Visvamitra-samhita [sanskrit]

20,660 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvamitra-samhita, an ancient text belonging to the Pancaratra tradition. Visvamitrasamhita is noted for listing authoritative Pancaratra works and the benefits obtained by chanting Lord Hari’s name. Alternative titles: Viśvāmitrasaṃhitā (विश्वामित्रसंहिता), Viśvāmitra-saṃhitā (विश्वामित्र-संहिता), Vishvamitrasamhita, Vishvamitra.

tṛtīyo'dhyāyaḥ |
kāśyayapaḥ |
gururevaṃ tvayā proko prokto mune kiṃlakṣaṇaḥ smṛtaḥ |
kiṃ vā yoniḥsamācāra satcchiṣyaścāpi |
kīṭṭaśaḥ || 1 ||
[Analyze grammar]

viśvāmitraḥ |
śrūyatāmabhidhāsyāmi gurorlekṣaṇamuttamam |
brāhmaṇyāṃ brāhmaṇājjāto yathāvat sāṅgavedavit || 2 ||
[Analyze grammar]

kṛtaśramaḥ śabdaśāstre bahuśaḥ prayatātmavān |
nyāyaśāstre ca niṣṇāto vaiśeṣikavicakṣaṇaḥ || 3 ||
[Analyze grammar]

mīmāṃsāpāraṭṭaśvā ca sāṃkhye yoge ca niṣṭhitaḥ |
jyotiṣāmayane kalpe śīkṣāyāṃ ca viśāradaḥ || 4 ||
[Analyze grammar]

nirukte chandasāṃ śāstre vāstuśāstre tathauva ca |
sarvaśāstrārthatattvajñaḥ pratibhānasamanvitaḥ || 5 ||
[Analyze grammar]

vedāntaviśrantamanāḥ karmaṇāṃ ca prayogavit |
pañcarātrārthaniṣṇātaḥ pañcakālaparāyaṇaḥ || 6 ||
[Analyze grammar]

sṛṣṭisaṃhāratattvajño lokānāṃ karuṇākaraḥ |
sthiraghīrmadhurābhāṣī vinītaḥ satyasaṃgaraḥ || 7 ||
[Analyze grammar]

vimatsaraḥ prasannātmā sādhurvāgmī jitendriyaḥ |
upendriyaḥ paṇḍitaśca puṇyāpuṇyavivekabhāk || 8 ||
[Analyze grammar]

prāsādapratimādīnāṃ guṇadoṣaviśeṣavit |
nityastrāyī śuddhavāsāḥ śuddhaveṣaḥ śubhāśrayaḥ || 9 ||
[Analyze grammar]

doṣābhipvaṅgarahito jñānī nityaṃ jitendriyaḥ |
viṣṇorārādhanaparo hutāgrirmantravittamaḥ || 10 ||
[Analyze grammar]

sarvasaṃśayasaṃchettā śipyāṇāṃ śāntamānasaḥ |
vaiṣṇavānāgatān ṭṛṣṭvā hmabhyutthānābhivādanaiḥ || 11 ||
[Analyze grammar]

pratigrahītārcanābhirarghyādyābhiḥ kutūhalāt |
ananyacetāḥ satataṃ viṣṇorbhajanatatparaḥ || 12 ||
[Analyze grammar]

samayācāranirataḥ saṃvidvāgmī guroḥ priyaḥ |
preṣyavargāśanāt paścāt svayaṃ bhoktā satāṃ mataḥ || 13 ||
[Analyze grammar]

parāṅmukho niṣiddheṣu paramāstikyasaṃyutaḥ |
dhṛtordhvapuṇṅgaḥ satataṃ śastayā śvetamṛtsrayā || 14 ||
[Analyze grammar]

śaṅkhacakādibhiśrihaiḥ sveṣu sthāneṣu lāñchataḥ |
anyūnānatiriktaiśca sarvāṅaigaḥ samanaṅkṛtaḥ || 15 ||
[Analyze grammar]

ābhirūpyaguṇopeteḥ prajārañjanatatparaḥ |
evaṃ lakṣaṇasaṃyukto yaḥ sa ācārya ucyate || 16 ||
[Analyze grammar]

śiṣyāṇāṃ lakṣaṇaṃ vacmi tacchṛṇupva sāhitaḥ |
triṣu varṇeṣu saṃbhūtaḥ praśastakulasaṃbhavaḥ || 17 ||
[Analyze grammar]

adhatasāṅgavedaśca nityastrāyī jitendriyaḥ |
śrutavṛttopasaṃpannaḥ satyavāk pāṭhatatparaḥ || 18 ||
[Analyze grammar]

ācaryabhaktiyuktaśca suśīlaḥ śāṭhyavarjitaḥ |
alubdhaḥ saṃvibhāgī ca kṛtajñaḥ sajjanāṭṛtaḥ || 19 ||
[Analyze grammar]

khadāramātrasaṃtuṣṭaḥ śāstraśravaṇatatparaḥ |
saṃvatsaraistribhirvāpi dvābhyāṃ vaikena vā dvija || 20 ||
[Analyze grammar]

parīkṣitaḥ prasannātmā viṣṇubhaktisamanvitaḥ |
aparyuṣitabhoktā ca jihvācāpalavarjitaḥ || 21 ||
[Analyze grammar]

saṃnidhau ca gurormaunī bhūmāvevopaveśakaḥ |
mātāpitroṣca śuśrūṣuḥ śrautasmārtakriyāparaḥ || 22 ||
[Analyze grammar]

guroḥ patnayāṃ guroḥ putre guruvadvṛttisaṃyutaḥ |
mitrāṇāmanabhidrehī dveṣyasaṃgavivarjitaḥ || 23 ||
[Analyze grammar]

niṣiddhācāravimukho vṛddhānāmabhivādakaḥ |
agrikārye ca nirato guro rveśmanyatandritaḥ || 24 ||
[Analyze grammar]

ārādhako vaiṣṇavānāṃ vedyānāṃ śubhalakṣṇaḥ |
dhṛtordhvapuṇḍratikalaḥ sadā dvādaśanāmabhiḥ || 25 ||
[Analyze grammar]

praśastojjavalaveṣaśca śaṅkhacakrādilāñchitaḥ |
evamādiguṇaiyuṃktaḥ sthiradhīḥ śiṣya ucyate || 26 ||
[Analyze grammar]

striyaḥ śūdrāścānulomāḥ kalyāṇaguṇasaṃyutāḥ |
yadi tānapi śiṣyatve gṛhṇīyāt kṛpayā guruḥ || 27 ||
[Analyze grammar]

bādhiryādibhirācāryo doṣaiḥ kaiścidyuto yadi |
na sa tyājyo bhavedeṣa dīkṣitaścakramaṇḍale || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvamitra-samhita Chapter 3

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: