Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha dvādaśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepād yāgabhūmestu lakṣaṇam |
yatreṣṭvā vidhivad devaṃ labhyante sarvasiddhayaḥ || 1 ||
[Analyze grammar]

tridhottamādhamā madhyā caturdhā jātibhedataḥ |
supadmā bhadrikā pūrṇā dhūmretyapi tathaiva bhūḥ || 2 ||
[Analyze grammar]

bahupāṃsuraśuṣkāmbuḥ kṣipraṃ vrīhyādirohaṇā |
pradakṣiṇajalā śreṣṭhā samā śītoṣṇakālayoḥ || 3 ||
[Analyze grammar]

nadī pūrvavahā yatra kṣīrapuṣpaphaladrumāḥ |
ramante yatra gomartyāḥ samā snigdhā ca sottamā || 4 ||
[Analyze grammar]

śaṅkhābhrādisvarā ceṣṭā savarṇā sarvavarṇinām |
alābhe kṛtrimaivaṃ syādadhamā syādato'nyathā || 5 ||
[Analyze grammar]

sarvaplavā ca madhyoktā lakṣaṇaiśca śubhāśubhaiḥ |
caturaśrāṣṭaṣaḍbhāgāpādādhikasamāyatā || 6 ||
[Analyze grammar]

viprādīnāṃ smṛtā bhūmiḥ sarveṣāṃ vottamasya yā |
sitā raktā ca pītā ca kṛṣṇā viprādibhūstathā || 7 ||
[Analyze grammar]

madhurā ra kaṣāyā ca tiktā ca kaṭukā kramāt |
ghṛtāsṛkcaruviḍgandhā bahuvarṇā tu varjitā || 8 ||
[Analyze grammar]

dhānyapūrṇāmakumbhasthavardhamānājyavarttibhiḥ |
sitādibhirniśi jñeyā prajvālyāvṛtya darśanāt || 9 ||
[Analyze grammar]

khāte rātryuṣitaiḥ puṣpaistathā jñeyā sitādibhiḥ |
valmīkaśarkarārandratuṣāṅgārāsthibhasmabhiḥ || 10 ||
[Analyze grammar]

keśakardamakīṭaiśca saṃyuktāṃ varjayenmahīm |
dhūmratāraukṣyadaurgandhyakāṭhinyaiścāśubhā mahī || 11 ||
[Analyze grammar]

adiksthā jalahīnā ca kuṭilā dviguṇāyatā |
vṛttā pañcatriṣaṭkoṇā cārdhacandrā ca śūrpikā || 12 ||
[Analyze grammar]

pīluśelvakṣaveṇvarkasnukpiśācakaṭudrumaiḥ |
śyenagṛdhrarkṣagomāyusūkaradhvāṅkṣavānaraiḥ || 13 ||
[Analyze grammar]

rakṣoyamāgnivātāpyanimnatvena ca ninditā |
madhyanimnā sagarbhā ca pratilomā ca neṣyate || 14 ||
[Analyze grammar]

kuśaiḥ śaraiśca dūrvābhiḥ kāśaiśca brāhmaṇādibhūḥ |
puṣpairdīpaiśca vijñeyā natvā vijñāpya taṃ prabhum || 15 ||
[Analyze grammar]

nimittaṃ brūhi me deva kalproktaṃ dvijādikam |
varṇāryaṃ tu prayukte tu tato varticatuṣṭaye || 16 ||
[Analyze grammar]

muhūrte gamite yasya dīpo jvalati tasya bhūḥ |
vāstu saṃkīrṇamiṣṭaṃ ca sarveṣā sarvabhāsanāt || 17 ||
[Analyze grammar]

nyagrodhodumbarāśvatthaplakṣāḥ pūrvādayaḥ subhāḥ |
ete vyastāḥ samastā vā śastā vāmāstvakāmadāḥ || 18 ||
[Analyze grammar]

nādeyaṃ tu jalaṃ śreṣṭhaṃ dikṣu sarvāsvavasthitam |
kūpamaindraiśasaumyeṣu na caikasalilaṃ śubham || 19 ||
[Analyze grammar]

jalādrivṛkṣagulmāśca pūrvādiṣu śubhāḥ sthitāḥ |
śigrunimbādayaśchedyāstatra hastaśatāntare || 20 ||
[Analyze grammar]

bahiḥsthitā na doṣāya madhye kāryāstu vā śubhāḥ |
dviguṇaṃ gṛhavakṣoccaṃ tyaktvā doṣāya na sthitāḥ || 21 ||
[Analyze grammar]

gṛhoccadviguṇād bāhye phalapuṣpadrumāstathā |
bakulāśokapunnāganāgacandanacampakāḥ || 22 ||
[Analyze grammar]

bilvāmrapanasādyāśca palāśādyāśca śobhanāḥ |
antassāraṃ bahissāraṃ nissāraṃ sarvasārakam || 23 ||
[Analyze grammar]

caturdhā sthāvaraṃ teṣāmasāraṃ na gṛhāgrataḥ |
kadalyādi bahirdhāryaṃ gṛhapṛṣṭhāntapakṣataḥ || 24 ||
[Analyze grammar]

sarvasāraṃ tu sarvatra ciñcādi parikīrttitam |
antassāraṃ tathā vidyād bahissāramasāravat || 25 ||
[Analyze grammar]

api sauvarṇakaṃ vṛkṣamupagehaṃ na dhārayet |
gulmavallyoṣadhīnāṃ tu naikānto vidhirīdṛśaḥ || 26 ||
[Analyze grammar]

candanāgarukarpūrakadambatilakārjunaiḥ |
kramukairnālikeraiśca kuśairdarbhaiḥ samāvṛtā || 27 ||
[Analyze grammar]

padmotpalavanākīrṇā toyāḍhyaindroraplavā |
ketakīkṣusamākīrṇā supadmā śāntidā mahī || 28 ||
[Analyze grammar]

nadīsāgaraparyantatīrthāyatanamāśritā |
kṣīravṛkṣasamākīrṇā phalavṛkṣasamākulā || 29 ||
[Analyze grammar]

udyānopavanopetā phullagulmalatākulā |
paścime yājñikairvṛkṣairvrīhikṣetreṇa dakṣiṇe || 30 ||
[Analyze grammar]

bhadrikā bhūmirākhyātā sukhadā tatra yajvanām |
kiṃśukāśokabakulairaṅkolaiścaiva nimbakaiḥ || 31 ||
[Analyze grammar]

khadirai rohitaiḥ plakṣairmādhavīcampakāsanaiḥ |
kulasthatilaniṣpāvakodravaiśca samākulā || 32 ||
[Analyze grammar]

giripārśvāśritā caiva gireḥ śikharamāśritā |
aprabhūtodakā bhūmiḥ sā pūrṇeti ca puṣṭidā || 33 ||
[Analyze grammar]

pīluveṇuvanākīrṇā snuhiśleṣmātakānvitā |
vibhītakārkasaṅkīrṇā kaṭhinā śarkarānvitā || 34 ||
[Analyze grammar]

śyenagṛdhrarkṣagomāyusūkaradhvāṅkṣasaṅkulā |
soṣarā garbhayuktā ca kṣayadā dhūmrikā bhavet || 35 ||
[Analyze grammar]

evaṃ parīkṣya yatnena gandhavarṇarasādibhiḥ |
gulmādi pariśodhyātra karṣayellāṅgalaiḥ śubhaiḥ || 36 ||
[Analyze grammar]

pañcadhā daśadhā vā'pi sarvadhānyāni vāpayet |
karṣayitvā'tha bhūyo'pi kuryāt puṣphalānvitām || 37 ||
[Analyze grammar]

atyantopahatā yā tu tasyāḥ śuddhirathocyate |
śataśaḥ karṣayitvā tu gokulaṃ tatra vāsayet || 38 ||
[Analyze grammar]

tato varṣoṣite kṛṣṭvā tilādīnyatra vāpayet |
yadā sasyeṣu puṣpāṇi phalāni ca bhavanti hi || 39 ||
[Analyze grammar]

tadā kṛṣṭā punarbhūmiḥ śuddhimṛcchatyasaṃśayam |
bhūtakūrabaliṃ tatra pūrvaṃ dattvā vicakṣaṇaḥ || 40 ||
[Analyze grammar]

yāvat prākāraparyantaṃ tāvat kuryāt parigraham |
bhūtāni rākṣasā vā'pi ye'tra tiṣṭhanti kecana || 41 ||
[Analyze grammar]

te sarve hyapagacchantu sthānaṃ kuryāmahaṃ hareḥ |
ityanujñāpya bhūtādīṃstatastaṃ vidhimācaret || 42 ||
[Analyze grammar]

indrādīśāvasānaṃ tu śaṅkudviguṇaveṣṭanāt |
nimittaiḥ śobhanairmantrī kuryāt sūtraprasāraṇam || 43 ||
[Analyze grammar]

punnāmaikatarūdbhūtā nirghṛṇāḥ śaṅkavo dṛḍhāḥ |
prāṅmukhenāṣṭadhā tāḍyāḥ pūjitā lohamudgaraiḥ || 44 ||
[Analyze grammar]

khātvā puruṣamātraṃ tu jalāśmāntamathāpi vā |
tato nyasya ghaṭaṃ madhye vidhinā pūrṇamarcitam || 45 ||
[Analyze grammar]

saratnaṃ dhānyarāśisthaṃ muhūrtte maṅgalānvite |
sumṛdbhiḥ khātamāpūrya hastapūraṃ tato'śmabhiḥ || 46 ||
[Analyze grammar]

pādonaṃ plāvayitvā'dbhiḥ pālāśāśvatthamudgaraiḥ |
ākoṭya gharṣayitvā ca sudṛḍhaṃ kārayet talam || 47 ||
[Analyze grammar]

dvāradeśe'rcayed devaṃ sthaṇḍile'gniṃ ca tarpayet |
caturaśraṃ samaṃ kṛtvā tatra vāstuṃ ca tarpayet || 48 ||
[Analyze grammar]

sūtrapātaṃ punaḥ kuryādekāśītipadaṃ yathā |
susamaḥ sukhado vāsturviṣamo na sukhāvahaḥ || 49 ||
[Analyze grammar]

dadhyakṣatājyapuṣpāmbuhemaratnaiḥ pradakṣiṇam |
maṅgalārthaṃ likhet pūrvaṃ nāṅgulyādyaiḥ kadācana || 50 ||
[Analyze grammar]

īśamūrdhni nirṛtyaṅghrau tatrottānaśaye sthitān |
kuśapuṣpākṣatānnādbhirgandhapuṣpaiḥ prapūjayet || 51 ||
[Analyze grammar]

brahmā navasu madhye syād dikṣu ṣaṭke dvike'nyataḥ |
dvātriṃśad bahirīśādikramādarcyāstu devatāḥ || 52 ||
[Analyze grammar]

brahmā madhyapade pūjyaḥ tatprācyāmāryakastataḥ |
sāvitraḥ savitā cāgnau tato dvipadagau smṛtau || 53 ||
[Analyze grammar]

vivasvān dakṣiṇe ṣaṭke jayantendrau dvikadvaye |
ṣaṭke tu paścime mitro vāyavyadvikayoḥ punaḥ || 54 ||
[Analyze grammar]

rājayakṣmā ca rudraśca ṣaṭke kṣitibhṛduttare |
āpavatsastathāpaśca dvikayostadbahiḥ śivaḥ || 55 ||
[Analyze grammar]

parjanyaśca jayantendrasūryasatyabhṛśāmbarāḥ |
prācyāmagnyādikān vakṣye pūṣā ca vitathastathā || 56 ||
[Analyze grammar]

gṛhakṣato dharmarājo gandharvo bhṛṅgarājakaḥ |
mṛgaśca nairṛte koṇe pūjayecca pitṝṃstataḥ || 57 ||
[Analyze grammar]

dauvārikaṃ ca sugrīvaṃ puṣpadantaṃ jalādhipam |
asuraṃ taiva śoṣaṃ ca pāpayakṣmāṇameva ca || 58 ||
[Analyze grammar]

vāyuṃ nāgaṃ tathā mukhyaṃ bhallāṭaṃ somameva ca |
aditiṃ ditiṃ kuberaṃ ca bahirīśādiṣu kramāt || 59 ||
[Analyze grammar]

carakīṃ ca vidārīṃ ca pūtanāṃ pāparākṣasīm |
śarvaskandaṃ cāryamaṇaṃ jambhakaṃ pilipiñchakam || 60 ||
[Analyze grammar]

dikṣu teṣāṃ baliṃ dattvā madhyādārabhya sarvataḥ |
bhūtebhyo'pi baliṃ dadyādaṣṭadikṣu yatākramam || 61 ||
[Analyze grammar]

pūjitā vāstudehasthāstripañcāśat tu devatāḥ |
siddhaye syuranarthāya gṛhabhājāmapūjitāḥ || 62 ||
[Analyze grammar]

saṅkalpitopavāsastu susnātaḥ susahāyavān |
suliptāyāṃ samāsīnaḥ kṣitau rātrāvudaṅmukhaḥ || 63 ||
[Analyze grammar]

jpet svapnapradaṃ mantraṃ yāvannidrāvaśaṃgataḥ |
tataḥ paśyatyasau svapnaṃ tadbhūmiphalasūcakam || 64 ||
[Analyze grammar]

susvapne'tra gṛhaṃ kuryāt sugṛharkṣadinodaye |
sumṛdā sthaṇḍilaṃ kṛtvā caturhastaṃ suśobhanam || 65 ||
[Analyze grammar]

pralipta padmamadhyasthamudakumbhaṃ niveśayet |
sarvauṣadiyutaṃ bhadraṃ ratnagarbhaṃ sapallavam || 66 ||
[Analyze grammar]

sitacandanadigdhāṅgaṃ padmamālāvibhūṣitam |
sitavastrayugacchannamavyagraṃ svastikānvitam || 67 ||
[Analyze grammar]

tanmukhe praṇavenādau dhyātvā kamalamujjvalam |
sāṅgulīyakaro mantrī grahāṃstatra prakalpayet || 68 ||
[Analyze grammar]

baddhapadmāsanān hṛṣṭān pūjayecca svanāmabhiḥ |
sūryaṃ raktaṃ sitaṃ somaṃ raktamaṅgārakaṃ punaḥ || 69 ||
[Analyze grammar]

budhaṃ cāmīkaraprakhyaṃ kṛṣṇavarṇaṃ śanaiścaram |
pītaṃ bṛhaspatiṃ śukraṃ śuklameva tu kalpayet || 70 ||
[Analyze grammar]

rāhuṃ cāsitapītābhaṃ kṛṣṇaṃ ketuṃ yatākramam |
svavarṇalakṣitaiḥ puṣpaiḥ sarve'rcyāstu vidhānataḥ || 71 ||
[Analyze grammar]

kuryāddhomaṃ baliṃ cānte gītavāditrasaṃyutam |
stutiṃ kṛtvā grahāṇāṃ tu pavitraṃ stotramīrayet || 72 ||
[Analyze grammar]

śubhāśubhamahārthāni nimittāni grahādhipa |
divyāntarikṣabhaumāni pṛcchato me prakāśaya || 73 ||
[Analyze grammar]

ityuktvoddhṛtya taṃ kumbhaṃ śākunaṃ sūktamuccaran |
parito bhrāmayed yatnājjayaśabdādisaṃyutam || 74 ||
[Analyze grammar]

aniṣṭadarśane'pyevaṃ bhūmau sthāpitapūjitam |
uddhṛtya bhrāmayed bhūyastadā khe dṛśyate'dbhutam || 75 ||
[Analyze grammar]

siddhānāṃ darśanaṃ śabdaḥ sātapā vṛṣṭireva vā |
ratnapuṣpaphalānnānāṃ dhānyamadhvājyavāsasām || 76 ||
[Analyze grammar]

dadhipāṭhīnabhekānāṃ mūtrasya piśitasya ca |
kūrmasya vā mahīpṛṣṭhe prapāto nabhasaḥ śubhaḥ || 77 ||
[Analyze grammar]

nṛpabrāhmaṇakanyānāṃ pūrvakumbhasya darśanam |
hastyaśvaśikhihaṃsābhraśaṅkhaveṇusamāḥ svarāḥ || 78 ||
[Analyze grammar]

ityevamādayo jñeyāḥ karmakāle vicakṣaṇaiḥ |
spaṣṭe ghrāte śrute dṛṣṭe'pyaniṣṭe varjayet kṣitim || 79 ||
[Analyze grammar]

dinamanyat samāsādya prāguktavidhivartmanā |
sunimittaṃ ca vijñāya kartā vai karma kārayet || 80 ||
[Analyze grammar]

tatheṣṭvā'gniṃ kṣametyuktvā brāhmaṇaiḥ svasti vācya ca |
baliṃ dattvā khanet prāgvat tāṃ dharāṃ pūrayet punaḥ || 81 ||
[Analyze grammar]

gṛhamadhye tu medhāvī śubhāṃ pūrvaprakalpitām |
nyaset kūrmaśilāṃ caiva yasyāṃ kūrmo niveśyate || 82 ||
[Analyze grammar]

rājataṃ vinyaset kūrmaṃ sauvarṇaṃ tadvadeva tu |
pūrvavat kalpayet padmaṃ sāṣṭavargāṃ ca mātṛkām || 83 ||
[Analyze grammar]

ādhāraśaktimatreṣṭvā natvā vijñāpayet tataḥ |
tvameva paramā śaktistvamevāsanadhārikā || 84 ||
[Analyze grammar]

santṛptayā tvayā devi sthātavyamiha sarvadā |
kūrmarājamakūpāraṃ tathā viśvasya dhārakam || 85 ||
[Analyze grammar]

dhyātvā pūrvoktapadmasthaṃ svanāmnaiva tu pūjayet |
namaste kūrmarūpāya viṣṇave viśvadhāriṇe || 86 ||
[Analyze grammar]

kariṣyamāṇaṃ prāsādamiha tvaṃ dhartumarhasi |
iti vijñāpya taṃ bhaktyā gaṇeśaṃ cātra pūjayet || 87 ||
[Analyze grammar]

kūrmasya dakṣiṇe pārśve padmaṃ kṛtvā tu pūrvavat |
nāmayuktena bījena gandhapuṣpādibhiḥ kramāt || 88 ||
[Analyze grammar]

kuryād bījasya pañcāṅgaṃ tridīrghaṃ dvādaśāntagaiḥ |
nivedya laḍḍukāpūpapṛthukādi viśeṣataḥ || 89 ||
[Analyze grammar]

dhyāyed gajānanaṃ raktaṃ bṛhatkukṣiṃ caturbhujam |
pāśāṅkuśadharaṃ bhakṣyaṃ dadhānaṃ dantameva ca || 90 ||
[Analyze grammar]

evaṃ sampūjyate nityaṃ gaṇeśo yatra bhaktitaḥ |
vighnāstatra na jāyante vardhante cātra sampadaḥ || 91 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 12

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: