Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

saptadeśo'dhyāyaḥ |
viṣvaksenaḥ |
athātaḥ saṃpravakṣyāmi jaṅgamasthāpanaṃ param |
apradhānaṃ ca bimbaṃ tu jaṅgamaṃ bimbamuttamam || 1 ||
[Analyze grammar]

pṛthak cet sarvakarmāṇi bimbaśuddhyarthameva ca |
kārayenmuniśārdūla snānādipratimākriyām || 2 ||
[Analyze grammar]

snānotsavādikāryārthaṃ kāle'smin vartate sati |
jalavāsaṃ kramāt kṛtvā maṇḍape cādhivāsanam || 3 ||
[Analyze grammar]

kṛtvā tu pūrvavaddhomaṃ tilahomaṃ vinā dvija |
snapanaṃ vidhivat kṛtvā ratnanyāsaṃ vinā mune || 4 ||
[Analyze grammar]

mantranyāsaṃ vinā tasmin tattvanyāsaṃ samācaret |
madhyasūtraṃ parityajya prāsāde parameṣṭhinā || 5 ||
[Analyze grammar]

pauruṣaṃ sūktamuccārya sthāpayenmatimān pṛthak |
mūrtīnāṃ sthānabhedastu bimbādhyāye pradarśitaḥ || 6 ||
[Analyze grammar]

tattatsthāne svamantreṇa saṃsthāpyārcādi nārada |
yadrupaṃ mūlaberasya yaccihnaiścihnitaṃ purā || 7 ||
[Analyze grammar]

yā mūrtiḥ sthāpitā pūrvaṃ mūlārceti mahātmabhiḥ |
yathā cāyudhavinyāsaḥ kathaṃ buddhimatāṃ varaiḥ || 8 ||
[Analyze grammar]

karmārcādiṣu bereṣu tatsarvaṃ kārayettathā |
na vidhiḥ śayitasyaiṣaḥ sthāpanādi prakīrtitam || 9 ||
[Analyze grammar]

śayitasya tu karmārcā sthānakaṃ tvāsanaṃ tu vā |
saṃsthāpya vāsudevākhyaṃ na saṃkarṣaṇamiṣyate || 10 ||
[Analyze grammar]

tathā saṃkarṣaṇaṃ sthāpya pradyumnaṃ nārcayet sudhīḥ |
pradyumnasthāpanārcāyāṃ karmārcā nāniruddhakā || 11 ||
[Analyze grammar]

karmārcā sarvathā kāryā mūlabimbānusāriṇī |
viśeṣaścātra saṃproktaḥ śeṣaṃ pūrvavadācaret || 12 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktaṃ jaṅgamasthāpanaṃ mune |
dhanyaṃ yaśasyamāyuṣyaṃ sarvakāmaphalapradam || 13 ||
[Analyze grammar]

sthāpanaṃ saṃpravakṣyāmi citrābhāsārdhacitrake |
ābhāsaṃ trividhaṃ proktaṃ bhittau ca phalake paṭe || 14 ||
[Analyze grammar]

ardhacitraṃ tathā bhittau śilāyāṃ dāruke'pi ca |
vidyate yadi karmārcāpyeteṣāṃ lohajākṛtiḥ || 15 ||
[Analyze grammar]

karmārcāyāṃ tu sakalāṃ kriyāṃ kṛtvā tu pūrvavat |
mūlārcāyāṃ tu kartavyo mantranyāso dvijottama || 16 ||
[Analyze grammar]

adhivāsanakumbhasthatoyena prokṣayedbudhaḥ |
tataḥ puruṣasūktena pañcopaniṣadairapi || 17 ||
[Analyze grammar]

atraiva ṣoḍaśanyāso neṣyate tantrapāragaiḥ |
phalake ca paṭe caiva viśeṣaṃ kathayāmyaham || 8 ||
[Analyze grammar]

maṇḍapaṃ pūrvavat kṛtvā vediṃ kṛtvā tu pūrvavat |
kṛtvā sulocane divye śाyane saṃniveśayet || 19 ||
[Analyze grammar]

jalādhivāsanaṃ caiva neṣyate snapanaṃ budhaiḥ |
mūrtihomaṃ tataḥ kṛtvā diśāhomavivarjitam || 20 ||
[Analyze grammar]

vidyeśānapi saṃpūjya vedikākalaśeṣvatha |
pralayaṃ ca nisargaṃ ca kramāt kṛtvā tu deśikaḥ || 21 ||
[Analyze grammar]

prokṣayet svena mantreṇa brahmakumbhasthavāriṇā |
yuktyā yuktiviśeṣeṇa śeṣaṃ pūrvavadācaret || 22 ||
[Analyze grammar]

bhittisthapratimāyāṃ tu sthānaṃ kathayāmyaham |
bhittau samyakpaṭe citre varṇālaṃkārabhūṣite || 23 ||
[Analyze grammar]

ābhāse cārdhacitre vā paṭe samyaksulocane |
devasya purataḥ kṛtvā maṇḍapaṃ saparicchadam || 24 ||
[Analyze grammar]

vedikāṃ tatra kurvīta pūrvoktena vidhānataḥ |
dvikarāṃ trikarāṃ vāpi śilpinā kuśalena tu || 25 ||
[Analyze grammar]

tatastu vedikāmadhye vinyasecchālisaṃcayam |
śālimadhye likhet padmamaṣṭapatraṃ sakarṇikam || 26 ||
[Analyze grammar]

tatastu droṇasaṃpūrṇaṃ brahmakumbhaṃ suvarcasam |
vastrapūtairjalaiḥ pūrṇaṃ sakūrcaṃ sāpidhānakam || 27 ||
[Analyze grammar]

sasūtraṃ vastrayugmena veṣṭitaṃ ratnasaṃyutam |
aṣṭaśaktisamopetaṃ sauvarṇāyudhapañcayuk || 28 ||
[Analyze grammar]

aśvatthapallavairyuktaṃ gandhapuṣpākṣatārcitam |
tatkumbhaṃ praṇavenaiva padmamadhye tu vinyaset || 29 ||
[Analyze grammar]

tataḥ padmadaleṣvaṣṭaghaṭāṃstu parito nyaset |
pūrvavattoyasaṃpūrṇān sahiraṇyān savastrakān || 30 ||
[Analyze grammar]

sapidhānān sakūrcāṃstu mukhe cāśvatthapallavān |
arcayedgandhapuṣpaiśca dīpairanyairvicitrakaiḥ || 31 ||
[Analyze grammar]

arcayenmūlamantreṇa nārāyaṇamanāmayam |
viśṇumakliṣṭakarmāṇaṃ paramaṃ madhyame ghaṭe || 32 ||
[Analyze grammar]

vāsudevaṃ nyaset pūrve saṃkarṣaṇaṃ tu dakṣiṇe |
pradyumnaṃ paścime nyasya aniruddhaṃ tu cottare || 33 ||
[Analyze grammar]

āgneyyāṃ vinyasellakṣmīṃ nairṛtyāṃ tu sarasvatīm |
vāyavye tu ratiṃ nyasya śāntimīśānagocare || 34 ||
[Analyze grammar]

evaṃ nyasya vidhānena gandhapuṣpādibhiryajet |
athavātra muniśreṣṭha paritaḥ kalaśān nyaset || 35 ||
[Analyze grammar]

tanmadhye cānayedaṣṭavidyeśān sādhakottamaḥ |
vārāhaṃ pūrvabhāge tu nārasiṃhaṃ tu dakṣiṇe || 36 ||
[Analyze grammar]

śrīdharaṃ paścime deśe uttare hayaśīrṣakam |
āgneye bhārgavaṃ rāmaṃ nairṛtyāṃ rāmameva ca || 37 ||
[Analyze grammar]

vāmanaṃ cāpi vāyavye vāsudevaṃ tatheśake |
svanāmnā pūjayitvaitān kalaśeṣu pṛthak pṛthak || 38 ||
[Analyze grammar]

evaṃ saṃpūjayitvā tu homakarma samācaret |
pūrvādi cottarāntaṃ tu kuṇḍāni parikalpayet || 40 ||
[Analyze grammar]

vāruṇe vṛttakuṇḍe tu pradyumnaṃ tu yajedbudhaḥ |
uttare padmakuṇḍe tu aniruddhamatho yajet || 41 ||
[Analyze grammar]

pālāśaṃ khādiraṃ caiva bailavamaudumbaraṃ tathā |
aṣṭottaraśata hutvā pūrvādi ca pṛthak kramāt || 42 ||
[Analyze grammar]

samidājyacarūn lājān juhuyurmūrtipāḥ kramāt |
athavātra muniśreṣṭha pūrvāgnau sādhakāttamaḥ || 43 ||
[Analyze grammar]

samidājyena caruṇā homamekena cāpyalam |
kuṇḍe vā sthaṇḍile vāpi ācāryo juhuyādbudhaḥ || 44 ||
[Analyze grammar]

rātrau homaḥ prakartavyaḥ jalasaṃprokṣaṇaṃ divā |
na kuryāt prokṣaṇaṃ rātrau na divā homamācaret || 45 ||
[Analyze grammar]

tasmāt sarvaprayatnena rātrau homaṃ tu kārayet |
muhūrte samanuprāpte brāhmaṇānāmanujñayā || 46 ||
[Analyze grammar]

kumbhasthitena toyena prokṣayet parameṣṭhinā |
āvāhayettato devaṃ nārāyaṇamanāmayam || 47 ||
[Analyze grammar]

śaṅkhacakradharaṃ devaṃ pītāmbaradharaṃ harim |
yadrupaṃ cintitaṃ bhittau tathā dhyāyejjagadgurum || 48 ||
[Analyze grammar]

evaṃ kṛtvā mahāviṣṇuṃ prokṣayedgandhavāriṇā |
tataḥ puruṣasūktena prokṣayet pratimāṃ punaḥ || 49 ||
[Analyze grammar]

pūjayedarghyapādyaiśca carubhirvividhairapi |
yathāvittānusāreṇa dadyādācāryadakṣiṇām || 50 ||
[Analyze grammar]

evaṃ saṃkṣepataḥ proktaṃ sthāpanaṃ bhittisaṃśritam |
tataḥsupīṭhikāṃ kṛtvā pīṭhasya paritaḥkramāt || 51 ||
[Analyze grammar]

saṃkalpya parivārāṃśca tatrāvāhya tu pūjayet |
dine dine muniśreṣṭha trisandhyaikamathāpi vā || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 17

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: