Visvaksena-samhita [sanskrit]

33,819 words | ISBN-13: 9788179070383

The Sanskrit text of the Visvaksena-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. An important topic discussed in the Samhita is that Aniruddha created Brahma and Brahma created all the men and women of the four castes. Visvaksena (lit. “lord of hosts”) is a sort of chief minister to God in all heavenly and mundane affairs. Alternative titles: Viśvaksenāsaṃhitā (विश्वक्सेनासंहिता), Viśvaksenā-saṃhitā (विश्वक्सेना-संहिता), Vishvaksenasamhita, Vishvaksena, Visvaksenasamhita.

trayodaśo'dhyāyaḥ |
viṣvaksenaḥ |
mantrāṇāṃ praṇavādīnāṃ sarvavidyāvidhānakam |
ṛṣichandādi vakṣyāmi sarvameva yathātatham || 1 ||
[Analyze grammar]

antaryāmī muniśchando devīgāyatrameva ca |
paramātmāmaro varṇaḥ vedādyāsvasmitaṃ smṛtaḥ || 2 ||
[Analyze grammar]

viśvāmitramunirviṣṇuḥ devatā paramātmanaḥ |
paramātmaiva chandastu varṇastasya sitaḥ smṛtaḥ || 3 ||
[Analyze grammar]

jāmadagnyamuniśchando vāsudevaśca devatā |
anuṣṭub vāsudevasya sitavarṇa udāhṛtaḥ || 4 ||
[Analyze grammar]

chando'nuṣṭup bharadvājo muniḥ saṃkarṣaṇo mataḥ |
saṃkarṣaṇasya vidyāyā rakto varṇa ihocyate || 5 ||
[Analyze grammar]

pradyumnasya muniśchando gautamaḥ paṅktireva ca |
pradyumno devatā varṇaḥ kanakābha iti smṛtaḥ || 6 ||
[Analyze grammar]

aniruddhasya vidyāyā muniśchando'trireva ca |
triṣṭup devo'niruddhastu nīlajīmūtavarṇakaḥ || 7 ||
[Analyze grammar]

vasiṣṭho matsyamantrasya chandastu jagatī smṛtā |
vāsudevastu devaḥ syāt nīlo varṇa ihocyate || 8 ||
[Analyze grammar]

kūrmasya kāśyapaṃ vidyānmuniṃ cchando virājate |
devo nārāyaṇaḥ śyāmaḥ vidyāyā varṇa ucyate || 9 ||
[Analyze grammar]

agastyo vārāhavidyāyā devīgāyatramucyate |
muniśchando'maro viṣṇuḥ śyāmavarṇaṃ nigadyate || 10 ||
[Analyze grammar]

nārado nārasiṃhasya vidyāyāstu hariḥ smṛtaḥ |
ṛṣiśchando nṛsiṃhastu devatā sitavarṇakaḥ || 11 ||
[Analyze grammar]

...mane maṃkaṇaṃ vidyāt ṛṣiśchando munistathā |
mantre'smin vāmanaṃ daivaṃ añjanaṃ varṇa ucyate || 12 ||
[Analyze grammar]

bhārgave bhārgavaṃ vidyāt...daivastu kathyate |
muniṃ tu bhārgavaṃ devaṃ pītābho varṇa ucyate || 13 ||
[Analyze grammar]

vālmīkīṃ rāmavidyāyāḥ nicṛtgāyatramucyate |
muniśchandastu devastu paramātmā payonibhaḥ || 14 ||
[Analyze grammar]

bṛhaspatiḥ balaṃ vidyāt supratiṣṭhāmuniḥ smṛtaḥ |
chandastu vāyudevasya devaḥ kanakavarṇakaḥ || 15 ||
[Analyze grammar]

bhṛguḥ kṛṣṇasya vidyāyā muniśchandastu daivatam |
paramātmā pratiṣṭhā tu rajato varṇa ucyate || 16 ||
[Analyze grammar]

kalkiviṣṇostu munī yo yājñavalkyo muniḥsmṛtaḥ |
chando devaṃ tu gāyatraṃ viṣṇostābhrastu varṇakam || 17 ||
[Analyze grammar]

śātātapo muniḥ paṅktiśchandaḥ keśavadaivatam |
keśavasya tu vidyāyā rītikā varṇa ucyate || 18 ||
[Analyze grammar]

nārāyaṇasya mantrasya devīgāyatramucyate |
antaryāminaḥ svātmā varṇe marakato bhavet || 19 ||
[Analyze grammar]

mādhavasya tu saṃvarto mādhavo devatā smṛtaḥ |
muniśchandastu jagatī varṇaḥ sphaṭikasaṃnibhaḥ || 20 ||
[Analyze grammar]

govindasya munirvyāso virāṭchandaśca daivatam |
govinda eva varṇastu vajrasaṃnibha ucyate || 21 ||
[Analyze grammar]

muniḥ sanatkumāraḥ syādviṣṇumantrasya devatā |
viṣṇureva virāṭchandaḥ padmarāgastu varṇakaḥ || 22 ||
[Analyze grammar]

madhusūdanavidyāyā munirdakṣastu daivatam |
madhusūdanastvanuṣṭhupchando varṇaḥ pravālakaḥ || 23 ||
[Analyze grammar]

trivikramasya māṇikyaṃ saṃvarto munirucyate |
chandastu bṛhatī varṇaṃ devatā tu trivikramaḥ || 24 ||
[Analyze grammar]

parāśaro vāmanasya muniḥ triṣṭubiti smṛtam |
chandastu vāmano devo muktābho varṇa ucyate || 25 ||
[Analyze grammar]

śrīdharasya muniḥ kaṇvaḥ chandastūṣṇigitīṣyate |
devatā śrīdharastajjñaiḥ varṇo vaiḍūryasaṃnibhaḥ || 26 ||
[Analyze grammar]

aṅgirāstu hṛṣīkeśe muniśca jagatī smṛtā |
chandaḥ kaukiśi nīlābho hṛṣīkeśastu daivatam || 27 ||
[Analyze grammar]

padmanābhasya tu muniḥ vaiśampāyana ucyate |
chandaḥ triṣṭubiti jñeyaṃ varṇo rājatasaṃnibhaḥ || 28 ||
[Analyze grammar]

śukaśca brahmavidyāyā bṛhatī munirucyate |
chando brahmādhidaivaṃ tu varṇa indusamaprabhaḥ || 29 ||
[Analyze grammar]

dāmodarasya vidyāyā mārkaṇḍeyo munirbhavet |
anuṣṭup padmasaṃkāśo varṇo dāmodaro'maraḥ || 30 ||
[Analyze grammar]

viśvarūpasya varṇastu cyavano ravisaṃnibhaḥ |
tisṛgāyatrika cchando vāsudevo'maro muniḥ || 31 ||
[Analyze grammar]

yajñamūrteḥ pulastyaḥ syāt tisraḥ cchando'dhidaivatam |
pītavarṇastu vidyāyā muniḥ saṃkarṣaṇaḥ smṛtaḥ || 32 ||
[Analyze grammar]

aitareyo munirvedamūrteśchando virāṭ smṛtam |
śātakumbhanibho varṇaḥ pradyumno'mara ucyate || 33 ||
[Analyze grammar]

pippalādo munirmudrāvidyāyāśchanda ucyate |
pratiṣṭhā agnivarṇaḥ syādaniruddho'dhidaivatam || 34 ||
[Analyze grammar]

ṛṣirdakṣo virāṭchandaḥ kamalā devatā smṛtā |
varṇo dīpanibhaḥ padmavidyāyā munisattama || 35 ||
[Analyze grammar]

kaṇvastu puṣṭividyāyāḥ chando gāyatramiṣyate |
devatā puṣṭiruktā syāt munirvarṇaḥ sitaḥ smṛtaḥ || 36 ||
[Analyze grammar]

medhāmantrasya saṃvartamuniḥ triṣṭubudīritam |
chando medhādhidevaṃ tu śaṅkhavarṇa ihocyate || 37 ||
[Analyze grammar]

maitreyastu sarasvatyā vidyāyā jagatī smṛtā |
chandaḥ sarasvatī daivaṃ varṇo gokṣīrasaṃnibhaḥ || 38 ||
[Analyze grammar]

kāśyapastu muniśchandaḥ triṣṭub durgaiva daivatam |
varṇastu śyāmalaḥproktaḥ vighneśasya tataḥ śrṛṇu || 39 ||
[Analyze grammar]

gāṇakastu muniśchandaḥ triṣṭub gaṇapatiḥ smṛtaḥ |
devatā dhavalo varṇaḥ vidyāyā gaṇapatestathā || 40 ||
[Analyze grammar]

āditaḥ syādṛṣiḥ nīlo varṇaḥ gāyatramucyate |
sadāviṣṇustathā daivaṃ chandastu parameṣṭhinaḥ || 41 ||
[Analyze grammar]

puruṣasya muniḥ sūtaḥ śveto varṇaśca daivatam |
vāsudevastathā chando gāyatramiti kathyate || 42 ||
[Analyze grammar]

ravirmuniḥ syādviśvasya taruṇārkanibhastathā |
saṃkarṣaṇastathā daivaṃ uṣṇik chando nigadyate || 43 ||
[Analyze grammar]

nivṛtte rājato varṇaḥ pradyumno'mara ucyate |
munistathānumān chando gāyatramiti paṭhyate || 44 ||
[Analyze grammar]

mārtaṇḍaḥ sarvavidyāyā muniḥ nā radavarṇakaḥ |
uṣṇik chando'niruddhaśca devatetyabhibhāṣyate || 45 ||
[Analyze grammar]

yeṣāmanuktamantre'smin ṛṣyādi munisattama |
teṣāṃ sāmānyato vidyāt ṛṣirāditya eva ca || 46 ||
[Analyze grammar]

gāyatrameva chandaḥ syāt sadāviṣṇuśca daivatam |
bījānāṃ bījavarṇaṃ ca chando daivatameva ca || 47 ||
[Analyze grammar]

muniṃ cājānatārcāyāṃ sā kṛtāpyakṛtā bhavet |
tasmāt krameṇa vijñāya vidyādīn sādhakottamaḥ || 48 ||
[Analyze grammar]

yathoktamarcayennityaṃ labdhavidyaḥ śucirmune |
anyathārcati yo mohādagha nāśaṃ kulakṣayam || 49 ||
[Analyze grammar]

kurute nṛpanāśaṃ ca nātra kāryā vicāraṇā |
ataḥkleśena vijñāya mantrādīnarcayedbudhaḥ || 50 ||
[Analyze grammar]

vidyānāmatiguhyānāṃ sarvavratavivṛddhaye |
ataḥparaṃ pravakṣyāmi sūktasya puruṣasya ca || 51 ||
[Analyze grammar]

anuṣṭubasya sūktasya triṣṭubantasya devatā |
chando munyādi saṃkṣepācchṛṇu nārada sattama || 52 ||
[Analyze grammar]

puruṣo yo jagadbījaṃ ṛṣirnārāyaṇaḥ smṛtaḥ |
uktaṃ hi samudāyasya pratyṛcaṃ śrṛṇu nārada || 53 ||
[Analyze grammar]

prathamasya munirvāsudevo uṣṇik chanda ucyate |
paramātmāmaro varṇaṃ śuklamityabhidhīyate || 54 ||
[Analyze grammar]

saṃkarṣaṇo muniśchando'nuṣṭup devo'sya matsyakaḥ |
dvitīyasya muniśreṣṭha varṇo dhūmra udāhṛtaḥ || 55 ||
[Analyze grammar]

tṛtīyo devīgāyatraṃ chando varṇaḥsmṛtoruṇaḥ |
pradyumna ṛṣirityāhuḥ devatā kūrma ucyate || 56 ||
[Analyze grammar]

atiruddhasturīyasya muniśchando virāḍiti |
devatāsya tu vārāho nīlo varṇa udāhṛtaḥ || 57 ||
[Analyze grammar]

pañcamasya muniśchandaḥ uṣṇik keśava ucyate |
devatā narasiṃhastu varṇo gokṣīrasaṃnibhaḥ || 58 ||
[Analyze grammar]

nārāyaṇo ṛṣiśchando nicṛtgāyatra ucyate |
devatā māna vo vidyāt ṣaṣṭhasyaiva tu dhūmrakaḥ || 59 ||
[Analyze grammar]

saptamasya munirvarṇaḥ mādhavo'sya sitaḥsmṛtaḥ |
rāmaṃ taddaivataṃ vidyāt uṣṇik chanda udāhṛtaḥ || 60 ||
[Analyze grammar]

govindaścāṣṭamasyaiva ṛṣiśchandoṣṇigeva ca |
daivaṃ dāśarathī rāmo varṇaḥ kālāgnisaṃnibhaḥ || 61 ||
[Analyze grammar]

navamasya munirviṣṇa1 balarāmo'sya daivatam |
gāyatrīchandaso varṇaḥ gokṣīrākṛtirucyate || 62 ||
[Analyze grammar]

madhusūdano muniḥsyāddevīgāyatra ucyate |
daśamasyādhidaivaṃ tat kalkiragninibho bhavet || 63 ||
[Analyze grammar]

trivikramo muniśchando virāḍagninibho bhavet |
daivataṃ viśvarūpo'yaṃ ekāntaṃ daśamasya tu || 64 ||
[Analyze grammar]

dvādaśasya muniṃ vidyāt vāmanaṃ vahnisaṃnibham |
virāṭ chando'maro yajñamūrtistu paripaṭhyate || 65 ||
[Analyze grammar]

trayodaśasyoṣṇik chandaḥ śrīdharo munireva ca |
vaikuṇṭho daivataṃ varṇaḥ taptahāṭakasaṃnibhaḥ || 66 ||
[Analyze grammar]

caturdaśasya gāyatrī devīpūrvāñjanākṛtiḥ |
hṛṣīkeśo munirdevo mahāviṣṇuriti smṛtaḥ || 67 ||
[Analyze grammar]

pañcottaradaśाsyaiva padmanābho muniḥ smṛtaḥ |
vedamūrtyadhidaivaṃ tu uṣṇikchando sitaḥ smṛtaḥ || 68 ||
[Analyze grammar]

ṣoḍaśasya ṛṣiścaiva dāmodara iti smṛtaḥ |
hayagrīvo maharṣiśca chando'gnirdevasaṃnibhaḥ || 69 ||
[Analyze grammar]

evaṃ puruṣasūktasya ṛṣyādi parikīrtitam |
ṛcāṃ ṛṣiṃ ca varṇaṃ ca daivataṃ chanda eva ca || 70 ||
[Analyze grammar]

ajñānādarcayenmohāt sukṛto'pyakṛto bhavet |
tasmātsarvaprayatnena ṛṣyādīn jñāpayet kramāt || 71 ||
[Analyze grammar]

atharvaṇasya sūktasya sṛṣṭyādipratipādakam |
nārāyaṇa ṛṣiśchando devīgāyatrameva ca || 72 ||
[Analyze grammar]

paramātmāmarovarṇaḥ śukla ityabhidhīyate |
yeṣāmanuktamantre'smin ṛṣyādi munisattama || 73 ||
[Analyze grammar]

teṣāṃ sāmānyato vidyāt ṛṣirnārāyaṇaḥ smṛtaḥ |
gāyatrameva chandaḥ syāt paramātmādhidaivatam || 74 ||
[Analyze grammar]

pīto varṇa ṛcāṃ caivametadguhyaṃ mayoditam |
ṛcāmevamunaktānāṃ ṛṣyādi parikīrtitam || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Visvaksena-samhita Chapter 13

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: