Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter VIII

śrīvasiṣṭha uvāca |
iti cittavilāsena ciramutprekṣitaiḥ priyaiḥ |
praṇayairbhārgavasyāsīttuṣṭaye susamāgamaḥ || 1 ||
[Analyze grammar]

mandāramālākalayā vibudhāsavamattayā |
tadā tena tayā sārdhaṃ dvitīyenāmalendunā || 2 ||
[Analyze grammar]

vihṛtaṃ mattahaṃsāsu hemapaṅkajinīṣu ca |
taṭīṣvamaravāhinyāḥ saha cāraṇakiṃnaraiḥ || 3 ||
[Analyze grammar]

pītamindudalasyandairdevaiḥ saha rasāyanam |
pārijātalatājālanilayeṣu vilāsinā || 4 ||
[Analyze grammar]

cārucaitrarathodyānalatālolāsudolayā |
ciraṃ vilasitaṃ vyagraiḥ saha vidyādharīgaṇaiḥ || 5 ||
[Analyze grammar]

nandanopavanābhogo mandareṇeva vāridhiḥ |
bhṛśamāloḍyatāṃ nītaḥ prathamaiḥ saha śāmbhavaiḥ || 6 ||
[Analyze grammar]

bālahemalatājālajaṭālāsu nadīṣu ca |
bhrāntamunmattanāgena mairavīṣvajjinīṣviva || 7 ||
[Analyze grammar]

kailāsavanakuñjeṣu tayā saha vilāsinā |
harendudhavalā rātryaḥ kṣipitā gaṇagītibhiḥ || 8 ||
[Analyze grammar]

gandhamādanaśailasya viśramyopari sānuṣu |
sā tena kanakāmbhojairāpādamabhimaṇḍitā || 9 ||
[Analyze grammar]

lokālokataṭānteṣu vicitrāścaryahāriṣu |
krīḍitaṃ kṛtahāsena rāma tena tayā saha || 10 ||
[Analyze grammar]

mandarāntarakaccheṣu sārdhaṃ hariṇaśāvakaiḥ |
avasatsa samāḥ ṣaṣṭiṃ kalpitāmaramandire || 11 ||
[Analyze grammar]

kṣīrārṇavataṭīṣvasya vanitāsahacāriṇaḥ |
kṣīṇaṃ kṛtayugādardhaṃ śvetadvīpajanaiḥ saha || 12 ||
[Analyze grammar]

gandharvanagarodyānalīlāviracanairasau |
sraṣṭānantajagatsṛṣṭeḥ kālasyānukṛtiṃ gataḥ || 13 ||
[Analyze grammar]

athāvasadasau śukraḥ purandarapure punaḥ |
sukhaṃ caturyugānyaṣṭau hariṇekṣaṇayā saha || 14 ||
[Analyze grammar]

puṇyakṣayānusaṃdhānāttataścāvanimaṇḍale |
tayaiva saha māninyā papātopahatākṛtiḥ || 15 ||
[Analyze grammar]

parālūnasamastāṅgo hṛtasyandananandanaḥ |
cintāparavaśo dhvastaḥ samitīva hato bhaṭaḥ || 16 ||
[Analyze grammar]

patitasyāvanau tasya cintayā saha dīrghayā |
śarīraṃ śatadhā jātaṃ śilāpātīva nirjharaḥ || 17 ||
[Analyze grammar]

saṃśīrṇayordehakayościttake vyasanāvile |
viceratustayorvyomni nirnīḍau vihagau yathā || 18 ||
[Analyze grammar]

tatrāviviśatuścāndraṃ te citte raśmijālakam |
prāleyatāmupetyāśu śālitāmatha jagmatuḥ || 19 ||
[Analyze grammar]

śālīṃstānbhuktavānpakvāndaśārṇeṣu dvijottamaḥ |
sa śukraḥ śukratāmetya tadbhāryātanayo'bhavat || 20 ||
[Analyze grammar]

tato munīnāṃ saṃsargāttapasyugre vyavasthitaḥ |
avasanmerugahane manvantaramaninditaḥ || 21 ||
[Analyze grammar]

tatra tasya samutpanno mṛgyāḥ putro narākṛtiḥ |
tatsnehena paraṃ mohaṃ punarapyāyayau kṣaṇāt || 22 ||
[Analyze grammar]

putrasyāsya dhanaṃ me'stu guṇāścāyuśca śāśvatam |
ityanāratacintābhirjahau satyāmavasthitim || 23 ||
[Analyze grammar]

dharmacintāparibhraṃśātputrārthaṃ bhogacintayā |
kṣīṇāyuṣaṃ tamaharanmṛtyuḥ sarpa ivānilam || 24 ||
[Analyze grammar]

bhogaikacintayā sārdhaṃ samamutkrāntacetanaḥ |
prāpya madreśaputratvamāsīnmadramahīpatiḥ || 25 ||
[Analyze grammar]

madradeśe ciraṃ kṛtvā rājyamutsannaśātravam |
jarāmabhyājagāmātra himāśanirivāmbujam || 26 ||
[Analyze grammar]

madrarājatanuṃ cāruṃ tapovāsanayā saha |
tatyāja tena jāto'sau tapasvī tāpasātmajaḥ || 27 ||
[Analyze grammar]

samaṅgāyā mahānadyāstaṭamāsādya tāpasaḥ |
tapastepe mahābuddhiḥ sa rāma vigatajvaraḥ || 28 ||
[Analyze grammar]

vividhajanmadaśāṃ vividhāśayaḥ samanubhūya śarīraparamparāḥ |
sukhamatiṣṭhadasau bhṛgunandano varanadīsutaṭe dṛḍhavṛkṣavat || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter VIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: