Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

tṛtīyo'dhyāyaḥ |
kāśyayapaḥ |
gururevaṃ tvayā proko prokto mune kiṃlakṣaṇaḥ smṛtaḥ |
kiṃ vā yoniḥsamācāra satcchiṣyaścāpi |
kīṭṭaśaḥ || 1 ||
[Analyze grammar]

viśvāmitraḥ |
śrūyatāmabhidhāsyāmi gurorlekṣaṇamuttamam |
brāhmaṇyāṃ brāhmaṇājjāto yathāvat sāṅgavedavit || 2 ||
[Analyze grammar]

kṛtaśramaḥ śabdaśāstre bahuśaḥ prayatātmavān |
nyāyaśāstre ca niṣṇāto vaiśeṣikavicakṣaṇaḥ || 3 ||
[Analyze grammar]

mīmāṃsāpāraṭṭaśvā ca sāṃkhye yoge ca niṣṭhitaḥ |
jyotiṣāmayane kalpe śīkṣāyāṃ ca viśāradaḥ || 4 ||
[Analyze grammar]

nirukte chandasāṃ śāstre vāstuśāstre tathauva ca |
sarvaśāstrārthatattvajñaḥ pratibhānasamanvitaḥ || 5 ||
[Analyze grammar]

vedāntaviśrantamanāḥ karmaṇāṃ ca prayogavit |
pañcarātrārthaniṣṇātaḥ pañcakālaparāyaṇaḥ || 6 ||
[Analyze grammar]

sṛṣṭisaṃhāratattvajño lokānāṃ karuṇākaraḥ |
sthiraghīrmadhurābhāṣī vinītaḥ satyasaṃgaraḥ || 7 ||
[Analyze grammar]

vimatsaraḥ prasannātmā sādhurvāgmī jitendriyaḥ |
upendriyaḥ paṇḍitaśca puṇyāpuṇyavivekabhāk || 8 ||
[Analyze grammar]

prāsādapratimādīnāṃ guṇadoṣaviśeṣavit |
nityastrāyī śuddhavāsāḥ śuddhaveṣaḥ śubhāśrayaḥ || 9 ||
[Analyze grammar]

doṣābhipvaṅgarahito jñānī nityaṃ jitendriyaḥ |
viṣṇorārādhanaparo hutāgrirmantravittamaḥ || 10 ||
[Analyze grammar]

sarvasaṃśayasaṃchettā śipyāṇāṃ śāntamānasaḥ |
vaiṣṇavānāgatān ṭṛṣṭvā hmabhyutthānābhivādanaiḥ || 11 ||
[Analyze grammar]

pratigrahītārcanābhirarghyādyābhiḥ kutūhalāt |
ananyacetāḥ satataṃ viṣṇorbhajanatatparaḥ || 12 ||
[Analyze grammar]

samayācāranirataḥ saṃvidvāgmī guroḥ priyaḥ |
preṣyavargāśanāt paścāt svayaṃ bhoktā satāṃ mataḥ || 13 ||
[Analyze grammar]

parāṅmukho niṣiddheṣu paramāstikyasaṃyutaḥ |
dhṛtordhvapuṇṅgaḥ satataṃ śastayā śvetamṛtsrayā || 14 ||
[Analyze grammar]

śaṅkhacakādibhiśrihaiḥ sveṣu sthāneṣu lāñchataḥ |
anyūnānatiriktaiśca sarvāṅaigaḥ samanaṅkṛtaḥ || 15 ||
[Analyze grammar]

ābhirūpyaguṇopeteḥ prajārañjanatatparaḥ |
evaṃ lakṣaṇasaṃyukto yaḥ sa ācārya ucyate || 16 ||
[Analyze grammar]

śiṣyāṇāṃ lakṣaṇaṃ vacmi tacchṛṇupva sāhitaḥ |
triṣu varṇeṣu saṃbhūtaḥ praśastakulasaṃbhavaḥ || 17 ||
[Analyze grammar]

adhatasāṅgavedaśca nityastrāyī jitendriyaḥ |
śrutavṛttopasaṃpannaḥ satyavāk pāṭhatatparaḥ || 18 ||
[Analyze grammar]

ācaryabhaktiyuktaśca suśīlaḥ śāṭhyavarjitaḥ |
alubdhaḥ saṃvibhāgī ca kṛtajñaḥ sajjanāṭṛtaḥ || 19 ||
[Analyze grammar]

khadāramātrasaṃtuṣṭaḥ śāstraśravaṇatatparaḥ |
saṃvatsaraistribhirvāpi dvābhyāṃ vaikena vā dvija || 20 ||
[Analyze grammar]

parīkṣitaḥ prasannātmā viṣṇubhaktisamanvitaḥ |
aparyuṣitabhoktā ca jihvācāpalavarjitaḥ || 21 ||
[Analyze grammar]

saṃnidhau ca gurormaunī bhūmāvevopaveśakaḥ |
mātāpitroṣca śuśrūṣuḥ śrautasmārtakriyāparaḥ || 22 ||
[Analyze grammar]

guroḥ patnayāṃ guroḥ putre guruvadvṛttisaṃyutaḥ |
mitrāṇāmanabhidrehī dveṣyasaṃgavivarjitaḥ || 23 ||
[Analyze grammar]

niṣiddhācāravimukho vṛddhānāmabhivādakaḥ |
agrikārye ca nirato guro rveśmanyatandritaḥ || 24 ||
[Analyze grammar]

ārādhako vaiṣṇavānāṃ vedyānāṃ śubhalakṣṇaḥ |
dhṛtordhvapuṇḍratikalaḥ sadā dvādaśanāmabhiḥ || 25 ||
[Analyze grammar]

praśastojjavalaveṣaśca śaṅkhacakrādilāñchitaḥ |
evamādiguṇaiyuṃktaḥ sthiradhīḥ śiṣya ucyate || 26 ||
[Analyze grammar]

striyaḥ śūdrāścānulomāḥ kalyāṇaguṇasaṃyutāḥ |
yadi tānapi śiṣyatve gṛhṇīyāt kṛpayā guruḥ || 27 ||
[Analyze grammar]

bādhiryādibhirācāryo doṣaiḥ kaiścidyuto yadi |
na sa tyājyo bhavedeṣa dīkṣitaścakramaṇḍale || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 3

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: