Yoga-sutra with Bhoja Vritti [sanskrit]
9,596 words
The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.
Sūtra 2.40
uktā yamānāṃ siddhayaḥ | atha niyamānāmāha —
śaucātsvāṅgajugupsā parairasaṃsargaḥ || sādhana 40 ||
vṛttiḥ — yaḥ śaucaṃ bhāvayati tasya svāṅgeṣvapi kāraṇasvarūpaparyālocanadvāreṇa jugupsā ghṛṇā samupajāyate — aśucirayaṃ kāyo nātrāgrahaḥ kārya iti | amunaiva hetunā parairanyaiśca kāyavadbhirasaṃsargaḥ samparkābhāvaḥ saṃsargaparivarjanamityarthaḥ | yaḥ kila svameva kāyaṃ jugupsate tattadavadyadarśanāt sa kathaṃ parakīyaistathābhūtaiśca kāyaiḥ saṃsargamanubhavati || 40 ||