Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathoktavati rāme tu bharate ca mahātmani |
lakṣmaṇo'pi śubhaṃ vākyamuvāca raghunandanam || 1 ||
[Analyze grammar]

aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām |
pāvanastava durdharṣo rocatāṃ kratupuṃgavaḥ || 2 ||
[Analyze grammar]

śrūyate hi purāvṛttaṃ vāsave sumahātmani |
brahmahatyāvṛtaḥ śakro hayamedhena pāvitaḥ || 3 ||
[Analyze grammar]

purā kila mahābāho devāsurasamāgame |
vṛtro nāma mahānāsīddaiteyo lokasaṃmataḥ || 4 ||
[Analyze grammar]

vistīrṇā yojanaśatamucchritastriguṇaṃ tataḥ |
anurāgeṇa lokāṃstrīn snehāt paśyati sarvataḥ || 5 ||
[Analyze grammar]

dharmajñaśca kṛtajñaśca buddhyā ca pariniṣṭhitaḥ |
śaśāsa pṛthivīṃ sarvāṃ dharmeṇa susamāhitaḥ || 6 ||
[Analyze grammar]

tasminpraśāsati tadā sarvakāmadughā mahī |
rasavanti prasūtāni mūlāni ca phalāni ca || 7 ||
[Analyze grammar]

akṛṣṭapacyā pṛthivī susaṃpannā mahātmanaḥ |
sa rājyaṃ tādṛśaṃ bhuṅkte sphītamadbhutadarśanam || 8 ||
[Analyze grammar]

tasya buddhiḥ samutpannā tapaḥ kuryāmanuttamam |
tapo hi paramaṃ śreyastapo hi paramaṃ sukham || 9 ||
[Analyze grammar]

sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram |
tapa ugramupātiṣṭhattāpayan sarvadevatāḥ || 10 ||
[Analyze grammar]

tapastapyati vṛtre tu vāsavaḥ paramārtavat |
viṣṇuṃ samupasaṃkramya vākyametaduvāca ha || 11 ||
[Analyze grammar]

tapasyatā mahābāho lokā vṛtreṇa nirjitāḥ |
balavān sa hi dharmātmā nainaṃ śakṣyāmi bādhitum || 12 ||
[Analyze grammar]

yadyasau tapa ātiṣṭhedbhūya eva sureśvara |
yāval lokā dhariṣyanti tāvadasya vaśānugāḥ || 13 ||
[Analyze grammar]

tvaṃ cainaṃ paramodāramupekṣasi mahābala |
kṣaṇaṃ hi na bhavedvṛtraḥ kruddhe tvayi sureśvara || 14 ||
[Analyze grammar]

yadā hi prītisaṃyogaṃ tvayā viṣṇo samāgataḥ |
tadā prabhṛti lokānāṃ nāthatvamupalabdhavān || 15 ||
[Analyze grammar]

sa tvaṃ prasādaṃ lokānāṃ kuruṣva sumahāyaśaḥ |
tvatkṛtena hi sarvaṃ syāt praśāntamajaraṃ jagat || 16 ||
[Analyze grammar]

ime hi sarve viṣṇo tvāṃ nirīkṣante divaukasaḥ |
vṛtraghatena mahatā eṣāṃ sāhyaṃ kuruṣva ha || 17 ||
[Analyze grammar]

tvayā hi nityaśaḥ sāhyaṃ kṛtameṣāṃ mahātmanām |
asahyamidamanyeṣāmagatīnāṃ gatirbhavān || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 75

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: