitābhogaṃsuvilāsalatāṅganam |
līlayopavanaṃ kāntaṃ nandanaṃ vāsavo yathā || 5 ||
[Analyze grammar]

tasminvaravane hṛdye kesaroddāmamārute |
dūrasthānucaraḥ sānukuñjeṣu vicacāra ha || 6 ||
[Analyze grammar]

atha śuśrāva kasmiṃścittamālavanagulmake |
siddhānāmapradṛśyānāṃ svaprasaṅgādudāhṛtāḥ || 7 ||
[Analyze grammar]

viviktavāsināṃ nityaṃ śailakandaracāriṇām |
imāḥ kamalapatrākṣa gītā gītātmabhāvanāḥ || 8 ||
[Analyze grammar]

siddhā ūcuḥ |
draṣṭṛdṛśyasamāyogātpratyayānandaniścayaḥ |
yastaṃ svamātmatattvotthaṃ niḥspandaṃ samupāsmahe || 9 ||
[Analyze grammar]

anye ūcuḥ |
draṣṭṛdarśanadṛśyāni tyaktvā vāsanayā saha |
darśanaprathamābhāsamātmānaṃ samupāsmahe || 10 ||
[Analyze grammar]

anye ūcuḥ |
dvayormadhyagataṃ nityamastināstīti pakṣayoḥ |
prakāśanaṃ prakāśyānāmātmānaṃ samupāsmahe || 11 ||
[Analyze grammar]

anye ūcuḥ |
yasminsarvaṃ yasya sarvaṃ yataḥ sarvaṃ yasmāyidam |
yena sarvaṃ yaddhi sarvaṃ tatsatyaṃ samupāsmahe || 12 ||
[Analyze grammar]

anye ūcuḥ |
aśiraskaṃ hakārāntamaśeṣākārasaṃsthitam |
ajasramuccarantaṃ svaṃ tamātmānamupāsmahe || 13 ||
[Analyze grammar]

anye ūcuḥ |
saṃtyajya hṛdguheśānaṃ devamanyaṃ prayānti ye |
te ratnamabhivāñchanti tyaktahastasthakaustubhāḥ || 14 ||
[Analyze grammar]

anye ūcuḥ |
sarvāśāḥ kila saṃtyajya phalametadavāpyate |
yenāśāviṣavallīnāṃ mūlamālā vilūyate || 15 ||
[Analyze grammar]

anye ūcuḥ |
buddhvāpyatyantavairasyaṃ yaḥ padārtheṣu durmatiḥ |
badhnāti bhāvanāṃ bhūyo naro nāsau sa gardabhaḥ || 16 ||
[Analyze grammar]

anye ūcuḥ |
utthitānutthitānetānindriyāhīnpunaḥ punaḥ |
hanyādvivekadaṇḍena vajreṇeva harirgirīn || 17 ||
[Analyze grammar]

anye ūcuḥ |
upaśamasukhamāharetpavitraṃ suśamavataḥ śamameti sādhucetaḥ |
praśamitamanasaḥ svake svarūpe bhavati sukhe sthitiruttamā cirāya || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: