Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter X

śrīvasiṣṭha uvāca |
atha varṣasahasreṇa divyena parameśvaraḥ |
bhṛguḥ paramasaṃbodhādvirarāma samādhitaḥ || 1 ||
[Analyze grammar]

nāpaśyadagre tanayaṃ vinayāvanatānanam |
sāmantaṃ guṇasenāyāḥ puṇyaṃ mūrtamiva sthitam || 2 ||
[Analyze grammar]

apaśyatkevalaṃ kāyakaṅkālaṃ purato mahat |
dehayuktamivābhāgyaṃ dāridryamiva mūrtimat || 3 ||
[Analyze grammar]

tāpaśuṣkavapuḥ kṛttirandhrasphuritatittiri |
saṃśuṣkāntrodaraguhāchāyāviśrāntadarduram || 4 ||
[Analyze grammar]

netragartakasaṃsaktaprasūtanavakīṭakam |
parśukāpañjaraprotakośakārakṛmivrajam || 5 ||
[Analyze grammar]

prāktanī'mupabhogehāmiṣṭāniṣṭaphalapradām |
dhārādhautāntrayā tadvadbhṛśaṃ śuṣkāsthimālayā || 6 ||
[Analyze grammar]

śiroghaṭena śubhreṇa masṛṇenenduvarcasā |
viḍambayacca karpūrāplutaliṅgaśiraḥśriyam || 7 ||
[Analyze grammar]

ṛjvyā saṃśuṣkaśirayā svāsthimātrāvaśeṣayā |
grīvayātmānusṛtayā dīrghīkurvadivākṛtim || 8 ||
[Analyze grammar]

mṛṇālikāpāṇḍurayā dhārāvabhṛtamāṃsayā |
nāsāgrāsthikayā vaktre kṛtasīmākṛtiṃ dadhat || 9 ||
[Analyze grammar]

dīrghakandharayā nūnamunnatīkṛtavaktrayā |
prekṣamāṇamiva prāṇānutkrāntānambarodare || 10 ||
[Analyze grammar]

jaṅghorujānudordaṇḍairdviguṇāṃ dīrghatāṃ gataiḥ |
pratiṣṭhānamivāśāntaṃ dīrghādhvaśramabhītitaḥ || 11 ||
[Analyze grammar]

udareṇātiriktena carmaśeṣeṇa śoṣiṇā |
pradarśayadivājñasya hṛdayasyātiśūnyatām || 12 ||
[Analyze grammar]

prekṣya tacchuṣkakaṅkālamālānaṃ duḥkhadantinaḥ |
pūrvāparaparāmarśamakurvanbhṛgurutthitaḥ || 13 ||
[Analyze grammar]

ālokasamakāle hi pratibhānaṃ tato bhṛgoḥ |
ciramutkrāntajīvaḥ kiṃ matputro'yamiti kṣaṇāt || 14 ||
[Analyze grammar]

acintayata evāsya bhaviṣyaṃ tanayaṃ tataḥ |
kālaṃ prati babhūvāśu kopaḥ paramadāruṇaḥ || 15 ||
[Analyze grammar]

akāla eva matputro nītaḥ kimiti kopitaḥ |
kālāya śāpamutsaṣṭuṃ bhagavānupacakrame || 16 ||
[Analyze grammar]

athākalitarūpo'sau kālaḥ kavalitaprajaḥ |
ādhibhautikamāsthāya vapurmunimupāyayau || 17 ||
[Analyze grammar]

khaḍgapāśadharaḥ śrīmānkuṇḍalī kavacānvitaḥ |
ṣaḍbhujaḥ ṣaṇmukho bahvyā vṛtaḥ kiṅkarasenayā || 18 ||
[Analyze grammar]

yaccharīrasamutthena jvālājālena valgatā |
phullakiṃśukavṛkṣasya babhārādreḥ śriyaṃ nabhaḥ || 19 ||
[Analyze grammar]

yatkarasthatriśūlāgraniḥsṛtairagnimaṇḍalaiḥ |
virejuruditairāśāḥ kānakairiva kuṇḍalaiḥ || 20 ||
[Analyze grammar]

yatparaśvasanāpāstaśikharā medinībhṛtaḥ |
dolāmiva samārūḍhāśceluḥ petuśca ghūrṇitāḥ || 21 ||
[Analyze grammar]

yatkhaḍgamaṇḍaloddyotaiḥ śyāmaṃ bimbaṃ vivasvataḥ |
kalpadagdhajagaddhūmaparyākulamivāvabhau || 22 ||
[Analyze grammar]

sa upetya mahābāho kupitaṃ taṃ mahāmunim |
kalpakṣubdhābdhigambhīraṃ sāntvapūrvamuvāca ha || 23 ||
[Analyze grammar]

vijñātalokasthitayo mune dṛṣṭaparāvarāḥ |
hetunāpi na muhyanti kiṃ nu hetuṃ vinottamāḥ || 24 ||
[Analyze grammar]

tvamanantatapā vipro vayaṃ niyatipālakāḥ |
tena saṃpūjyase pūjyaḥ sādho netarayecchayā || 25 ||
[Analyze grammar]

mā tapaḥkṣapayā'buddhe kalpakālamahānalaiḥ |
yo na dagdho'smi me tasya kiṃ tvaṃ śāpena dhakṣyasi || 26 ||
[Analyze grammar]

saṃsārāvalayo grastā nigīrṇā rudrakoṭayaḥ |
bhuktāni viṣṇuvṛndāni kva na śaktā vayaṃ mune || 27 ||
[Analyze grammar]

bhoktāro hi vayaṃ brahmanbhojanaṃ yuṣmadādayaḥ |
svayaṃ niyatireṣā hi nāvayoretadīhitam || 28 ||
[Analyze grammar]

svayamūrdhvaṃ prayātyagniḥ svayaṃ yānti payāṃsyadhaḥ |
bhoktāraṃ bhojanaṃ yāti sṛṣṭiṃ cāpyantakaḥ svayam || 29 ||
[Analyze grammar]

idamitthaṃ mune rūpaṃ mameha paramātmanaḥ |
svātmani svayamevātmā svata eva vijṛmbhate || 30 ||
[Analyze grammar]

neha kartā na bhoktāsti dṛṣṭyā naṣṭakalaṅkayā |
bahavaśceha kartāro dṛṣṭyā'naṣṭakalaṅkayā || 31 ||
[Analyze grammar]

kartṛtākartṛte brahmankevalaṃ parikalpite |
asamyagdarśanenaiva na samyagdarśanasya te || 32 ||
[Analyze grammar]

puṣpāṇi tarukhaṇḍeṣu bhūtāni bhuvaneṣu ca |
svayamāyānti yāntīha kalpate hetunāmabhiḥ || 33 ||
[Analyze grammar]

abbimbitasya candrasya calane kartrakartṛte |
na satye nānṛte yadvattadvatkālasya sṛṣṭiṣu || 34 ||
[Analyze grammar]

mano mithyābhramābhoge kartṛtākartṛtāmayīm |
karoti kalanāṃ rajjvāṃ bhrāntekṣaṇa ivāhitām || 35 ||
[Analyze grammar]

tena māgā mune kopamāpadāmīdṛśaḥ kramaḥ |
yadyathā tattathaivāśu satyamālokayākulaḥ || 36 ||
[Analyze grammar]

na vayaṃ pratibhārthehā nābhimānavaśīkṛtāḥ |
svato hi tāta vaśagāḥ kevalaṃ niyatau sthitāḥ || 37 ||
[Analyze grammar]

prakṛtavyavahārehāniyatīrniṃyatervaśāt |
prājñāḥ samabhivartante nābhimānamahātamaḥ || 38 ||
[Analyze grammar]

kartavyameva niyataṃ kevalaṃ kāryakovidaiḥ |
suṣuptivṛttimāśritya kadācittvaṃ na nāśaya || 39 ||
[Analyze grammar]

kva sā jñānamayī dṛṣṭiḥ kva mahattvaṃ kva dhīratā |
mārge sarvaprasiddhe'pi kimandha iva muhyasi || 40 ||
[Analyze grammar]

svakarmaphalapākotthāmavicārya daśāṃ mune |
kiṃ mūrkha iva sarvajña mudhā māṃ śaptumicchasi || 41 ||
[Analyze grammar]

dehināmiha sarveṣāṃ śarīraṃ dvividhaṃ mune |
kiṃ na jānāsi taṃ dehamekamanyanmanobhidham || 42 ||
[Analyze grammar]

tatra deho jaḍo'tyarthamāvināśaparāyaṇaḥ |
manastucchaṃ ca niyataṃ kadarthīkriyate tava || 43 ||
[Analyze grammar]

catureṇa yathā sādho rathaḥ sārathinohyate |
kurvatā kiṃcana snehāddeho'yaṃ manasā tathā || 44 ||
[Analyze grammar]

asatsaṃkalpaḥ kriyate saccharīraṃ vināśyate |
kṣaṇena manasā paṅkapuruṣaḥ śiśunā yathā || 45 ||
[Analyze grammar]

cittameveha puruṣastatkṛtaṃ kṛtamucyate |
tadbaddhaṃ kalanāhetoḥ kalanāstaṃ vimucyate || 46 ||
[Analyze grammar]

ayaṃ deha ivātrasthamidamaṅgamidaṃ śiraḥ |
idaṃ sphāravikāraṃ tanmana evābhidhīyate || 47 ||
[Analyze grammar]

mano hi jīvājjīvākhyaṃ niścayaikatayā nu dhīḥ |
ahaṅkāro'bhimantṛtvānnānātā svayameva hi || 48 ||
[Analyze grammar]

dehavāsanayā cetastvanyāni svāni cecchayā |
pārthivāni śarīrāṇi hyasanti paripaśyati || 49 ||
[Analyze grammar]

ālokayati cetsatyaṃ tadā satyamayīṃ manaḥ |
śarīrabhāvanāṃ tyaktvā parāmāyāti nirvṛtim || 50 ||
[Analyze grammar]

tanmanastava putrasya samādhau tvayi saṃsthite |
svamanorathamārgeṇa dūrāddūrataraṃ gatam || 51 ||
[Analyze grammar]

imamauśanasaṃ tyaktvā dehaṃ mandarakandare |
prayāto vaibudhaṃ sadma nīḍoḍḍīnaḥ khago yathā || 52 ||
[Analyze grammar]

tatra mandaraguñjeṣu pārijātataleṣu ca |
nandanodyānakhaṇḍeṣu lokapālapureṣu ca || 53 ||
[Analyze grammar]

mune caturyugānyaṣṭau viśvācīṃ devasundarīm |
asevata mahātejāḥ ṣaṭpadaḥ padminīmiva || 54 ||
[Analyze grammar]

tīvrasaṃvegasaṃpannasvasaṃkalpopakalpite |
atha puṇyakṣaye jāte nīhāra iva śārvare || 55 ||
[Analyze grammar]

pramlānakusumottaṃsaḥ khinnāṅgāvayavollasaḥ |
sa papāta tayā sārdhaṃ kālapakvaṃ phalaṃ yathā || 56 ||
[Analyze grammar]

vaibudhaṃ tatparityajya nabhasyeva śarīrakam |
bhūtākāśamathāsādya vasudhāyāṃ vyajāyata || 57 ||
[Analyze grammar]

āsīdvipro daśārṇeṣu kosaleṣu mahīpatiḥ |
dhīvaro'tha mahāṭavyāṃ haṃsastripathagātaṭe || 58 ||
[Analyze grammar]

sūryavaṃśe nṛpaḥ pauṇḍraḥ sauraśālveṣu deśikaḥ |
kalpaṃ vidyādharaḥ śrīmāndhīmānatha muneḥ sutaḥ || 59 ||
[Analyze grammar]

madreṣvatha mahīpālastatastāpasabālakaḥ |
vāsudeva iti khyātaḥ samaṅgāyāstaṭe sthitaḥ || 60 ||
[Analyze grammar]

anyāsvapi vicitrāsu vāsanāvaśataḥ svayam |
viṣamāsveva putraste cacārāntarayoniṣu || 61 ||
[Analyze grammar]

abhūdvindhyanage bhūyaḥ kirātaḥ kaikaṭeṣu ca |
sauvīreṣvatha sāmantastrigarteṣu ca gardabhaḥ || 62 ||
[Analyze grammar]

vaṃśagulmaḥ kirāteṣu hariṇaścīnajaṅgale |
sarīsṛpastālavṛkṣe tamāle vanakukkuṭaḥ || 63 ||
[Analyze grammar]

ayaṃ sa putro bhavato bhūtvā mantravidāṃ varaḥ |
prajajāpa purā vidyāṃ vidyādharapurapradām || 64 ||
[Analyze grammar]

tenāsāvabhavadbrahmanvyomni vidyādharo mahān |
hārakuṇḍalakeyūralīlānicayalālakaḥ || 65 ||
[Analyze grammar]

nāyikānalinībhānuḥ puṣpacāpa ivāparaḥ |
vidyādharīṇāṃ dayito gandharvapurabhūṣaṇaḥ || 66 ||
[Analyze grammar]

sa kalpāvadhimāsādya dvādaśādityadhāmani |
jagāma bhasmaśeṣatvaṃ śalabhaḥ pāvake yathā || 67 ||
[Analyze grammar]

jagannirmāṇarahite sphāre nabhasi sā tataḥ |
vāsanā tasya babhrāma nirnīḍā vihagī yathā || 68 ||
[Analyze grammar]

atha kālena saṃjāte vicitrārambhakāriṇi |
saṃsāraracanārambhe brāhme rātriviparyaye || 69 ||
[Analyze grammar]

sā mune vāsanā tasya vātavyācalitā satī |
kṛte brāhmaṇatāmetya jāto'dya vasudhātale || 70 ||
[Analyze grammar]

vāsudevābhidhāno'sau mune viprakumārakaḥ |
jāto matimatāṃ madhye samadhītākhilaśrutiḥ || 71 ||
[Analyze grammar]

kalpaṃ vidyādharo bhūtvā nadyāstvatha mahāmune |
tapaścarati te putraḥ samaṅgāyāstaṭe sthitaḥ || 72 ||
[Analyze grammar]

vividhaviṣayavāsanānuvṛttyā khadirakarañjakarālakoṭarāsu |
jagati jaṭharayoniṣu prayāto gahanatarāsu ca kānanasthalīṣu || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter X

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: