Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXIX

śrīrāma uvāca |
iti me doṣadāvāgnidagdhe mahati cetasi |
prasphuranti na bhogāśā mṛgatṛṣṇāḥ saraḥsviva || 1 ||
[Analyze grammar]

pratyahaṃ yāti kaṭutāmeṣā saṃsārasaṃsthitiḥ |
kālapākavaśāllolā rasā nimbalatā yathā || 2 ||
[Analyze grammar]

vṛddhimāyāti daurjanyaṃ saujanyaṃ yāti tānavam |
karañjakarkaśe rājanpratyahaṃ janacetasi || 3 ||
[Analyze grammar]

bhajyate bhuvi maryādā jhaṭityeva dinaṃ prati |
śuṣkeva māṣaśimbīkā ṭaṅkārakaravaṃ vinā || 4 ||
[Analyze grammar]

rājyebhyo bhogapūgebhyaścintāvadbhyo munīśvara |
nirastacintākalitā varamekāntaśīlatā || 5 ||
[Analyze grammar]

nānandāya mamodyānaṃ na sukhāya mama striyaḥ |
na harṣāya mamārthāśā śāmyāmi manasā saha || 6 ||
[Analyze grammar]

anityaścāsukho lokastṛṣṇā tāta durudvahā |
cāpalopahataṃ cetaḥ kathaṃ yāsyāmi nirvṛtim || 7 ||
[Analyze grammar]

nābhinandāmi maraṇaṃ nābhinandāmi jīvitam |
yathā tiṣṭhāmi tiṣṭhāmi tathaiva vigatajvaram || 8 ||
[Analyze grammar]

kiṃ me rājyena kiṃ bhogaiḥ kimarthena kimīhitaiḥ |
ahaṃkāravaśādetatsa eva galito mama || 9 ||
[Analyze grammar]

janmāvalivaratrāyāmindriyagranthayo dṛḍhāḥ |
ye baddhāstadvimokṣārthaṃ yatante ye ta uttamāḥ || 10 ||
[Analyze grammar]

mathitaṃ māninīlokairmano makaraketunā |
komalaṃ khuraniṣpeṣaiḥ kamalaṃ kariṇā yathā || 11 ||
[Analyze grammar]

adya cetsvacchayā buddhyā munīndra na cikitsyate |
bhūyaścittacikitsāyāstatkilāvasaraḥ kutaḥ || 12 ||
[Analyze grammar]

viṣaṃ viṣayavaiṣamyaṃ na viṣaṃ viṣamucyate |
janmāntaraghnā viṣayā ekadehaharaṃ viṣam || 13 ||
[Analyze grammar]

na sukhāni na duḥkhāni na mitrāṇi na bāndhavāḥ |
na jīvitaṃ na maraṇaṃ bandhāya jñasya cetasaḥ || 14 ||
[Analyze grammar]

tadbhavāmi yathā brahmanpūrvāparavidāṃ vara |
vītaśokabhayāyāso jñastathopadiśāśu me || 15 ||
[Analyze grammar]

vāsanājālavalitā duḥkhakaṇṭakasaṃkulā |
nipātotpātabahulā bhīmarūpā'jñatāṭavī || 16 ||
[Analyze grammar]

krakacāgraviniṣpeṣaṃ soḍhuṃ śaknomyahaṃ mune |
saṃsāravyavahārotthaṃ nāśāviṣayavaiśasam || 17 ||
[Analyze grammar]

idaṃ nāstīdamastīti vyavahārāñjanabhramaḥ |
dhunotīdaṃ calaṃ ceto rajorāśimivānilaḥ || 18 ||
[Analyze grammar]

tṛṣṇātantulavaprotaṃ jīvasaṃcayamauktikam |
cidacchāṅgatayā nityaṃ vikasaccittanāyakam || 19 ||
[Analyze grammar]

saṃsārahāramaratiḥ kālavyālavibhūṣaṇam |
troṭayāmyahamakrūraṃ vāgurāmiva kesarī || 20 ||
[Analyze grammar]

nīhāraṃ hṛdayāṭavyāṃ manastimiramāśu me |
kena vijñānadīpena bhindhi tattvavidāṃvara || 21 ||
[Analyze grammar]

vidyanta eveha na te mahātman durādhayo na kṣayamāpnuvanti |
ye saṅgamenottamamānasānāṃ niśātamāṃsīva niśākareṇa || 22 ||
[Analyze grammar]

āyurvāyuvighaṭṭitābhrapaṭalīlambāmbuvadbhaṅguraṃ bhogā meghavitānamadhyavilasatsaudāminīcañcalāḥ |
lolāyauvanalālanājalarayaścetyākalayya drutaṃ mudraivādya dṛḍhārpitā nanu mayā citte ciraṃ śāntaye || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: