Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CIX

rājovāca |
tasmiṃstadā vartamāne kaṣṭe vidhiviparyaye |
akālolvaṇakalpānte nitāntaṃ tāpadāyini || 1 ||
[Analyze grammar]

janāḥ kecana niṣkramya sakalatrasuhṛjjanāḥ |
gatā deśāntaraṃ vyomnaḥ śaradīva payodharāḥ || 2 ||
[Analyze grammar]

dehāvayavasaṃlīnaputradārāgryabandhavaḥ |
śīrṇāḥ kecana tatraiva cchinnā iva vane drumāḥ || 3 ||
[Analyze grammar]

bhaktāḥ kecana ca vyāghrairnirgatāstu svamandirāt |
ajātapakṣakāḥ śyenaiḥ khagā nīḍodgatā iva || 4 ||
[Analyze grammar]

praviṣṭāḥ kecidanalaṃ jvalitaṃ śalabhā iva |
kecicśvabhreṣu patitāḥ śilā śailacyutā iva || 5 ||
[Analyze grammar]

ahaṃ tu tānparityajya śvaśurādīnsvakaṃ kṣamam |
kalatramātramādāya kṛcchrāddeśādvinirgataḥ || 6 ||
[Analyze grammar]

analānanilāṃścaiva bhakṣakāṃstakṣakānapi |
vañcayitvā bhayānmṛtyoḥ sadāro'haṃ vinirgataḥ || 7 ||
[Analyze grammar]

prāpya taddeśaparyantaṃ tatra tālatarostale |
avaropya sutānskandhānnānānarthānivolvaṇān || 8 ||
[Analyze grammar]

viśrānto'smi ciraṃ śrānto rauravādiva nirgataḥ |
dīrghadāvanidāghārto grīṣme padma ivājalaḥ || 9 ||
[Analyze grammar]

atha cāṇḍālakanyāyāṃ viśrāntāyāṃ tarostale |
suptāyāṃ śītalacchāye dvau samāliḍya dārakau || 10 ||
[Analyze grammar]

pṛcchako nāma tanayo mamaikaḥ purataḥ sthitaḥ |
atyantavallabho'smākaṃ kanīyānmaugdhyavāniti || 11 ||
[Analyze grammar]

sa māmuvāca dīnātmā vāṣpapūrṇavilocanaḥ |
tāta dehyāśu me māṃsaṃ pātuṃ ca rudhiraṃ kṣaṇāt || 12 ||
[Analyze grammar]

punaḥpunarvadannevaṃ sa bālastanayo mama |
prāṇāntikīṃ daśāṃ prāptaḥ sākrando hi punaḥ kṣudhā || 13 ||
[Analyze grammar]

tasyoktaṃ tu mayā putra māṃsaṃ nāstīti bhūriśaḥ |
tathāpi māṃsaṃ dehīti vadatyeva sa durmatiḥ || 14 ||
[Analyze grammar]

atha vātsalyamūḍhena mayā duḥkhātibhāriṇā |
tasyoktaṃ putra manmāṃsaṃ pakvaṃ saṃbhujyatāmiti || 15 ||
[Analyze grammar]

tadapyaṅgīkṛtaṃ tena dehīti vadatā punaḥ |
manmāṃsabhakṣaṇaṃ kṣīṇavṛttinā''śleṣavṛttinā || 16 ||
[Analyze grammar]

sarvaduḥkhāpanodāya snehakāruṇyamohinā |
tasya tāmārtimālokya mayā duḥkhātibhāriṇā || 17 ||
[Analyze grammar]

soḍhuṃ tāmāpadaṃ tīvrāmaśaktena hatātmanā |
maraṇāyātimitrāya kṛto'ntarniścayo mayā || 18 ||
[Analyze grammar]

tatra kāṣṭhāni saṃcitya citāṃ racitavānaham |
citā caṭacaṭāsphoṭaiḥ sthitā madabhikāṅkṣiṇī || 19 ||
[Analyze grammar]

tasyāṃ tu yāvadātmānaṃ citāyāṃ nikṣipāmyaham |
calito'smi javāttāvadasmātsiṃhāsanānnṛpaḥ || 20 ||
[Analyze grammar]

tatastūryaninādena jayaśabdena bodhitaḥ |
iti śāmbarikeṇāyaṃ moha utpādito mama || 21 ||
[Analyze grammar]

ajñāneneva jīvasya daśāśatasamanvitaḥ |
ityuktavati rājendre lavaṇe bhūritejasi || 22 ||
[Analyze grammar]

antardhānaṃ jagāmāśu tatra śāmbarikaḥ kṣaṇāt |
athedamūcuste sabhyā vismayotphullalocanāḥ || 23 ||
[Analyze grammar]

nāyaṃ śāmbariko deva yasya nāsti dhanaiṣaṇā |
daivī kācana māyeyaṃ saṃsārasthitibodhinī || 24 ||
[Analyze grammar]

manovilāsaḥ saṃsāra iti yasyāṃ pratīyate |
sarvaśakteranantasya vilāso hi manojagat || 25 ||
[Analyze grammar]

sarvaśaktervicitrā hi śaktayaḥ śataśo vidheḥ |
yadviveki mano'pyeṣa vimohayati māyayā || 26 ||
[Analyze grammar]

vijñātalokavṛttāntaḥ kva nāmāyaṃ mahīpatiḥ |
kva sāmānyamanovṛttiyogyo vipulasaṃbhramaḥ || 27 ||
[Analyze grammar]

na ca śāmbarikeccheyaṃ māyā manasi mohinī |
arthasya siddhyai cehante nityaṃ śāmbarikāḥ kila || 28 ||
[Analyze grammar]

yatnena prārthayante'rthaṃ nāntardhānaṃ vrajanti bho |
iti saṃdehavelāyāṃ saṃsthitā lulitā vayam || 29 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sabhāyāmavasaṃ tasyāmahaṃ rāma tadā kila |
tena pratyakṣato dṛṣṭaṃ mayaitannānyataḥ śrutam || 30 ||
[Analyze grammar]

iti bahukalanāvivardhitāṅgaṃ jayati ciraṃ vitataṃ mano mahātman |
śamamupagamite parasvabhāve paramamupaiṣyasi pāvanaṃ padaṃ yat || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: