Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter IX

śrīvasiṣṭha uvāca |
iti cintayatastasya śukrasya pituragrataḥ |
jagāmātitarāṃ kālo bahusaṃvatsarātmakaḥ || 1 ||
[Analyze grammar]

atha kālena mahatā pavanātapajarjaraḥ |
kāyastasya papātorvyāṃ chinnamūla iva drumaḥ || 2 ||
[Analyze grammar]

manastu cañcalābhogaṃ tāsu tāsu daśāsu ca |
babhrāmātivicitrāsu vanarājiṣvivaiṇakaḥ || 3 ||
[Analyze grammar]

bhrāntamudbhrāntamabhitaścakrārpitamivākulam |
manastasya viśaśrāma samaṅgāsaritastaṭe || 4 ||
[Analyze grammar]

anantavṛttāntaghanāṃ pelavāṃ sudṛḍhāmapi |
tāṃ saṃsṛtidaśāṃ śukro videho'nubhavansthitaḥ || 5 ||
[Analyze grammar]

mandarācalasānusthā sā tanustasya dhīmataḥ |
tāpaprasarasaṃśuṣkā carmaśeṣā babhūva ha || 6 ||
[Analyze grammar]

śarīrarandhrapravahadvātasītkārarūpayā |
ceṣṭā duḥkhakṣayānandātkākalyeva pragāyati || 7 ||
[Analyze grammar]

manovarākamavaṭe luṭhitaṃ bhavabhūmiṣu |
hasatīveti śubhrābhrasitayā dantamālayā || 8 ||
[Analyze grammar]

darśayantī jagacchūnyaṃ vapurakṣṇorakṛtrimam |
mukhāraṇyajaratkūparūpayā gartaśobhayā || 9 ||
[Analyze grammar]

tāpopataptā saṃsiktā varṣājalabhareṇa sā |
prāganusmaraṇollāsamiva vāṣpaṃ vimuñcati || 10 ||
[Analyze grammar]

candrānilavilāsena lulitā vanabhūmiṣu |
dhārānikarapātena vinunnā jaladāgame || 11 ||
[Analyze grammar]

prāvṛṇnirjhararūpeṇa plutā girinadītaṭe |
pāṃśunā pavanotthena duṣkṛteneva rūṣitā || 12 ||
[Analyze grammar]

śuṣkakāṣṭhavadālolā vāteṣu kṛtakhākṛtiḥ |
tāramārutasītkāre vane tapa ivāsthitā || 13 ||
[Analyze grammar]

vakrā śuṣkāntratantrī ca bhūtabhāṅkārakāriṇī |
araṇyalakṣbhīrbālyeva śūnyā carmamayodarī || 14 ||
[Analyze grammar]

rāgadveṣavihīnatvāttasya puṇyāśramasya tu |
mahātapastvācca bhṛgorna bhuktā mṛgapakṣibhiḥ || 15 ||
[Analyze grammar]

yamaniyamakṛśīkṛtāṅgayaṣṭiścarati tapaḥ sma bhṛgūdvahasya cetaḥ |
tanuratha pavanāpanītaraktā ciramaluṭhanmahatīṣu sā śilāsu || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter IX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: