Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha trayodaśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepāt prāsādavidhimuttamam |
yatkriyāvyavasāyo'pi sadyaḥ sarvāghanāśanaḥ || 1 ||
[Analyze grammar]

aṣṭeṣṭakānidhāne'pi phalaṃ vaktuṃ na śakyate |
anumeyaṃ hi tenaiva phalaṃ prāsādavistare || 2 ||
[Analyze grammar]

sarvayajñatapodānatīrthavedeṣu yat phalam |
tat sarvaṃ koṭiguṇitaṃ yajamānasya jāyate || 3 ||
[Analyze grammar]

dravyasaṃsthānabhedācca phalaṃ bhūyo'sya vardhate |
hitaṃ nātaḥ paraṃ tasmācchaktaiḥ kāryaṃ tu sarvathā || 4 ||
[Analyze grammar]

vṛṣābhyāṃ kapilābhyāṃ tu samābhyāṃ prāṅmukho guruḥ |
kṛṣṭvā'sanamayaireva yaṣṭīyugahalairbhuvam || 5 ||
[Analyze grammar]

dvādaśākṣaramantreṇa navavastrādyalaṃkṛtaḥ |
śamyāsamīkṛte gobhiḥ sasyamutpādya khādayet || 6 ||
[Analyze grammar]

punaḥ kṛṣṭveṣṭakādhānaṃ kuryād dvāre tu kalpite |
dvārasya dakṣiṇe bhāge kartavyā prathameṣṭakā || 7 ||
[Analyze grammar]

ullekhādyājyabhāgāntaṃ kṛtvodaksthaṇḍile kramāt |
pakvaṃ ca viṣṇugāyatryā hutvā'thājyāhutīḥ kramāt || 8 ||
[Analyze grammar]

vyastauraṣṭākṣarairaṣṭau vyāhṛtīndrādibhistataḥ |
agnaye caiva somāya grahebhyo'pi yathākramam || 9 ||
[Analyze grammar]

nakṣatrebhyaśca bhūtebhyo nāgebhya iti caiva hi |
devatābhyaśca sarvābhyo viśvebhyaśceti deśikaḥ || 10 ||
[Analyze grammar]

viṣṇave ceti hutvā'nte vyāhṛtīrjuhuyāt tataḥ |
samidājyacarūn hutvā gāyatryā'ṣṭottaraṃ śatam || 11 ||
[Analyze grammar]

tataḥ sviṣṭakṛtaṃ hutvā homaśeṣaṃ samāpya ca |
iṣṭakāsu ca mūlena sampātājyaṃ samarpayet || 12 ||
[Analyze grammar]

aśvatthaśaṅkunā rekhāḥ pūrvāgrāścottarāgrakāḥ |
tāreṇāṣṭau samālikhya prāṅmukhaḥ susamāhitaḥ || 13 ||
[Analyze grammar]

caturaśre catuṣkoṣṭhe nyasyāgnyanilakoṣṭhayoḥ |
pūrvāgrasūtre saumyāgre tathaiva nirṛtīśayoḥ || 14 ||
[Analyze grammar]

sthitvā kṛtāñjaliḥ paścād dhyātvā devamadhokṣajam |
mūlamaṣṭaśataṃ japtvā dvādaśākṣarameva ca || 15 ||
[Analyze grammar]

tataḥ svākṣarasaṅkhayāto japedaṣṭākṣaraṃ budhaḥ |
prabhuṃ taṃ praṇato dhyātvā koṣṭheṣvaṣṭabhirakṣaraiḥ || 16 ||
[Analyze grammar]

agnyādīndrāntamaṣṭau tā iṣṭakā vinyaset kramāt |
upānaḍvat prayuñjīta varjayennimnamunnatam || 17 ||
[Analyze grammar]

iṣṭakāstu nidhāyaivaṃ śvabhraṃ sampūrya vāribhiḥ |
sampātaratnagandhāḍhyairvimalaistu sugandhibhiḥ || 18 ||
[Analyze grammar]

kalaśaiḥ pūritaiḥ pūrvamarcitairmantrasaṃskṛtaiḥ |
śuklapuṣpākṣatān nyasya tāreṇāvartamīkṣayet || 19 ||
[Analyze grammar]

śubhāśubhāvihāvartau jñātavyau dakṣiṇottarau |
śālyādikṣetramṛtsābhirgartaṃ pracchādayet tataḥ || 20 ||
[Analyze grammar]

visṛjya śilpino'trāpi kalpayet svapnadarśanam |
śubhe lābho'śubhe mokṣaḥ śāntiḥ kāryā tvadarśane || 21 ||
[Analyze grammar]

garbhādhānaṃ tataḥ kuryānnāgarbhe dhāmni sampadaḥ |
mṛttikā daśa saṅgrāhyā mūlāni jalajāni ca || 22 ||
[Analyze grammar]

dhātavo ratnabījāni lohādi ca yadiṣyate |
aṣṭāṅgulaṃ tadardhoccaṃ pādahīnottaracchadam || 23 ||
[Analyze grammar]

sāndraṃ tāmramayaṃ ślakṣṇaṃ garbhapātraṃ ca śobhanam |
suguptaṃ tadyathā bhittau bhittimānena vā bhavet || 24 ||
[Analyze grammar]

pādukopari viprasya bhuvi rājño'nyayoradhaḥ |
dvārasya dakṣiṇe bhāge tṛtīyāṃśe dviśeṣite || 25 ||
[Analyze grammar]

gomūtreṇāplute nyasyed dvāramūlasya pārśvataḥ |
kṣālite pañcagavyena pātre'smin pariśodhite || 26 ||
[Analyze grammar]

dhāraṇābhiryathānyāyaṃ dhyātvā pīṭhe'kṣarāmbujam |
bhūmaṇḍalamanantasthaṃ saśailāmbhodhidiggajam || 27 ||
[Analyze grammar]

prādakṣiṇyena kṛtvā'ntaḥ pūrvaṃ sāgaramṛdvṛtim |
digvidikṣu ca madhye ca gāyatryā vinyasenmṛdaḥ || 28 ||
[Analyze grammar]

giritīrthanadībhyaśca hradāt karkaṭakālayāt |
valmīkakhaladantyukṣaśṛṅgebhyaścāhṛtāḥ kramāt || 29 ||
[Analyze grammar]

paṅkajotpalayormūle kumudasya ca deśikaḥ |
dikṣu lohitakasyāpi catvāryevaṃ kramānnyaset || 30 ||
[Analyze grammar]

manaśśilāṃ harītālamañjanaṃ śyāmasīsake |
saurāṣṭrīṃ rocanāṃ caiva gaurikaṃ pārataṃ tathā || 31 ||
[Analyze grammar]

vajramauktiktikavaiḍūryaśaṅkhaspaṭikapuṣyakān |
candrakāntaṃ mahānīlaṃ padmarāgaṃ tathā punaḥ || 32 ||
[Analyze grammar]

śālinīvārakau caiva kaṅkumāṣakulusthakān |
niṣpāvatilamudgāṃśca pākapūrṇān sasarṣapān || 33 ||
[Analyze grammar]

dikṣu kāñcanarūpyāyastrapuṇyatha hiraṇmayam |
suparṇaṃ kūrmarūpaṃ ca śaṅkhaṃ cakraṃ ca koṇataḥ || 34 ||
[Analyze grammar]

dhanurgadāmbujaṃ madhye pratyekaṃ ca hiraṇmayam |
etat sarvaṃ samānīya nyastavyaṃ garbhabhājane || 35 ||
[Analyze grammar]

kṛtvaivaṃ pañcagavyena prokṣya dvādaśavidyayā |
agnerdakṣiṇataḥ kṛtvā juhuyāt pūrvavat kramāt || 36 ||
[Analyze grammar]

ghṛtaṃ dvādaśabhirvarṇairdikpairnārāyaṇena ca |
tārādinā hutāntena vakṣyamāṇaiśca nāmabhiḥ || 37 ||
[Analyze grammar]

bījāni sarvadhātūni sarvalokāśca parvatāḥ |
samudrāḥ sarvatīrthāni nadyaścātha hradāstathā || 38 ||
[Analyze grammar]

pātālāścātha nāgāśca diggajā vṛṣabhāstathā |
vyāhṛtyantaṃ tato hutvā sampātavidhinaiva tu || 39 ||
[Analyze grammar]

ājyaṃ samarpya tat pātraṃ vidhāyāgrakarasthitam |
japtvā mantraṃ bhuvaṃ dhyātvā prāṅmukho niśi deśikaḥ || 40 ||
[Analyze grammar]

sumuhūrtte dvijānujñāṃ prāpya tūryādinisvanaiḥ |
śaktiṃ dhyātvā'rcayitvā'syāṃ garbhabhūtamidaṃ smaran || 41 ||
[Analyze grammar]

brahmāṇḍaṃ pārthivaṃ śubhraṃ gṛhamūrttiprasūtaye |
dhyātvā'smin pūrvavaccorvī śanairmantramudīrayet || 42 ||
[Analyze grammar]

sarvabhūtadhare kānte parvatastanamaṇḍite |
samudraparidhāne tvaṃ devi garbhaṃ samāśraya || 43 ||
[Analyze grammar]

evaṃ nyaste tu garbhe'smin sarvatra ca sukhaṃ bhavet |
hiraṇyaṃ dakṣiṇāṃ dattvā prāsādaṃ kārayet tataḥ || 44 ||
[Analyze grammar]

dvārsthāpanādadhaḥ prāgvadiṣṭvā vāstuṃ yathākramam |
kṛtvā homaṃ ca saṃspṛśya śaktyā ratnādi vinyaset || 45 ||
[Analyze grammar]

dvāramācchādya vastrābhyāṃ gavyādikṣālitaṃ śubham |
gandhādibhiḥ samabhyarcya śāntihomādisaṃyutam || 46 ||
[Analyze grammar]

muhūrte sthāpayed vidvān madhyānmadhyaṃ vimucya tu |
ātmatattvamadho nyasya vidyātattvaṃ ca śākhayoḥ || 47 ||
[Analyze grammar]

paratattvaṃ ca madhye tat suśirassaṃvyavasthitam |
sthāpayet praṇavenātha pūjayecca punaḥ kramāt || 48 ||
[Analyze grammar]

sthirāprameyavyāpitvabodhanityāvināśitāḥ |
tṛptiśca sapta hotavyāḥ kramādāhutisaptakaiḥ || 49 ||
[Analyze grammar]

pratīhārādayo devā ye tasmin saṃvyavasthitāḥ |
nāmabhiste'tra hotavyāstato deyaśca tadbaliḥ || 50 ||
[Analyze grammar]

bhittistambhādivinyāse sirāmarmādipīḍanam |
sarvathā parihartavyaṃ vāstukopo'nyathā bhavet || 51 ||
[Analyze grammar]

kiñciduttarato nītvā pūrvato vā sirādivit |
stambhādīn vinyasedevaṃ vedhadoṣo na jāyate || 52 ||
[Analyze grammar]

prāgdvāramṛṣabhasthaṃ syād dhvajasthaṃ paścimāmukham |
anyathā sarvanāśaḥ syādāyadoṣānna saṃśayaḥ || 53 ||
[Analyze grammar]

prāgdvāraṃ grāmamadhye syāt paścime cottare tathā |
dakṣiṇendrāgniṣu prāyaḥ paścimadvāramiṣyate || 54 ||
[Analyze grammar]

triṃśadantaṃ trihastādi saptāntaikādibhūmikam |
vṛttaṃ vā caturaśraṃ vā darśanīyaṃ tu kārayet || 55 ||
[Analyze grammar]

bhūvṛddhyā vāyuvahnīndravaruṇārkenduviṣṇavaḥ |
gṛhāṇāṃ devatā jñeyā bhūmīnāṃ mūrtayo'parāḥ || 56 ||
[Analyze grammar]

śayānāsīnatiṣṭhanto gacchan pūrve ca yoginaḥ |
bhūmīnāṃ devatā jñeyā dikkoṇasthāstato'parāḥ || 57 ||
[Analyze grammar]

varāho nārasiṃhaśca śrīdharaśva hayānanaḥ |
jāmadagnyaśca rāmaśca vāmanaḥ kṛṣṇa eva ca || 58 ||
[Analyze grammar]

tata ūrdhvaṃ caturdikṣu vainateyaṃ prakalpayet |
madhye brahmā śivo'nte syāt kalaśe tu svayaṃ hariḥ || 59 ||
[Analyze grammar]

kalaśānte mahāviṣṇuḥ sadāviṣṇustadagrataḥ |
jñātavyā gṛhagarbhārcāḥ sthūlasūkṣmaparātmikāḥ || 60 ||
[Analyze grammar]

anantaṃ pādukaṃ vidyādātmatattveśvaraṃ prabhum |
vidyātattvamadhiṣṭhānamita ūrdhvaṃ paraṃ tathā || 61 ||
[Analyze grammar]

vedyāmindrādayo diksthā viṣvaksenaḥ praṇālake |
pādukādyaṅghridaṅghoru paṭṭikāntaṃ pratiḥ kaṭiḥ || 62 ||
[Analyze grammar]

mekhalā raśanā kukṣirgarbhaḥ stambhāśca bāhavaḥ |
madhyaṃ nābhiśca hṛt pīṭhamapānaṃ jalanirgamaḥ || 63 ||
[Analyze grammar]

pādādhārastvahaṃkāraḥ piṇḍikā buddhirucyate |
tadante prakṛtiḥ padmaṃ pratimā puruṣaḥ smṛtaḥ || 64 ||
[Analyze grammar]

ghaṇṭā jihvā mano dīpo dāru snāyuḥ śilā'sthi ca |
tvak sudhā lepanaṃ māṃsaṃ rudhiraṃ tatra yo rasaḥ || 65 ||
[Analyze grammar]

cakṣuḥ śikharapārśve tu dhvajāgraṃ ca śikhā bhavet |
talakumbho bhavet pāṇirdvāraṃ prajananaṃ smṛtam || 66 ||
[Analyze grammar]

śukanāsaiva nāsoktā gavākṣaṃ śravaṇaṃ viduḥ |
kapotāliṃ tathā skandhaṃ kaṇṭhaṃ cāmalasārakam || 67 ||
[Analyze grammar]

ghaṭaṃ śiro ghṛtaṃ majjā vāṅ mantraḥ secana payaḥ |
nāmaśaityādivarṇānnadhūpeṣu viṣayāḥ sthitāḥ || 68 ||
[Analyze grammar]

randhre vātāyane dhāmni lepe sthairya ca khādayaḥ |
parvāṇi sandhayo jñeyā lohabandhāstathā nakhāḥ || 69 ||
[Analyze grammar]

keśaromāṇi caivāsya vijñeyā dugdhakūrcakāḥ |
prāsādapādamātroccaḥ prākāraḥ parito bhavet || 70 ||
[Analyze grammar]

gopuraṃ pādahīnoccaṃ tatsamaṃ maṇḍapaṃ viduḥ |
pīṭhadviguṇavistāro garuḍasyaṭa ca maṇḍapaḥ || 71 ||
[Analyze grammar]

tāvanto lokapālānāṃ viṣvaksenasya cālayāḥ |
pṛṣṭhe'nantasya cāgneyyāṃ haviśśālā ca tāvatī || 72 ||
[Analyze grammar]

mātṝṇāmālayāḥ kāryā dakṣiṇe cottare tathā |
indrāgnīśagatāḥ kāryāḥ sarve pratyaṅmukhā gṛhāḥ || 73 ||
[Analyze grammar]

rakṣovaruṇavāyavyagatāśca prāṅmukhāstathā |
dakṣiṇottarayoḥ kāryāḥ prāsādābhimukhā yathā || 74 ||
[Analyze grammar]

tuṣahīnairanuttānairaṣṭabhirmadhyamairyavaiḥ |
uttamaṃ saptabhirmadhyamadhamaṃ ṣaḍbhiraṅgulam || 75 ||
[Analyze grammar]

gāyatryakṣarasaṃkhyātairaṅgulaireva sādhitaḥ |
yo hastastena mātavyaṃ sarvaṃ trividhamiṣyate || 76 ||
[Analyze grammar]

śilābhiriṣṭakābhirvā kāṣṭhairvā mṛdbhireva vā |
kuryāt prāsādavistāraṃ sadoṣaṃ tu vivarjayet || 77 ||
[Analyze grammar]

vṛddhāṃ bālāṃ ca caṇḍālīṃ garbhiṇīṃ duṣṭabhūmijām |
śilāṃ tyaktvā śubhāmanyāṃ gṛhṇīyād varṇayogataḥ || 78 ||
[Analyze grammar]

pulliṅge pratimā proktā srīliṅge pīṭhikā smṛtā |
ratnanyāsādadhastāttu napuṃsakaśileṣyate || 79 ||
[Analyze grammar]

kāryā gṛhānurūpā'rcā gṛhaṃ vā'rcānurūpataḥ |
nyāyo'yaṃ pīṭhikādīnāmapi jñeyo vicakṣaṇaiḥ || 80 ||
[Analyze grammar]

na jīrṇairupayuktairvā śilādyairvaiṣṇavaṃ gṛham |
kārayet pīṭhikāṃ vā'rcāmābhicāro'nyathā bhavet || 81 ||
[Analyze grammar]

purātanyo vivarṇāḥ syurapakvāścātra neṣṭakāḥ |
garbhavantaḥ svayaṃ śuṣkāḥ patitā vā'gnidūṣitāḥ || 82 ||
[Analyze grammar]

asārā duṣṭadeśasthā dūṣitāścāpi na drumāḥ |
kaṭukaṇṭakipaiśācakṣudracaityādayastathā || 83 ||
[Analyze grammar]

śūlasūcidhvajastambhacakrayaṣṭikṛtāni ca |
na yuñjyācchāstravid gehe nottamaṃ yojayedadhaḥ || 84 ||
[Analyze grammar]

ghaṭīyantrādidārūṇi na kapitthākṣajāni ca |
vāhayenmūlamagreṇa nottamaṃ sandhayennave || 85 ||
[Analyze grammar]

nādhomukhaṃ niyuñjīta na tathā dakṣiṇāmukham |
anuyāge nāvanyeva dravyāṇi śubhadāni tu || 86 ||
[Analyze grammar]

prāsāde'dhaḥ śilādīni śubhānyanyāni vecchayā |
yadārcotpāṭitā sthāpyā tadā pūrvaiva pīṭhikā || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 13

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: