Yoga-sutra with Bhoja Vritti [sanskrit]
9,596 words
The Sanskrit edition of the Rājamārtaṇḍa or Bhojavṛtti by Bhojarāja.—This represents the commentary on the yoga aphorisms of Patañjali by King Bhoja who ruled in the 11th century. The material was typed by Suryansu Ray from a traditional old manuscript belonging to the family Guru.
Sūtra 1.9
śabdajñānānupātī vastuśūnyo vikalpaḥ || samādhi 9 ||
vṛttiḥ — śabdajanitaṃ jñānaṃ śabdajñānaṃ | tadanupatituṃ śīlaṃ yasya saḥ śabdajñānānupātī | vastunastathātvamanapekṣamāṇo yo'dhyavasāyaḥ sa vikalpa ityucyate | yathā puruṣasya caitanyaṃ svarūpamiti | atra devadattasya kambala iti śabdajanite jñāne ṣaṣṭhyā yo'dhyavasito bhedastamihāvidyamānamapi samāropya pravartate'dhyavasāyaḥ | vastutastu caitanyameva puruṣaḥ || 9 ||