Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

aṣṭādaśo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥ saṃpravakṣyāmi devīnāṃ sthāpanaṃ param |
tayorvivāhaṃ homaṃ ca śrṛṇu guhyamanukramāt || 1 ||
[Analyze grammar]

devaṃ pūrvaṃ pratiṣṭhāpya tatkāle prokṣayenmune |
śriyādīnāṃ svamantreṇa mahākumbhasthavāriṇā || 2 ||
[Analyze grammar]

pṛthak cenmuniśārdūla devīsthāpanamācaret |
maṇḍapaṃ pūrvavat kṛtvā daśahastasamanvitam || 3 ||
[Analyze grammar]

vedikāṃ pūrvavat kṛtvā maṇḍapasthānurūpataḥ |
hastamātraṃ tadardhaṃ vā kuṇḍāni paritaḥ kramāt || 4 ||
[Analyze grammar]

kārayettadvidhānena śilpibhiḥ saha sādhakaḥ |
caturaśrāṇi sarvāṇi kīrtitāni śriyaḥ kramāt || 5 ||
[Analyze grammar]

bhūmervṛtāni kuṇḍāni tadaṅgānāṃ tathaiva ca |
śāntiṃ lakṣmīṃ ca vāgdevīṃ ratiṃ pūrvādi cāgniṣu || 6 ||
[Analyze grammar]

śvetāṃ padmotpalaśyāmāṃ dhyātvā tu juhuyāt kramāt |
lakṣmīṃ sarasvatī caiva ratiḥ prītisthathaiva ca || 7 ||
[Analyze grammar]

kīrtiḥ śāntistathā tuṣṭiḥ puṣṭiścaiva yathādiśam |
pūrvādikalaśānāṃ tu vedikāyāṃ tu devatāḥ || 8 ||
[Analyze grammar]

mahāmumbhaṃ tu saṃsthāpya tacchaktiṃ madhyame nayet |
sarvaśaktisamopetāṃ sarvāṅgāṃ sarvakāriṇīm || 9 ||
[Analyze grammar]

saṃpūjayet svamantreṇa gandhādyaiḥsumanoramaiḥ |
dhvajānāṃ toraṇānāṃ ca kalaśānāṃ ca devatāḥ || 10 ||
[Analyze grammar]

pūrvoktāḥ pūjanīyāśca krameṇaivātra caiva hi |
toraṇadvārakalaśān vedikākalaśānapi || 11 ||
[Analyze grammar]

pālikāvedikāyāṃ tu tathā caivāṣṭamaṅgalān |
vastraiḥ krameṇa saṃchādya gandhapuṣpaiśca pūjayet || 12 ||
[Analyze grammar]

tattatsvarūpaṃ sauvarṇaṃ kalaśeṣu vinikṣipet |
snapanaṃ śayanaṃ caiva adhivāsanameva ca || 13 ||
[Analyze grammar]

pūrvoktaṃ sakalaṃ kuryāddevīmāvāhya yatnataḥ |
pūjāṃ ca mahatīṃ kuryāt kāle prāpte suśobhane || 14 ||
[Analyze grammar]

viśeṣamatra vakṣyāmi sarvalokaśubhapradam |
sarveṣāṃ bhaktijananamāyuḥśrīkīrtivadhanam || 15 ||
[Analyze grammar]

kartṝṇāṃ puṣṭijananaṃ grāmasyaiva viśeṣataḥ |
sarvaduḥkhaharaṃ puṃsāṃ sarvakāmaphalapradam || 16 ||
[Analyze grammar]

kramādvaivāhikaṃ homaṃ kārayettantrapāragaḥ |
vaiṣṇavyaḥ śaktayaḥ proktā mānuṣyo yāśca śaktayaḥ || 17 ||
[Analyze grammar]

tāsāṃ vai yatra śaktīnāṃ pūrvā lakṣmyāḥparā kṣitiḥ |
bhūmeraṃśāvatāraṃ tat puṣṭirnāma mahāmune || 18 ||
[Analyze grammar]

kṣitiṃ vāpyathavā puṣṭiṃ savyapārśve tu yojayet |
devyorvivāhamekasmin kāle tu samupasthite || 19 ||
[Analyze grammar]

lakṣmyāḥ pūrvaṃ tato bhūmeḥ kārayitvā vicakṣaṇaḥ |
lagnasyātikrame kṛtvā jaladānaṃ yathāvidhi || 20 ||
[Analyze grammar]

tasmin krameṇa śeṣaṃ tu sādhakaḥ sādhayet punaḥ |
kārayet kramayogena caikasmin sthaṇḍile punaḥ || 21 ||
[Analyze grammar]

vastrayugmena deveśaṃ devīṃ caiva yathākramam |
bhūṣaṇaiścaiva vividhairalaṃkṛtya prayatnataḥ || 22 ||
[Analyze grammar]

devīṃ devāsane nītvā homakarma samārabhet |
puṇyāhaṃ kārayitvā tu brāhmaṇaiḥ svastisaṃyutam || 23 ||
[Analyze grammar]

sarvopacārasaṃyuktaṃ jaladānaṃ tu kārayet |
sthaṇḍilaṃ purataḥ kṛtvā devasya purataḥ sthitaḥ || 24 ||
[Analyze grammar]

vijñāpyaivaṃ kṛtānujño homaṃ kuryādvicakṣaṇaḥ |
pañcaviṃśatimādāya samidho'ktāstu sarpiṣā || 25 ||
[Analyze grammar]

aṣṭākṣareṇa mantreṇa svāhāntena sakṛt kṣipet |
ājyāhutiśataṃ hutvā gāyatryā viṣṇusaṃjñayā || 26 ||
[Analyze grammar]

ācāryo'gniṃ parikramya yathā rājñāṃ purohitaḥ |
tathā lājaistu juhuyāt praṇavenāhutitrayam || 27 ||
[Analyze grammar]

madhye madhye parikramya pāvakaṃ pāvanaṃ hareḥ |
śāntihomaṃ tu kurvīta sarpiṣāṃ praṇavena tu || 28 ||
[Analyze grammar]

pratyekaikaṃ muniśreṣṭha ṣoḍaśāhutimuttamam |
homaṃ samāpya vidhivat nṛttageyādi kārayet || 29 ||
[Analyze grammar]

evaṃ vaivāhikaṃ kṛtvā pūjayet puruṣottamam |
anenaiva vidhānena pratiṣṭhāmātrayā pi vā || 30 ||
[Analyze grammar]

devena saha saṃyojya pūjayet tantravittamaḥ |
lohabimbasya devīnāṃ saṃproktaṃ munisattama || 31 ||
[Analyze grammar]

lakṣmyādikramayogena pūjayettu dine dine |
sarvāsāmeva devīnāṃ eṣa eva vidhirbhavet || 32 ||
[Analyze grammar]

mūlaberasya devīnāṃ pratiṣṭhāmātrayā pyalam |
vivāhādikramastatra neṣyate munisattama || 33 ||
[Analyze grammar]

svabījaireva kartavyaṃ sthāpanaṃ munisattama |
medhā sarasvatīdurgetyevamādiṣu mūrtiṣu || 34 ||
[Analyze grammar]

svaiḥ svairmantraistu saṃsthāpya pūjayettu vidhānataḥ |
evaṃ saṃkṣepataḥ proktaḥ devīnāṃ sthāpanakramaḥ || 36 ||
[Analyze grammar]

evaṃ yaḥ kārayedbhaktyā śaktīnāṃ sthāpanaṃ param |
āyuraiśvaryaputrādīn sarvān kāmānavāpnuyāt || 37 ||
[Analyze grammar]

iha loke sukhaṃ labdhvā paraloke tathaiva ca |
rājyalakṣmīṃ parāṃ prāpya punaḥ prājño bhaviṣyati || 38 ||
[Analyze grammar]

atra kaścidviśeṣo'sti śrīvatsasya haripriyam |
lakṣaṇaṃ sthānabhedaṃ ca mantramārādhanaṃ tathā || 39 ||
[Analyze grammar]

evamādīni cānyāni viśeṣāṇi mahāmune |
saṃkṣepataḥ pravakṣyāmi śrṛṇu guhyamanuttamam || 40 ||
[Analyze grammar]

sarvasaṃpatsamṛddhyarthaṃ sarvakāmaśubhapradam |
suvarṇarajatenāpi tathā tāmramayena tu || 41 ||
[Analyze grammar]

uttamadikrameṇaiva kārayet phalakāspadam |
ṣaḍaṅgulaṃ tathāyāmaṃ tasya vistārameva ca || 42 ||
[Analyze grammar]

pañcāṅgulāyataṃ vāpi tanmadhye tatsamaṃ bhavet |
dvyaṅgulaṃ tasya vistāraṃ maulerekāṅgulaṃ tu vā || 43 ||
[Analyze grammar]

evaṃ jñātvā muniśreṣṭha kuryādāspadamuttamam |
evaṃ hi lakṣaṇaṃ proktaṃ uttamaṃ phalakākṛteḥ || 44 ||
[Analyze grammar]

ekāṅgulavihīnaṃ tu madhyamaṃ paripaṭhyate |
dvyaṅgulaṃ tadvihīnaṃ tu kanīyasamudāhṛtam || 45 ||
[Analyze grammar]

tryaṅgula vihīnaṃ tat kuryāttasyādhamādhamam |
madhyamādhamakārye'smin adhamādhamameva ca || 46 ||
[Analyze grammar]

tasyānurūpataḥ kuryāt vistāraṃ munisattama |
tanmadhye cintacitvā tu sādhakaḥ paramārthavit || 47 ||
[Analyze grammar]

sādhayet kamalāṃ devīṃ taptakāñcanasaṃnibhām |
sarvalakṣaṇasaṃyuktāṃ padmāsanasamanvitām || 48 ||
[Analyze grammar]

padmahastāṃ śriyaṃ devīṃ padmanābhapriyāṃ śubhām |
maṇimauktikasaṃyuktāṃ sarvābharaṇabhūṣitām || 49 ||
[Analyze grammar]

evaṃ saṃcintya tāṃ devīṃ śriyaṃ trailokyanāyakīm |
harervakṣasi pārśve tu dakṣiṇe munisattama || 50 ||
[Analyze grammar]

sthāpayettāṃ śriyaṃ devīṃ jagatsaṃrakṣaṇārthakam |
sarvasaṃpatsamṛddhyarthamiti śāstrasya niścayaḥ || 51 ||
[Analyze grammar]

jalādhivāsane cāsmin viśeṣaṃ kathayāmi te |
bhāradvayena saṃpūrṇaṃ jalabhājanamuttamam || 52 ||
[Analyze grammar]

saṃgṛhya muniśārdūla tasmin pātre'dhivāsayet |
pūrvoktajalamānīya pūrayitvā tu bhājanam || 53 ||
[Analyze grammar]

gandhapuṣpaistu saṃpūjya saṃsmaredamṛtārṇavam |
tanmadhye pūrvavat kuryāt jalavāsaṃ vidhānataḥ || 54 ||
[Analyze grammar]

etat krameṇa vā kuryāt acyutasya mahāmune |
darpaṇe saṃsthite bere citrādīnāṃ viśeṣataḥ || 55 ||
[Analyze grammar]

hrastaṃ lohajabimbasya mune svārthaparārthayoḥ |
kārayejjalavāsaṃ tat kanīyasamudāhṛtam || 56 ||
[Analyze grammar]

jalādhivāsane prokto viśeṣo munisattama |
dviprakāraṃ mayā proktaṃ yathāyogaṃ samācaret || 57 ||
[Analyze grammar]

mūlaberāttu tāṃ devīmāvāhyātraiva yojayet |
mūlamantreṇa matimān kumbhatoyena hastayoḥ || 58 ||
[Analyze grammar]

saṃyojyātraiva mantreṇa sādhakaḥ paramārthavit |
mantrakośe mayā proktastantre'smin munisattama || 59 ||
[Analyze grammar]

saṃproktaṃ paramaṃ mantraṃ guhyadguhyaṃ varapradam |
tenaiva prokṣayeddevīṃ mahākumbhasthavāriṇā || 60 ||
[Analyze grammar]

taddehe nyāsamārgeṇa vinyasettantravittamaḥ |
pañcaviṃśatitattvāni tatpañcākṣarameva ca || 61 ||
[Analyze grammar]

śaṅkhacakrābjamudrāṃ tu darśayettantravittamaḥ |
tatastvārādhayeddevīmardhyādyaṣṭopacārakaiḥ || 62 ||
[Analyze grammar]

arghyaṃ pādyaṃ tathācāmaṃ gandhapuṣpaṃ tathaiva ca |
dhūpadīpaṃ nivedyaṃ ca pāyasaṃ gulasaṃyutam || 63 ||
[Analyze grammar]

evamuktaprakāreṇa ghaṇṭādundubhisaṃyutam |
kārayed balidānaṃ tu sarvakāmapradaṃ śubham || 64 ||
[Analyze grammar]

bilvapatrākṣatairyuktaṃ padmaṃ pālāśamutpalam |
karavīrādisaṃyuktaṃ pūjayet kamalālayām || 65 ||
[Analyze grammar]

dine dine muniśreṣṭha evameva samarcayet |
pāyasānnaṃga gulopetaṃ bilvapatrāṅkurairyutam || 66 ||
[Analyze grammar]

candanodakasaṃyuktaṃ balidravyamihocyate |
evamuktaprakāreṇa ghaṇṭādundubhisaṃyutam || 67 ||
[Analyze grammar]

kārayedbalidānaṃ tu sarvakarma pradaṃ śubham |
bilvamūlasya pālāśaṃ mūlāśvatthasya vā mune || 68 ||
[Analyze grammar]

caturaśraṃ tu vṛttaṃ vā pīṭhaṃ kṛtvā tu mantravit |
tanmadhye pūjayellakṣmīṃ lakṣmayai nama iti bruvan || 69 ||
[Analyze grammar]

praṇavādisamāyuktaṃ pañcākṣaramiti smṛtam |
tasyāgre tu baliṃ kuryāt pūvoktena vidhānataḥ || 70 ||
[Analyze grammar]

gandhapuṣpasamāyuktaṃ dhūpadīpasamanvitam |
evaṃ saṃpūjayitvā tu mukhavāsaṃ pradāpeyat || 71 ||
[Analyze grammar]

balyante tu muniśreṣṭha śrīsūktaṃ tu paṭhet tridhā |
śrīmantraṃ tatstutiṃ vāpi paṭhettantravicakṣaṇaḥ || 72 ||
[Analyze grammar]

tataḥ pañcamahāśabdaṃ ghoṣayecca punaḥ punaḥ |
pūrvavat pūjayeddevīṃ sāyāhne munisattama || 73 ||
[Analyze grammar]

pūjānte kārayeddhomaṃ samidājyacarūnapi |
bilvādyanyatamasyātha padmakuṇḍe yathecchayā || 74 ||
[Analyze grammar]

saṃkalpyaikaṃ muniśreṣṭha tanmadhye homamācaret |
bilvapālāśasamidhaḥ pratyekaṃ ṣoḍaśāhutīḥ || 75 ||
[Analyze grammar]

juhuyānmūlamantreṇa kapilājyena homayet |
tathaiva pāyasaṃ brahman juhuyāt ṣoḍaśāhutīḥ || 76 ||
[Analyze grammar]

tathaiva bilvapatraiśca padmairekadalairapi |
sākṣataiḥ karavīraistu juhuyāttu punaḥ punaḥ || 77 ||
[Analyze grammar]

homaṃ kṛtvā tu vidhivat kuṇḍāddevīṃ samuddharet |
taddhomaḥ paramo guhyaḥ grāmarājñorvivṛddhikṛt || 78 ||
[Analyze grammar]

sarvarogavinirmuktaṃ sarvakāmapradaḥ śubhaḥ |
tasmāt sarvaprayatnena rātrau homaṃ samācaret || 79 ||
[Analyze grammar]

homānte dakṣiṇāṃ dadyāt yathāvittāmusārataḥ |
ācāryaṃ pūjayet paścāddhemavastrāṅgulīyakaiḥ || 80 ||
[Analyze grammar]

brāhmaṇān pūjayet paścāddaivajñamanupūjayet |
uktalakṣaṇahīnena yadi kuryāt pramādataḥ || 81 ||
[Analyze grammar]

grāmarājñośca rāṣṭrasya yajamānasya nāśanam |
na phalanti kriyāstatra nātra kāryā vicāraṇā || 82 ||
[Analyze grammar]

tasmāt sarvaprayatnena kārayedvidhicoditam |
iti saṃkṣepataḥ proktamātmārthasya parasya ca || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 18

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: