Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha caturdaśaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣepāt pratimālakṣaṇaṃ param |
yonisaṃsthānabhedaṃ ca sādhakānāṃ hitāya vai || 1 ||
[Analyze grammar]

ratnalohaśilādhātumṛtkāṣṭhālekhyabhedataḥ |
pratimā saptadhā jñeyā nirdoṣā ratnalohajā || 2 ||
[Analyze grammar]

bahudoṣā śilā sā tu puṇyaśailodbhaveṣyate |
vāruṇyaindrī tathā'gneyī vāyavī bhūścaturvidhā || 3 ||
[Analyze grammar]

ādyayoryā śilā saiṣā nirdoṣā'pi tu nānyayoḥ |
nimagnā bhuvi yā ramyā snigdhā'rkakiraṇojjhitā || 4 ||
[Analyze grammar]

ekavarṇā suvarṇā ca savarṇā cātiśobhanā |
śvetabjābhā mṛge grāhyā saumyā viprasya sā śilā || 5 ||
[Analyze grammar]

aindrī raktā kulasthābhā jyeṣṭhāyāṃ kṣatriyasya tu |
phalgunyāṃ bhagadevatyā pītā vā haritā viśaḥ || 6 ||
[Analyze grammar]

kṛṣṇā mudganibhā'śvinyāṃ śūdrasyaivāśvidevatā |
viśālā nātibahalā chidravanmadhurasvarā || 7 ||
[Analyze grammar]

rambhādalākṛtiḥ strī syācchītalā ca manoramā |
gambhīraninadā gurvī sadṛḍhā visphuliṅginī || 8 ||
[Analyze grammar]

aśvatthavaṭapatrābhā viśālā bahalā pumān |
napuṃsakaṃ dvayākārā taddhīnā yā saparpaṭā || 9 ||
[Analyze grammar]

nibiḍāvayavā snigdhā dhīraśabdā suśītalā |
sugandharasūrupāḍhyā yuvatiḥ sā suśobhanā || 10 ||
[Analyze grammar]

bālā śastrāsahā mṛdvī picchilā pallavāsthirā |
caṇḍālī śulkinī vā syād yasyāṃ na ramate manaḥ || 11 ||
[Analyze grammar]

sā hi maṇḍūkakhaṇḍā ca vṛddhā rūkṣā'tijharjharā |
bahuvarṇā'tinīlā ca dhūmrā ca sthūlaromikā || 12 ||
[Analyze grammar]

hīnasvanā ca nindyāṅgī soṣṇā caṇḍālikā smṛtā |
valmīkavṛkṣasaṃlagnā vahnivātātapāhatā || 13 ||
[Analyze grammar]

citicaityasamīpasthā bāhyālīḍhā'ntyasevitā |
grahajuṣṭā vivarṇā ca catvarāntarjaloṣitā || 14 ||
[Analyze grammar]

kalpitā'nyatra śiṣṭā ca saṃskṛtā yena kenacit |
sagarbhamaṇḍalacchidrasandhikīlakajālakā || 15 ||
[Analyze grammar]

sphoṭāvartasirāgranthibhedayuktā ca varjitā |
hīnarekhottamā hīnā hīnā rekhottamottamā || 16 ||
[Analyze grammar]

śilāsavarmā rekhāḥ syuḥ suvarṇāścātiśobhanāḥ |
indrāyudhapatākormikalaśābhā manoramā || 17 ||
[Analyze grammar]

sadā vṛddhikarī jñeyā gobrāhmaṇahitāvahā |
śrīvatsaśaṅkhacakrābjanandyāvartapradakṣiṇā || 18 ||
[Analyze grammar]

toraṇacchatravastrokṣakanyāsrakkusumopamā |
prāsādasvastikāśvebhavardhanī śapharopamā || 19 ||
[Analyze grammar]

rathekṣaṇāṅgulīkūrmacāmarāṅkuśakesarī |
ratnābharaṇagovṛkṣapatracandrārkatārakāḥ || 20 ||
[Analyze grammar]

pavitrakuṇḍikādarśamṛgahaṃsādayaḥ śubhāḥ |
ekadvibahuvicchede putreśagṛhiṇīkṣayaḥ || 21 ||
[Analyze grammar]

vakrasthūlakṛśā rūkṣāśchinnāgrāśca na śobhanāḥ |
saṅkīrṇā bahuvarmā ca yasyāṃ neṣṭā ca sā śilā || 22 ||
[Analyze grammar]

a vṛddhikṛdi śatrughnamu saṃvṛtamaśobhanam |
sandhyakṣareṣu vṛddhiḥ syāt kādimānteṣu sampadaḥ || 23 ||
[Analyze grammar]

yā yogavāheṣūccāṭo rādau bhīpuṣṭiśāntayaḥ |
siddhirūṣmasu mokṣo'ntye tiryagrekhāstvaśobhanāḥ || 24 ||
[Analyze grammar]

sagarbhoddhāṭyamānā yā bhidyate śithiladhvaniḥ |
maṇḍalādiyutoṣṇā vā vivarṇā vā'pi tāṃ tyajet || 25 ||
[Analyze grammar]

śilāyāṃ kṣālitāyāṃ tu yadi kiñcinna lakṣyate |
madhyamā sā śilā jñeyā hīnā yuktā śubhāśubhaiḥ || 26 ||
[Analyze grammar]

dhvanirghaṇṭānibho yatra sphuliṅgāśchedane sadā |
dṛśyante tacchirastasyāḥ pṛṣṭhamūrdhvamadhomukham || 27 ||
[Analyze grammar]

dvijo vā śilpinā kanyā yad brūyādadhivāsitā |
tacchiraḥ syāt tato vakraṃ kalpayedavikalpitam || 28 ||
[Analyze grammar]

prākpaścimaśirā grāhyā prākpratyagdvāraveśmanoḥ |
alābhe yāmyasaumyāgrā koṇāgrā tu na śasyate || 29 ||
[Analyze grammar]

sthaṇḍile devamiṣṭvā'dau brāhmaṇaiḥ svasti vācayet |
sudine prāśya dadhyannaṃ rakṣāmaṅgalapūrvakam || 30 ||
[Analyze grammar]

śastrāṇyastreṇa sampūjya śobhanānyabhidhāya ca |
śastrāṇyastreṇa sampūjya prāṅmukho vā'pyudaṅmukhaḥ || 31 ||
[Analyze grammar]

maṅgalāni ca sandṛśya nimittāni parīkṣya ca |
pratimārthaṃ tu nirgacchedācāryaḥ śilpibhiḥ saha || 32 ||
[Analyze grammar]

vidyārājñīṃ sadā dhyāyannagrato'rghyakaraḥ sthitaḥ |
nimittaiḥ śobhanairgacchet kṛtvaivaṃ punaranyathā || 33 ||
[Analyze grammar]

nirgatastu śilāṃ paśyet tadāprabhṛti nityaśaḥ |
pratimāṃ kārayet kartā tatkarmāntaṃ haviṣyabhuk || 34 ||
[Analyze grammar]

someśendreṣu na syāccet tādṛśī śobhanā śilā |
siddhaṃ śilākaraṃ gacchet kṛtvā digyajanaṃ punaḥ || 35 ||
[Analyze grammar]

diśo vilokya cāstreṇa rakṣāmaṅgalapūrvakam |
tatrādhivāsanaṃ kuryādācāryaḥ prayato niśi || 36 ||
[Analyze grammar]

śilāyā maṇḍapaṃ kṛtvā pariśritya samantataḥ |
caturdikṣu patākābhiścaturvarṇābhiranvitam || 37 ||
[Analyze grammar]

iṣṭvā hariṃ ca digdevān bhūtakrūrabaliṃ haret |
devāgre darbhaśayyāyāmupoṣya niyatendriyaḥ || 38 ||
[Analyze grammar]

ācāryaḥ susthito viṣṇuṃ dhyātvā mantramudīrayet |
namaḥ sakalalokāya viṣṇave prabhaviṣṇave || 39 ||
[Analyze grammar]

viśvāya viśvarūpāya svapnādhipataye namaḥ |
tenāṣṭaśatajaptena tataḥ savpnaṃ sa paśyati || 40 ||
[Analyze grammar]

śobhanaṃ syācchubhe svapne kartavyā śāntiranyathā |
śobhanāṃ tu śilāṃ jñātvā varṇaṃ liṅgaṃ śirastathā || 41 ||
[Analyze grammar]

udbudhyasveti mantreṇa lāñchayet tatra tatra tu |
ācāryo'streṇa kṛtvaivaṃ śilpibhirgrāhayet tataḥ || 42 ||
[Analyze grammar]

devamiṣṭvā baliṃ dattvā kṛtvā'tha svastivācanam |
śilāṃ rathe samāropya prayatnādānayet tataḥ || 43 ||
[Analyze grammar]

rathaśilpivikārādau śatamastreṇa homayet |
dhvajādighoṣaiḥ paryetya śālāyāmuttare nyaset || 44 ||
[Analyze grammar]

saṃkalpya pratimāmekāṃ śilāyāṃ vṛkṣa eva vā |
nānyāṃ tu pratimāṃ kuryāt kṛtā bhavati niṣphalā || 45 ||
[Analyze grammar]

svayamutpāditā mukhyā krītā dravyaistu madhyamā |
viditāvayavaiḥ śuddhā yā hradādiṣu sā'dhamā || 46 ||
[Analyze grammar]

śilāyāmiva saṃskāraḥ kartavyo dārukarmaṇi |
dārucandanaśamyākamadhūkāsanabilvakāḥ || 47 ||
[Analyze grammar]

saralaḥ spandanaḥ sālaḥ stabakaḥ stambhakastimiḥ |
varaṇastindukāśokaparṇīpanasaśiṃśapāḥ || 48 ||
[Analyze grammar]

anye'pi yājñikā vṛkṣāḥ sāravantaśca śobhanāḥ |
ṛjuḥ snigdhaḥ samo'śākhaḥ śubhadeśodbhavo ghanaḥ || 49 ||
[Analyze grammar]

agarbhavraṇarandhrādirdṛḍhamūlaḥ śubho mataḥ |
dakṣiṇapravaṇaḥ śuṣko dagdhaḥ pakṣigrahāśrayaḥ || 50 ||
[Analyze grammar]

patitaścaityavalmīkacitādisthaśca neṣyate |
adhobhāgaṃ tu saṃśodhya darbhānāstīrya sarvataḥ || 51 ||
[Analyze grammar]

gāyatrīparipūtena sarvataḥ prokṣya vāriṇā |
hutvā'nenaiva mantreṇa kṣīravṛkṣasamicchatam || 52 ||
[Analyze grammar]

yatparaṃ vaiṣṇavaṃ tattvaṃ yacca bhāgavataṃ punaḥ |
tatsarvamekasaṃlīnamasmin dehe vibudhyatām || 53 ||
[Analyze grammar]

dharmaṃ puṇyaṃ tathā satyaṃ sarvamekatra vartatām |
vṛkṣa lokasya śāntyarthaṃ gaccha devālayaṃ śubham || 54 ||
[Analyze grammar]

devatvaṃ yāsyase tatra dāhacchedavivarjitam |
jalapuṣpapradānena sadhūpairbalibhistathā || 55 ||
[Analyze grammar]

lokāstvāṃ pūjayiṣyanti tato yāsyasi nirvṛtim |
gandhapuṣpaiśca saṃpūjya baliṃ dattvā ca pūrvavat || 56 ||
[Analyze grammar]

svapnaṃ dṛṣṭvā dvijāyoktvā śobhanānyabhidhāya ca |
pūrvottaramukho mantrī japtvedaṃviṣṇurityṛcam || 57 ||
[Analyze grammar]

madhvājyāktakuṭhāreṇa smṛtvā'straṃ chettumārabhet |
divā vārebhiretyevaṃ pātaṃ tasya samuddharet || 58 ||
[Analyze grammar]

somendreśeṣu tatpātaḥ subho'nyatra na śasyate |
bhagne'smin kārayecchāntiṃ mahāvyāhṛtihomataḥ || 59 ||
[Analyze grammar]

agnaāyāhimantreṇa patitaṃ sodhayed drumam |
caturaśraṃ tataḥ kṛtvā rathenāśmavadānayet || 60 ||
[Analyze grammar]

mṛttikā'pyevamāneyā savarṇā doṣavarjitā |
puṇyādāyatanād ramyāduddhṛtāsīti cāhṛtā || 61 ||
[Analyze grammar]

apakvaṃ pārthivaṃ śastaṃ pakvamatra vigarhitam |
kapilājyātasītailakaṣāyaiścūrṇasaṃyutām || 62 ||
[Analyze grammar]

śrīveṣṭakādisaṃyuktāṃ peṣayitvā punaḥ punaḥ |
māsapakṣoṣitāṃ kṛtvā kārayet pratimāṃ tataḥ || 63 ||
[Analyze grammar]

saṃskṛtaṃ pratimāśūlamadhivāsyāgramaṇḍape |
ratnanyāsaṃ purā kṛtvā muhūrte stāpayed guruḥ || 64 ||
[Analyze grammar]

lohe sikthamayīmarcāṃ kārayitvā mṛdāvṛtām |
suvarṇādīni saṃśodhya vidrāvyāṅgāravat punaḥ || 65 ||
[Analyze grammar]

kuśalaiḥ kārayed yatnāt sampūrṇāṃ sarvatoghanām |
puṣṭidā'rcā tu sauvarmī rājatī kirttidā smṛtā || 66 ||
[Analyze grammar]

tāmrajā dhanaputrārthā maṇijā sukhadā bhavet |
dārujā śrīkarī jñeyā mṛnmayī sarvakāmadā || 67 ||
[Analyze grammar]

ekaberaṃ śilāloharatnadhātumayaṃ bhavet |
bahuberaṃ tu mṛddārukṛtamālekhyameva ca || 68 ||
[Analyze grammar]

prāsāda eva tu sthāpyā yā śilādārumṛnmayī |
pratimā'nyā gṛhe pūjyā prāsāde ca yathāvidhi || 69 ||
[Analyze grammar]

aṅguṣṭhādivitastyantaṃ gṛhe saṃsthāpya pūjayet |
prāsāde cordhvamāhastāt paraṃ prāsāda eva tu || 70 ||
[Analyze grammar]

jaṅgamaṃ pūjayennityamāvāhanavisargataḥ |
nāvāhanavisargābhyāmekaberaṃ pratiṣṭhitam || 71 ||
[Analyze grammar]

karmārcāṃ lohajāṃ kṛtvā pādamātrāṃ śubhānanām |
mūlānurūpasaṃsthānāṃ śodhayitvā yathāvidhi || 72 ||
[Analyze grammar]

tasyāmāvāhya sampūjya lepyādau visṛjet punaḥ |
dvārocce'ṣṭāṃśahīne syāt tribhakte'rcā dvibhāgikā || 73 ||
[Analyze grammar]

navāṃśone samaste vā pādonā vā'pi tatsamā |
uttamaṃ pārthive mānaṃ dārave madhyamaṃ bhavet || 74 ||
[Analyze grammar]

maṇije cādhamaṃ jñeyamicchayā'nyatra kalpayet |
uttamā daśatālārcā navatālā tu madhyamā || 75 ||
[Analyze grammar]

aṣṭatālādhamā jñeyā devyaḥ syuścāṣṭatālikāḥ |
daśadhā navadhā ceṣṭaṃ mānaṃ kṛttvaikamaṃśakam || 76 ||
[Analyze grammar]

bhaṅkttvā dvādaśadā jñeyaṃ svāṅgulaṃ yena mīyate |
grīvāhṛnnābhimeḍhrāntaṃ mukhamānena kalpayet || 77 ||
[Analyze grammar]

tad bhaṅkttvā mūrdhni kaṇṭhāṅghrijānudeśe samaṃ nyaset |
jaṅghorū dviguṇau kāryau bāhū cājānulambinau || 78 ||
[Analyze grammar]

kiñcidūnāḥ pramāṇena jñeyāścaivopabāhavaḥ |
kirīṭamadhikaṃ kuryāt padmaṃ nālaṃ ca mānataḥ || 79 ||
[Analyze grammar]

tiryak ṣoḍaśasūtrāṇi saptordhvāni ca kalpayet |
tiryagūrdhvagataiḥ sūtrairmukhe dvādaśadhā kṛte || 80 ||
[Analyze grammar]

keśapañcamasūtrasthaṃ madyaikāntaritaṃ dvayoḥ |
padayorakṣiṇī kārye padamānena vistṛte || 81 ||
[Analyze grammar]

tayormadhye śubhā nāsā kāryākṣidviguṇāyatā |
tāre sṛkvāntasūtrasthe kaṃbīrau puṭasaṃmitau || 82 ||
[Analyze grammar]

kuryād bhrūsūtragau karṇau netre netrāntarāyate |
tārake tatrtribhāgasthe jyotiṣī tatrtribhāgataḥ || 83 ||
[Analyze grammar]

netravannāsikāgroccaṃ nimnaṃ mūlaṃ tadardhataḥ |
niṣpāvābhau nimnapuṭau bhrūmadyaṃ netramadhyavat || 84 ||
[Analyze grammar]

adharastatsamo'nyoṣṭhagojikāmānamardhataḥ |
karṇāyāmastu nāsāvad vistāraśca tadagravat || 85 ||
[Analyze grammar]

tuṭukau netrasūtrasthau tadvistāreṇa sammitau |
lalāṭakaṇṭhavistāro nāsikādviguṇo mataḥ || 86 ||
[Analyze grammar]

cibuko karṇamūlāt tu nāsikā dviguṇāyatā |
stanāntaraṃ mukhaṃ vidyād dviguṇaṃ caiva kakṣayoḥ || 87 ||
[Analyze grammar]

kaṇṭhād dviguṇa eveṣṭo nābhideśe tu vistaraḥ |
kaṭau netrādhikstryaṃśaṃ stanakakṣāntaraṃ viduḥ || 88 ||
[Analyze grammar]

tāvat kakṣāṃsamadhyaṃ ca kārayet skandhamunnatam |
kaṭivat sandhikakṣāntaṃ prakoṣṭhaṃ nāsikādikam || 89 ||
[Analyze grammar]

tatra madhyamayormānaṃ nāsikādharayogataḥ |
kalpayedardhaparvone tathā tarjanyanāmike || 90 ||
[Analyze grammar]

tayorapyardhaparvone tathāṅguṣṭhakaniṣṭhike |
tale netrādhikāyāme madyamāyāmavistare || 91 ||
[Analyze grammar]

tatrāṅguṣṭhapradeśinyornetrasammitamantaram |
antaraṃ madhyamātulyaṃ kaniṣṭhāmaṇibandhayoḥ || 92 ||
[Analyze grammar]

maṇibandhastu nāsāvat tato'ṅguṣṭhāntaraṃ tathā |
dviguṇo bāhuvistāro netronaṃ caiva korpare || 93 ||
[Analyze grammar]

sarvatra triguṇo'nāho bāhū gopucchavacchubhau |
madyamāparvaṇī pūrve same śeṣaṃ tadardhakam || 94 ||
[Analyze grammar]

aṣṭāṃśonāni parvāṇi tato deśinyanāmayoḥ |
pādonāni kanīyasya yoktavyānyanurūpataḥ || 95 ||
[Analyze grammar]

tarjanīmadhyamāparvasame cāṅguṣṭhaparvaṇī |
sarvāṅgulīṣu kāryāḥ syuragraparvārdhato nakhāḥ || 96 ||
[Analyze grammar]

nāho'ṅguṣṭhasya nāsāvadaṣṭāṃśonastato'nyayoḥ |
ttataścaivaṃ kaniṣṭhāyā vṛtte bhujasame sphijau || 97 ||
[Analyze grammar]

ūrū mukhavadakṣyūnaṃ jānu jaṅghā mukhārdhataḥ |
mukhāyatatalau pādau purastājjaṅghayā samau || 98 ||
[Analyze grammar]

kūrmonnatau kramāduccau tatrāṅguṣṭhau tadardhakau |
pradeśinyau ca tattulye hīnāḥ śeṣā nakhānnakham || 99 ||
[Analyze grammar]

anaṅguṣṭhāsriparvāṇo nakhā raktārdhacandravat |
nāho'ṅguṣṭhe'nyamadhyāvat tarjanyaṅguṣṭhadairghyavat || 100 ||
[Analyze grammar]

aṣṭāṃśonāḥ kramādanyāḥ kārayedanurūpataḥ |
karṇapāśau ca keśāśca bhūṣāvastrāyudhāni ca || 101 ||
[Analyze grammar]

sanniveśāśca yoktavyā yathāśebhaṃ vijānatā |
viśāladhavalātāmre pakṣmale caiva locane || 102 ||
[Analyze grammar]

sādhāraṇīva dṛṣṭiḥ syāt paśyatāṃ nādhaūrdhvagā |
paṭe vā lekhayitvaivaṃ taṃ paṭaṃ sādhakaḥ svayam || 103 ||
[Analyze grammar]

ekānte tu pratiṣṭhāpya pūjayennityamādarāt |
bimboccārdhaṃ tu pīṭhoccamāyāmo bimbamānataḥ || 104 ||
[Analyze grammar]

keśāntamukhamāno vā pdamatulyo jalāśrayaḥ |
nādhikaṃ pīṭhamiṣṭaṃ tu jaṅgamasya ṣaḍaṅgulāt || 105 ||
[Analyze grammar]

aṅgulābhyāṃ naca nyūnaṃ lohajasyaikayonikam |
śailamanyatra vijñeyaṃ ratnajānāṃ tu lohajam || 106 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 14

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: