Vishnu-samhita [sanskrit]

22,492 words | ISBN-10: 8170302234 | ISBN-13: 9788170302230

The Sanskrit text of the Vishnu-samhita, an ancient text belonging to the Pancaratra tradition. Topics include details regarding Mandalas, Philosophy, especially allied with Samkhya, Yoga and discussions related to the powers and qualities of God. The Vishnusamhita also details a system called Bhagavatayoga, enforcing bodily and moral control in order to purify the mind. Alternative titles: Viṣṇusaṃhitā (विष्णुसंहिता), Viṣṇu-saṃhitā (विष्णु-संहिता), Visnusamhita, Visnu.

atha pañcamaḥ paṭalaḥ ||
atha vakṣyāmi saṃkṣopānmantroddhāravidhiṃ param |
yasmin samyakkṛte mantrā vīryavantaḥ syuriṣṭadāḥ || 1 ||
[Analyze grammar]

vivikte susame deśe śucau snigdhe manorame |
puṣpaprakarasaṃkīrṇe mantroddhāraṃ samācaret || 2 ||
[Analyze grammar]

srātvā'cāntaḥ kṛtanyāso gandhapuṣpādyalaṅkṛtaḥ |
sānugaḥ prayato mantrī sūtrapātaṃ prakalpayet || 3 ||
[Analyze grammar]

catuṣṣaṣṭipadaṃ kṛtvā candanena sugandhinā |
ādihāntāṃ samālikhya mātṛkāmaṣṭavirgiṇīm || 4 ||
[Analyze grammar]

ādipaṅkau dviśo vargaṃ vargaśo'nyatra cāntataḥ |
nādāt sarvagatādaṣṭavargotpattimanusmaret || 5 ||
[Analyze grammar]

nādo'kāraḥ svayaṃ jāto vāsudevātmakastataḥ |
saṃkarṣaṇākhyayā'kāra ikāraśca śivākhyayā || 6 ||
[Analyze grammar]

īkāraśca tato jātastau ca saṃkarṣaṇātmako |
brahmokāro'ta ūkāraḥ pradyumanākhyau ca tau smṛtau || 7 ||
[Analyze grammar]

haṃsākhyo'smādṛkāro'ta ṛkāraścāniruddhakaḥ |
lṛkāro mahadākhyo'ja lṝkāraśca tato'jani || 8 ||
[Analyze grammar]

tato rudrākhya ekāra aikāraścāpyanantaraḥ |
prajāpatyākhya okāra aukāraśca tadātmakaḥ || 9 ||
[Analyze grammar]

bindustasmāddharīśātmā visargo'smācca te svarāḥ |
tasmāddharīśād brāhmyādimātṛbhedena saptadhā || 10 ||
[Analyze grammar]

kādivargā yaśādī ca nyastavyāste'nyapaṅktiṣu |
evaṃ sarasvatīṃ devīmaṣṭavargātmikāṃ subhām || 11 ||
[Analyze grammar]

gandhapūṣpairyajed varṇadevatānāmabhiḥ kramāt |
tato gāruḍamaśvibhyāmuddhṛtaṃ varṇahārakam || 12 ||
[Analyze grammar]

yamākhyamodvayaṃ ceṣṭvā tena mantrān samuddharet |
praṇavāṣṭākṣaroddhāre vāsudevaḥ svayaṃ bhavet || 13 ||
[Analyze grammar]

ṣaṭke saṃkarṣaṇo brahmā gāyatryāṃ cākrike haraḥ |
pradyumnastvajitoddhāre nārasiṃhe'niruddhakaḥ || 14 ||
[Analyze grammar]

vāsudevādibhiḥ sve sve bījamantrāśca hetayaḥ |
ādityenaiva tūddhāryāḥ pañcopaniṣadādayaḥ || 15 ||
[Analyze grammar]

ādyādimuddharet pūrvaṃ punastatraiva pañcamam |
ṣaṣṭhāntaṃ cādivargonaṃ trayamekatra yojayet || 16 ||
[Analyze grammar]

etat tat paramaṃ tattvamakṣaraṃ paramaṃ padam |
anenaivārcanaṃ viṣṇorjapo homaśca mokṣadaḥ || 17 ||
[Analyze grammar]

tridevaguṇavedāgnisandhyālokadaśāsvayam |
vedādirakṣaravyāptyā sarvamantrāditāṃ gataḥ || 18 ||
[Analyze grammar]

pañcamāntaṃ paraṃ tārāt ṣaṣṭhāntaṃ satrayodaśam |
devanāma caturthyantamityetanmantralakṣaṇam || 19 ||
[Analyze grammar]

evaṃ ṣaḍakṣaro mantro nirbījo'ṣṭākṣarastathā |
dviṣaṭke bhagavacchabdo namaskārāt paro bhavet || 20 ||
[Analyze grammar]

bījaṃ tārādinatyantaṃ sarvatrākhyā na cet parā |
yatrā'khyā tu caturthyantā namaskārastadā'ntataḥ || 21 ||
[Analyze grammar]

caturthamaṣṭame bījamādiṣaṣṭhāntabindukam |
hṛdayaṃ tadabījasya viṣṇubījaṃ ca yad viduḥ || 22 ||
[Analyze grammar]

dvitīyādyaṃ śiraścāsya bindvantamupakalpayet |
aṣṭamādyaṃ śikhābījaṃ tṛtīyasvarabheditam || 23 ||
[Analyze grammar]

caturthaṃ kavacaṃ cāntye pañcamasvarabindumat |
tadevāstraṃ bhavet tasya ṣoḍaśasvarasaṃyutam || 24 ||
[Analyze grammar]

etat pañcāṅgamuddiṣṭaṃ nirbījasya ṣaḍātmanaḥ |
yadākhyājātibhiryuktaṃ sarvakāmapradaṃ viduḥ || 25 ||
[Analyze grammar]

hṛdbījaṃ mūlamaṅgāni dvicatuṣṣaṣṭhayogataḥ |
netrāntāni ṣaḍapyāhurdvādaśāntyacaturdaśaiḥ || 26 ||
[Analyze grammar]

namontāni nirākhyāni sākhyāni tu sabījake |
praṇavānantaraṃ bījamanante cennamonvitam || 27 ||
[Analyze grammar]

sabījasyedamuddiṣṭaṃ mūlamantrasya lakṣaṇam |
tārāt sabindukairvarṇaiḥ svarabheditabījakaiḥ || 28 ||
[Analyze grammar]

namontākhyaiḥ ṣaḍaṅgāni netrāntaṃ tat prakalpayet |
hṛdayaṃ kundasaṅkāśaṃ śiro bhinnāñjanaprabham || 29 ||
[Analyze grammar]

śikhā tu piṅgalā jñeyā kavacaṃ hemasannibham |
vidyudākāramastraṃ syānnetraṃ jvalanasannibham || 30 ||
[Analyze grammar]

jñānasantoṣanityatvasvātantryāvighnavaibhavaiḥ |
hṛdayādiguṇairyuktaḥ sakalo'nugrahādikṛt || 31 ||
[Analyze grammar]

svāhākāravaṣaṭkārau home śāntikapauṣṭike |
namaskāro japārcādāvaiśvarye praṇavo'ntataḥ || 32 ||
[Analyze grammar]

ādau tāranamomadhye bindvantāḥ ṣoyarāvalāḥ |
parāya bhagavatsthāne pañcopaniṣadādiṣu || 33 ||
[Analyze grammar]

prathamaḥ parameṣṭhyātmā puruṣātmā tathāparaḥ |
viśvātmā'tha nivṛttyātmā sarvātmā pañca te smṛtāḥ || 34 ||
[Analyze grammar]

āvāhane visarge ca yojyāḥ pañca kramotkramāt |
prokṣaṇe śāntihome ca dravyaśuddhau ca kīrtitāḥ || 35 ||
[Analyze grammar]

puruṣaḥ prakṛtiścobhau jīvaprāṇasamāhvayau |
buddhyahaṃkārasaṅkalpāstanmātrāṇīndriyāṇi ca || 36 ||
[Analyze grammar]

bhūtāni ceti bindvantairmādikāntairanukramāt |
pañcaviṃśatitattvāni vijñātavyāni deśikaiḥ || 37 ||
[Analyze grammar]

aṣṭamāntyaṃ svarāntyābhyāṃ kāladiṅmantrayoḥ kramāt |
khakāro vainateyasya vighneśasya tataḥ param || 38 ||
[Analyze grammar]

kālabījamanantasya dīrghairaṅgāni tasya ṣaṭ |
akṣabījaṃ tu varṇāntyaṃ cakramaṇḍalakalpane || 39 ||
[Analyze grammar]

padmasya praṇavo'syāṃśāḥ patrakesarakarṇikāḥ |
hrasvākṣarāṇi bījāni nābhisthe savanatraye || 40 ||
[Analyze grammar]

asaṃvṛtasvaraiḥ kālamaramāseṣu yojayet |
avisargaiḥ svarairādyairvāmadakṣiṇapārśvayoḥ || 41 ||
[Analyze grammar]

rāśīnāṃ tairvisargādyairapyūhyāstithayo dvidhā |
aśvayukprabhṛtīnyeṣu nakṣatrāṇi yathākramam || 42 ||
[Analyze grammar]

bindvantairādikāntaistu hādimāntairnava grahāḥ |
arkādayaḥ svarāśisthā rāhuketū ca yadgatau || 43 ||
[Analyze grammar]

sakāraśca ṣakāraśca nemyorantarbahiṣṭhayoḥ |
prakṛtyādīni tattvāni yojyānīha pṛthak kramāt || 44 ||
[Analyze grammar]

dvādaśākṣarabījaistu yojyā viṣṇvādayo'ragāḥ |
ṛtavo mūlabījaistu vasantādya yathākramam || 45 ||
[Analyze grammar]

cakramaṇḍalayāge tu viśeṣo'yamihoditaḥ |
bhadrakasthaṇḍilārcāsu na mantrāḥ kālasaṃśrayāḥ || 46 ||
[Analyze grammar]

nāmāṣṭakadviṣaṭkasthaṃ vidmahedhīmahenvitam |
krameṇa kalpayet tanno viṣṇurante pracodayāt || 47 ||
[Analyze grammar]

gāyatrī vaiṣṇavī jñeyā sarvapāpaharā tviyam |
yad dattamanayā sarvaṃ pratigṛhṇāti devarāṭ || 48 ||
[Analyze grammar]

upacāre ca yoktavyā pakve pūrṇāhutau ca sā |
sahasrāreti saṃkīrtya huṃkāraṃ phaṭ ca yojayet || 49 ||
[Analyze grammar]

ṣaḍakṣaramidaṃ jñeyaṃ sudarśanamakhaṇḍitam |
kṣudrabhūtapiśācādivāraṇaṃ roganāśanam || 50 ||
[Analyze grammar]

sacaturdaśabindvantyaṃ nārasiṃhaṃ ca tādṛśam |
vilomāṣṭamavargārṇaistārapūrvairabindubhiḥ || 51 ||
[Analyze grammar]

vāsudevādayo yojyā namontā dikṣu mūrtayaḥ |
dīrghaistaireva koṇeṣu śāntiḥ śrīśca sarasvatī || 52 ||
[Analyze grammar]

ratiśceti kramād yojyāścatasro mūrtiśaktayaḥ |
aṣṭamasyādibījaṃ tu dvisaptāntena saṃyutam || 53 ||
[Analyze grammar]

saptamasya dvitīyaṃ ca tṛtīyaṃ ca tathā bhavet |
dvitīyasya tṛtīyaṃ ca tṛtīyāvaraṇe kramāt || 54 ||
[Analyze grammar]

dīrgho'ntyādistu bindvanto dvitīyasya dvitīyakaḥ |
bindvekādaśasaṃyuktaḥ so'ntyādiśca sabindukaḥ || 55 ||
[Analyze grammar]

dikkoṇeṣu kramādaṣṭau bījāni kathitāni ca |
vargādibhiḥ kramād bījairindrādyāḥ paritaḥ smṛtāḥ || 56 ||
[Analyze grammar]

vajrādayo'stramantrāśca tadvitīyaiḥ sabindubhiḥ |
viṣvakseno'ntavauṃkāro namontaḥ parikīrtitaḥ || 57 ||
[Analyze grammar]

sarvāsāṃ devatānāṃ tu guṇaśaktisamanvayāt |
bījāni kalpayed vidvān pañcarātraviśāradaḥ || 58 ||
[Analyze grammar]

akṣarāṇi tu vāk proktā na sā prakṣīyate kila |
tasmād varṇe gṛhīte'pi na śūnyaṃ puṭamucyate || 59 ||
[Analyze grammar]

vyañjanāni svarānatra gṛhṇīyācca pṛthak pṛthak |
tad gṛhītaṃ gṛhītaṃ ca sandhayitvānyaduddharet || 60 ||
[Analyze grammar]

sakalīkaraṇaṃ nāma mantrasaṃskāra uttamaḥ |
tasmāduddharaṇaṃ kāryamiṣṭvā koṣṭheṣu mātṛkām || 61 ||
[Analyze grammar]

anakṣareṣu koṣṭheṣu pūjayenmantramuddhṛtam |
evaṃ samuddhṛtā mantraḥ praṇavoddīpitākṣarāḥ || 62 ||
[Analyze grammar]

vīryavanto bhaviṣyanti bhuktimuktiphalapradāḥ |
gatvaikānte śucau deśe srātācānto jitendriyaḥ || 63 ||
[Analyze grammar]

maṇḍale devamārādhya sāṅgaṃ sāvaraṇaṃ kramāt |
japet ṣaḍviṃśatiṃ lakṣān vratastho'nanyamānasaḥ || 64 ||
[Analyze grammar]

tilānāṃ ghṛtamiśrāṇāṃ sahasraṃ caiva homayet |
tatastu sidhyate mantro varadaścāpi jāyate || 65 ||
[Analyze grammar]

saptalokyaṃ yadiṣṭaṃ syādātmanaḥ sukhasādhanam |
tadbhogyatvamanenāśu yāti dhyānaprayogataḥ || 66 ||
[Analyze grammar]

devaśaktiramoghaiṣā na kvacit pratihanyate |
devadānavayakṣeṣu kimpunarmānuṣe jane || 67 ||
[Analyze grammar]

yakṣiṇī kinnarī cātha divyayoṣā ca mānuṣī |
tasya ṣaṭpañcasaptaikamāsataḥ kiṃkarī bhavet || 68 ||
[Analyze grammar]

nāma saṃkīrtya sādhyāyā bījānte vaśametviti |
bījamante ca yoktavyaṃ jvaladvahnisphuliṅgamuk || 69 ||
[Analyze grammar]

kruddhaṃ plutaprayogeṇa sādhayedacirād balāt |
evamevābhicāreṣu phaṭkārāntaṃ prayojayet || 70 ||
[Analyze grammar]

nāmānte nāśamāyātu viśeṣo'yaṃ ca vidyate |
nāmānte nāma ityuktvā tato bījaṃ vicintayet || 71 ||
[Analyze grammar]

ākarṣe ca vaśīkāre viśeṣo'yamihoditaḥ |
visaṃjñaṃ vihvalaṃ sādhyamāyāntaṃ cintayedalam || 72 ||
[Analyze grammar]

kalaśo hemaratnāḍhyastaddhṛto'viratāṃ vahan |
dhyeyaḥ svapurato dhārāṃ dhanasyāparimāṇataḥ || 73 ||
[Analyze grammar]

bhūtikāmasya yogo'yaṃ nāmnā vaiśravaṇasya hi |
prayacchatviti nāmānte vasunāma sanāmakam || 74 ||
[Analyze grammar]

vaśīkāre parāṃ kanyāmāpnoti ciramabhyasan |
labhyatāmiti nāmānte tasyāḥ saṃparikīrtayet || 75 ||
[Analyze grammar]

uccāṭe gacchatu jñeyamāyātvānayane'bhyaset |
prītāvāvahatu prītiṃ vidveṣe dveṣamṛcchatu || 76 ||
[Analyze grammar]

yat sisādhayiṣurvidvānidaṃ siddhaṃ punarjapet |
tasya sidhyatitat kṣipraṃ kintu śraddhābiyogataḥ || 77 ||
[Analyze grammar]

hṛdbījaṃ tu plutaṃ cintyaṃ jvaladaṣṭatanau sthitam |
anenaivātmanaḥ kṛtvā sakalīkaraṇaṃ tanau || 78 ||
[Analyze grammar]

yena yena svareṇaitad yuktaṃ yatra niyujyate |
tadetat sādhayatyāśu na moghamiti dāraṇā || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Vishnu-samhita Chapter 5

Cover of edition (1990)

Vishnu Samhita
by M M T Ganapati Sastri (1990)

विष्णु संहिता; Sanskrit Only; [Publisher: Sri Satguru Publications A Division of Indian Books Centre Delhi, India]

Buy now!
Like what you read? Consider supporting this website: