Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

athaikonatriṃśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepāt samayācāralakṣaṇam |
dīkṣitānāṃ tu sarveṣāṃ yadyogāt sarvasiddhayaḥ || 1 ||
[Analyze grammar]

brāhmaṇādyāścaturvarṇāstrayastveṣāṃ ca dīkṣitāḥ |
bhaktā jitendriyāḥ śāntāḥ sarve samayinaḥ smṛtāḥ || 2 ||
[Analyze grammar]

samayī dīkṣitaḥ paścāccakravartyabhiṣekavān |
guruścaiva tathācāryo bhagavān saptamaḥ smṛtaḥ || 3 ||
[Analyze grammar]

yāgaḥ stomo mahāyāgaścādhvaro'tha savaḥ kratuḥ |
haristoma iti jñeyāḥ sapta yāgāḥ samāsataḥ || 4 ||
[Analyze grammar]

vasante ca tathā grīṣme śaradvarṣāsu ca kramāt |
varṇināṃ vihitā dīkṣā sarveṣāṃ vottarāyaṇe || 5 ||
[Analyze grammar]

sakṛd dvistriścaturdīkṣā saptakṛtvaśca varṇinām |
tathā dvādaśakṛtvaśca kāryā vā prativatsaram || 6 ||
[Analyze grammar]

puṣpātavaśānnāma pūrvameva tu gṛhyate |
taccharmavarmaguptāntaṃ dāsāntaṃ ceha varṇinām || 7 ||
[Analyze grammar]

kevalaṃ samayītyādi draṣṭavyaṃ keśāvādivat |
strīṇāṃ tu keśavādyākhyā devyantāstriṣu kīrtitāḥ || 8 ||
[Analyze grammar]

śūdrāṇāṃ dāsadāsyantāḥ sarveṣāṃ yāgabhedataḥ |
sarve'pi dīkṣitāḥ samyak sadā guruparāyaṇāḥ || 9 ||
[Analyze grammar]

varṇāśramagatān dharmān rakṣeyuḥ samayāṃstathā |
gurudevadvijāgnīnāṃ sarvadā paricaryayā || 10 ||
[Analyze grammar]

vratopavāsaniyamairbhaktyā ceccheyurunnatim |
nāniṣṭvā devamaśnīyānnacādīkṣitaveśmani || 11 ||
[Analyze grammar]

nirmālyaṃ na śpṛśed dadyāllaṅghayet vā'śanaṃ kutaḥ |
sarveṣāmeva devānāṃ nirmālyamaśuci smṛtam || 12 ||
[Analyze grammar]

viṣṇubhuktaṃ tu puṣpādi śucītyādadate pare |
kāṃsyapātre na bhoktavyaṃ na vandyā cānyadevatā || 13 ||
[Analyze grammar]

adīkṣitādyayogyeṣu siddhāntaṃ na prakāśayet |
nodakyayā'bhibhāṣeta na caṇḍālairnacāntyajaiḥ || 14 ||
[Analyze grammar]

na kudeśe vasennityaṃ na ca pāṣaṇḍibhiḥ saha |
tiryak puṇḍraṃ na kurvīta no dviṭkāraṃ na saṅkaram || 15 ||
[Analyze grammar]

śarṅgāṣṭhaṃ laśunaṃ śigru dhānyāmlaṃ cāvikaṃ payaḥ |
piṇyākaṃ koradūṣaṃ ca chatrākaṃ varjayet sadā || 16 ||
[Analyze grammar]

āsanaṃ śayanaṃ yānaṃ nātiṣṭheccakrarūpakam |
pratimāsannidhau nānyapratimāstutimācaret || 17 ||
[Analyze grammar]

śṛṇuyānna parīvādaṃ naca kālaṃ vṛthā nayet |
cakrāṅko viṣṇunāmāṅkaputrabhṛtyapaśurbhavet || 18 ||
[Analyze grammar]

catraiva tu śiraḥ kṛtvā svaped yatra ravirgataḥ |
nāgnigoguruviprārcādhānyeṣvaṅghrī prasārayet || 19 ||
[Analyze grammar]

matsyakūrmavarāhāṇāṃ naca māṃsāni bhakṣayet |
viprāgnivaiṣṇavāśvatthān gāśca kuryāt pradakṣiṇam || 20 ||
[Analyze grammar]

viṣṇorgṛhāṇi sarvāṇi dṛṣṭvā bhaktyā'bhivādayet |
na bāhubhyāṃ taret sindhuṃ na gavā nānyavāsasā || 21 ||
[Analyze grammar]

na nagno vā viśet toyaṃ na dhāved varṣasaṃbhave |
ūrdhvapuṇḍrāstu ye martyāstān sarvācchakti'rcayet || 22 ||
[Analyze grammar]

agrabhikṣāṃ sadā dadyād grāsamuṣṭiṃ gavāṃ tathā |
nādyāt paryuṣitaṃ cānnaṃ nāgataṃ paragehataḥ || 23 ||
[Analyze grammar]

śiraspṛṣṭena tailena nāṅgaṃ kiñcidupaspṛśet |
nānantardhāya cāsīta nānyabhaktaṃ prapūjayet || 24 ||
[Analyze grammar]

pratyakṣalavaṇaṃ nādyānniryāsāmedhyajāni vā |
vaiṣṇavairdīkṣitairviprairvivādaṃ na samācaret || 25 ||
[Analyze grammar]

antyajaṃ vā śvapākaṃ vā nāvamanyeta vaiṣṇavam |
viṣṇvarthānyeva karmāṇi sarvāṇi manasā smaret || 26 ||
[Analyze grammar]

api prāṇaparityāgaṃ kuryād viṣṇunimittataḥ |
kṛtena karmaṇā yena bhagavān bhuvaneśvaraḥ || 27 ||
[Analyze grammar]

prasīdati hi tat kāryaṃ karmedaṃ vaiṣṇavaiḥ sadā |
satpathe manasi nyaste vāṇī tiṣṭhati satpathe || 28 ||
[Analyze grammar]

indriyāṇi ca sarvāṇi tasmāt tacchikṣyamāditaḥ |
upakāraḥ paro dharmaḥ sarveṣāmiti niścayaḥ || 29 ||
[Analyze grammar]

tasmāt sarvaprayatnena sarveṣāṃ hitamācaret |
dānāni kīrtibhūyāṃsi madhyamāni phaleṣvataḥ || 30 ||
[Analyze grammar]

rahasyadānaṃ kartavyaṃ pātrakālādiyogataḥ |
pātre sarvāṇi deyāni dātavyāni manasvinā || 31 ||
[Analyze grammar]

devameva samuddiśya yaśastatrānuṣaṅgikam |
jitendriyasya bhaktasya mānaso dharma uttamaḥ || 32 ||
[Analyze grammar]

kāyikaḥ prākṛtasyokte madhyamasya tu vācikaḥ |
kriyārūpaḥ smṛto dharmo jñānarūpaṃ tu tatparam || 33 ||
[Analyze grammar]

jñānena mokṣamāpnoti jñānārthā ceṣyate kriyā |
kevalaṃ tviha vijñānaṃ dharmasyānugrahādṛte || 34 ||
[Analyze grammar]

nālaṃ ceto bhavāviṣṭaṃ prasādayitumañjasā |
tadiṣṭvā'nantarāyārthaṃ prāpya jñānamanugrahāt || 35 ||
[Analyze grammar]

tataḥ sādhyo bhavenmokṣastadbhaktaireva nāparaiḥ |
prāsāde sthāpitaṃ devaṃ sarvadā na prakāśayet || 36 ||
[Analyze grammar]

anyatrārcanavelāyāṃ pūjanānte prakāśayet |
aśicidravyasaṃsargaṃ janasammardameva ca || 37 ||
[Analyze grammar]

prāsāde varjayennityaṃ lokopakaraṇāni ca |
vaidikā vaiṣṇavā mantrāḥ śāntikāḥ pauṣṭikāstathā || 38 ||
[Analyze grammar]

yathāyogaṃ prayoktavyāstantramantrāstadantare |
ṛkṣu ye pāvanā mantrā yajuṣvapi ca sāmasu || 39 ||
[Analyze grammar]

atharvaṇeṣu cādeyā devapūjādikarmasu |
ye mantrāḥ paramaṃ devaṃ sākṣāllakṣeṇa vā'śritāḥ || 40 ||
[Analyze grammar]

sāṅgāḥ pṛthagupādeyāstān vicāryātra yojayet |
nahi tebhyaḥ paraṃ kiñcid vāṅmayaṃ bhuvi vidyate || 41 ||
[Analyze grammar]

kāmadaṃ ca pavitraṃ ca ye mantrā vaidikāḥ smṛtāḥ |
taireva kṛtasaṃskāre vaṃśe jātaḥ svayaṃ punaḥ || 42 ||
[Analyze grammar]

tānupekṣyāparān mantrān nānuvartitumarhati |
karmakāṇḍapradhānāstu vaidikā vidhayaḥ sthitāḥ || 43 ||
[Analyze grammar]

kāmakāmairviyoktavyāstāṃ tāmāśritya devatām |
mantrāste vaidikāḥ siddhāḥ saṃbhūya pṛthageva vā || 44 ||
[Analyze grammar]

karmasiddhau pravartante prāyo nānāphalāśrayāḥ |
te'nvīkṣyānvīkṣya saṃgrāhyā vaiṣṇavairvadavādibhiḥ || 45 ||
[Analyze grammar]

tatpūjāyāmidaṃ tantraṃ bhavatyeva nibandhanam |
tajjñātvā vaidikān mantrānyānuddhṛtya ca svayam || 46 ||
[Analyze grammar]

idaṃ ca tantramālambya pūjayet puruṣottamam |
yo japastutyupasthānaṃ taiḥ kṛtvā'nusmaran harim || 47 ||
[Analyze grammar]

paṭhenmantrān yathānyāyaṃ sa mukhyo viṣṇuyājakaḥ |
japayajñaṃ viśeṣeṇa ye tu kurvanti vaidikaiḥ || 48 ||
[Analyze grammar]

kāle pūjāṃ ca kurvanti teṣu saṃprīyate hariḥ |
dhyātvā'rkamaṇḍale viṣṇuṃ vedamantrairabhiṣṭutam || 49 ||
[Analyze grammar]

dhāryamāṇe tataivāgnau juhuyāt kāryasiddhaye |
tatra yat kevalaṃ dhyānaṃ vedāntoktamanāśrayam || 50 ||
[Analyze grammar]

na tatrendriyadaurbalyāt karmasthasyādhikāritā |
yathā giritaṭāgrasthavanaspatiphalecchayā || 51 ||
[Analyze grammar]

upāye vartate'śrāntastathā'sau yatnamācaret |
sarvatra kramavān yatnaḥ kāryo necchaiva kevalā || 52 ||
[Analyze grammar]

tat kāyavāṅmanoyogaiḥ kramādicchet parāṃ gatim |
nirākāre tu yā bhaktyā pūjeṣṭā dhyānameva vā || 53 ||
[Analyze grammar]

ramaṇīyamivābhāti tadanarthasya kāraṇam |
sthūlabhāvaprasaṅgīni janmanā'syendriyāṇi hi || 54 ||
[Analyze grammar]

sūkṣmārthaṃ na prapadyante cirācca kimutācirāt |
naca rūpaṃ vinā devo dhyātuṃ kenāpi śakyate || 55 ||
[Analyze grammar]

sarvarūpanivṛttā hi buddhiḥ kutrāsya tiṣṭhati |
nivṛttā glāyate buddhirnidrayā vā parīyate || 56 ||
[Analyze grammar]

tasmād vidvānupāsīta buddhyā sākārameva tam |
asti tasya parokṣaṃ taditi kiñcidanusmaret || 57 ||
[Analyze grammar]

sarvathā'kāramuddiṣṭaṃ na parityajya paṇḍitaḥ |
paraṃ devamupāsīta muktaye vā phalāya vā || 58 ||
[Analyze grammar]

mantrairāvartyamānaistu viṣṇupādasamāśrayaiḥ |
svarūpaṃ lakṣyate buddhau tatprasādena nānyathā || 59 ||
[Analyze grammar]

bhaktyarthāḥ sarvamantrāḥ syuḥ stotrāṇi dhyānamarcanam |
sā yasya hṛdaye tīvrā sa bhakto nānya iṣyate || 60 ||
[Analyze grammar]

priyāṇi devadattāni karmajānyapriyāṇi ca |
yaḥ paśyet satataṃ buddhyā sa bhakto netaro janaḥ || 61 ||
[Analyze grammar]

tasya yogamayaṃ vidyādākāraṃ sārvavastukam |
nityaṃ bhaktānukampārthaṃ dhyeyo mantramayastu saḥ || 62 ||
[Analyze grammar]

yadā nivṛttakarmāsau nirvāṇe ramate budhaḥ |
tadā sūkṣmaśarīraṃ taṃ pūjayet puruṣottamam || 63 ||
[Analyze grammar]

śaktayo'syāyudhākārā vijñeyā bāhavo diśaḥ |
dyaurmūrdhā pṛthivī pādau dṛṣṭirarko manaḥ śaśī || 64 ||
[Analyze grammar]

acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca |
nityaḥ sarvagataḥ sthāṇuḥ pūjyo nityaṃ manīṣibhiḥ || 65 ||
[Analyze grammar]

yadā yadā prasannā dhīrdhyāyet sūkṣmaṃ tadā tadā |
sīdanti saṃśayenaiva yatayo'pyatra viklavāḥ || 66 ||
[Analyze grammar]

āgamārthaṃ dṛḍhaṃ kuryāt sarvavidyābhirātmavān |
vivekena ca śuddhena nāgamasyaiva saṃplavam || 67 ||
[Analyze grammar]

svagṛhye dharmaśāstre ca yaduktaṃ tat sadācaret |
tantroktamaviruddhe ca kulavarṇāśramānugam || 68 ||
[Analyze grammar]

srīśūdrāṇāṃ tu sarveṣāṃ naupanāyanikakriyā |
dīkṣopanayanaṃ teṣāṃ tāntrikaśca manāgvidhiḥ || 69 ||
[Analyze grammar]

tāntrikāstantramantrāḥ syurvidhayaśca tadāśrayāḥ |
mūlamantraiśca gāyatryā vaidikaiśca tridhā kriyā || 70 ||
[Analyze grammar]

viṭchūdrayornṛpe vipre sarvaṃ vā vipra ityate |
homādiṣu svamantrāḥ syuranulomāstu vā sadā || 71 ||
[Analyze grammar]

caturvarṇodbhavāḥ sarve pratilomānulomajāḥ |
tatrānulomajāḥ śreṣṭhā varjyāstu pratilomajāḥ || 72 ||
[Analyze grammar]

pratilomeṣu sarveṣu sūta ekastu gṛhyate |
nārhantyevetare dīkṣāṃ varṇāśramabahiṣkṛtāḥ || 73 ||
[Analyze grammar]

brahmacārī gṛhasthaśca vānaprastho yatistathā |
caturdhā'śramiṇo bhinnāḥ punaścārabhedataḥ || 74 ||
[Analyze grammar]

tatrādyo brahmacārī ca liṅgī śiṣya upāsakaḥ |
akṣāralavaṇāśī yo bhaikṣāhāro mitāśanaḥ || 75 ||
[Analyze grammar]

sthaṇḍilājinaśāyī ca brahmacārī sa ucyate |
evaṃ karmāṇi yaḥ kuryāccakrādikṛtalakṣaṇaḥ || 76 ||
[Analyze grammar]

devatārādhane saktaḥ sa liṅgīti prakīrtitaḥ |
bhaikṣamātreṇa jīvan yaḥ paṭhecchuśrūṣurarcakaḥ || 77 ||
[Analyze grammar]

nānyakāryaparo nityaṃ sa śiṣyaḥ parikīrtitaḥ |
trisandhyaṃ pūjayan devaṃ nānyakāryaparaśca yaḥ || 78 ||
[Analyze grammar]

triḥ snātvā'nucarennityaṃ guruṃ sa syādupāsakaḥ |
vratī gṛhastha evāḍhya ācāryo gṛhiṇastvime || 79 ||
[Analyze grammar]

catvāra iha samproktāstathaivācārabhedataḥ |
vratopavāsī naktāśī niyatārco jitendriyaḥ || 80 ||
[Analyze grammar]

ṛtugāmī mitāhāro vratī mūlaparaḥ sadā |
yajñādhyayanadevārcāśiṣyādibharaṇodyataḥ || 81 ||
[Analyze grammar]

gṛhasya iti vijñeyaḥ svadāravratiko naraḥ |
sarvātithyaparo nityaṃ kāmabhojī sukhānvitaḥ || 82 ||
[Analyze grammar]

devotsavaparo bhaktaḥ parvayājyāḍhya ucyate |
yājanādhyāpane yukto yāge vaidikatāntrike || 83 ||
[Analyze grammar]

nityayājī jitakodha ācāryo'nugrahonmukhaḥ |
tathā vaikhānasastantrī gururniṣkala eva ca || 84 ||
[Analyze grammar]

vānaprasthaścaturdhaiva tantre'smin parikīrtitaḥ |
akṣāralavaṇāśī yo vyākhyātā putradāravān || 85 ||
[Analyze grammar]

sthaṇḍilājinaśāyī ca dhyāyan vaikhānasaḥ sadā |
vanyavṛttisrisandhyārcī japahomaparāyaṇaḥ || 86 ||
[Analyze grammar]

valkalājinavastantrī darbhaśāyī japan sadā |
triḥ snāyī niyatāvāsaścīrī mūlaphalāśanaḥ || 87 ||
[Analyze grammar]

tīrthasnāto'rcayan dhyāyan dviṣaṭkajapavān guruḥ |
yadṛcchālābhasantuṣṭo naktabhojī dṛḍhavrataḥ || 88 ||
[Analyze grammar]

cīrī vimatsaro maunī niṣkalo'hnastrirarcayan |
haṃsaḥ paramahaṃsaśca bhagavān prabhurityapi || 89 ||
[Analyze grammar]

caturvidhaḥ samākhyātastantre'smin dīkṣito yatiḥ |
śaṅkhacakradharo nityamekadaṇḍyekabhaikṣabhuk || 90 ||
[Analyze grammar]

sadārcī karmavid dhyānī haṃso japaparaḥ sadā |
advaitanirato daṇḍī jñānadhyānaparāyaṇaḥ || 91 ||
[Analyze grammar]

śānto'śikhopavītaśca bhaikṣāhāro vratasthitaḥ |
yatiḥ paramahaṃsaḥ syāt tantrakarmaṇi niṣṭhitaḥ || 92 ||
[Analyze grammar]

śaṅkhacakrabṛsīśikyakamaṇḍalupavitravān |
tridaṇḍī pātravān bhikṣurbhagavān yogapaṭṭabhṛt || 93 ||
[Analyze grammar]

etānyeva vahan nityaṃ chatraṃ pratikṛtiṃ tathā |
cakrayāgena deveśamarcayan niyatātmavān || 94 ||
[Analyze grammar]

trisandhyārādhane yuktaḥ sattvastho japavān prabhuḥ |
viṣuvāyanayorjanmadvādaśīśravaṇeṣu ca || 95 ||
[Analyze grammar]

aṣṭamyāṃ ca navamyāṃ ca pañcamyāṃ na striyaṃ vrajet |
mūlena pariṣicyānnaṃ spṛṣṭvā pītvā jalaṃ tathā || 96 ||
[Analyze grammar]

dhyātvā'ntaḥ puruṣaṃ maunī dīptavaiśvānaraṃ tathā |
praṇavenāhutīḥ pañca kuryāt pañcātmane tataḥ || 97 ||
[Analyze grammar]

vaktramātraṃ graset piṇḍaṃ na hasennodvijeta vā |
tyajet sarvatra cāpalyaṃ bhoktavyaṃ śabdavarjitam || 98 ||
[Analyze grammar]

śvodakyāntyajapāṣaṇḍikākadevalukukkuṭān |
kārukān vā tadā paśyan snāyāt tyaktvā'nnamajjasā || 99 ||
[Analyze grammar]

pañcopaniṣado japtvā prokṣayet praṇavena ca |
viṣṇuścātha mahāviṣṇuḥ sadāviṣṇurime trayaḥ || 100 ||
[Analyze grammar]

savaneṣu kramāt pūjyā japadhyānādibhiḥ sadā |
prātastu viṣṇugāyatrī madhyāhne dvādaśākṣaram || 101 ||
[Analyze grammar]

sāyamaṣṭākṣaraṃ nityaṃ mūlaṃ vā sarvadā japet |
utthāyānu garuṃ snātvā dhyātvā devaṃ prapūjayet || 102 ||
[Analyze grammar]

nirgacchet savyapādena praviśeccālayaṃ punaḥ |
guroranujñayā bhaikṣaṃ caret pātreṇa śaṃ vadan || 103 ||
[Analyze grammar]

gurave darśayitvā tu vinyaset tadanujñayā |
ācamya mūlamantreṇa hutvā'gnau samidhaḥ śuciḥ || 104 ||
[Analyze grammar]

āsane sukhamāsīnaḥ pādau vinyasya bhūtale |
pātraṃ ca vāmahastena spṛśan prāṇāhutīścaret || 105 ||
[Analyze grammar]

yadyuttiṣṭhedanācānto bhuktavānāsanād dvijaḥ |
snānaṃ sadyastu kartavyaṃ tasmāt tatraiva cācamet || 106 ||
[Analyze grammar]

sandhyāmupāsya bhūyo'pi hutvā ca samidhastathā |
arcayitvā hariṃ bhikṣāṃ caret pūrvavadeva ca || 107 ||
[Analyze grammar]

evaṃ prātaśca sāyaṃ ca gurorvacanamāsthitaḥ |
guroranujñayā paścād gṛhasthāśramamāśritaḥ || 108 ||
[Analyze grammar]

snātvā tamarcayennityaṃ tataḥ karmāṇi cācaret || 109 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 29

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: