Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tacchrutvā bhāṣitaṃ tasya rāmasyākliṣṭakarmaṇaḥ |
dvāḥsthaḥ kumārāvāhūya rāghavāya nyavedayat || 1 ||
[Analyze grammar]

dṛṣṭvā tu rāghavaḥ prāptau priyau bharatalakṣmaṇau |
pariṣvajya tato rāmo vākyametaduvāca ha || 2 ||
[Analyze grammar]

kṛtaṃ mayā yathātathyaṃ dvijakāryamanuttamam |
dharmasetumato bhūyaḥ kartumicchāmi rāghavau || 3 ||
[Analyze grammar]

yuvābhyāmātmabhūtābhyāṃ rājasūyamanuttamam |
sahito yaṣṭumicchāmi tatra dharmo hi śāśvataḥ || 4 ||
[Analyze grammar]

iṣṭvā tu rājasūyena mitraḥ śatrunibarhaṇaḥ |
suhutena suyajñena varuṇatvamupāgamat || 5 ||
[Analyze grammar]

somaśca rājasūyena iṣṭvā dharmeṇa dharmavit |
prāptaśca sarvalokānāṃ kīrtiṃ sthānaṃ ca śāśvatam || 6 ||
[Analyze grammar]

asminnahani yacchreyaścintyatāṃ tanmayā saha |
hitaṃ cāyati yuktaṃ ca prayatau vaktumarhatha || 7 ||
[Analyze grammar]

śrutā tu rāghavasyaitadvākyaṃ vākyaviśāradaḥ |
bharataḥ prāñjalirbhūtvā vākyametaduvāca ha || 8 ||
[Analyze grammar]

tvayi dharmaḥ paraḥ sādho tvayi sarvā vasuṃdharā |
pratiṣṭhitā mahābāho yaśaścāmitavikrama || 9 ||
[Analyze grammar]

mahīpālāśca sarve tvāṃ prajāpatimivāmarāḥ |
nirīkṣante mahātmāno lokanāthaṃ yathā vayam || 10 ||
[Analyze grammar]

prajāśca pitṛvad rājanpaśyanti tvāṃ mahābala |
pṛthivyāṃ gatibhūto'si prāṇināmapi rāghava || 11 ||
[Analyze grammar]

sa tvamevaṃvidhaṃ yajñamāhartāsi kathaṃ nṛpa |
pṛthivyāṃ rājavaṃśānāṃ vināśo yatra dṛśyate || 12 ||
[Analyze grammar]

pṛthivyāṃ ye ca puruṣā rājanpauruṣamāgatāḥ |
sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ || 13 ||
[Analyze grammar]

sa tvaṃ puruṣaśārdūla guṇairatulavikrama |
pṛthivīṃ nārhase hantuṃ vaśe hi tava vartate || 14 ||
[Analyze grammar]

bharatasya tu tadvākyaṃ śrutvāmṛtamayaṃ yathā |
praharṣamatulaṃ lebhe rāmaḥ satyaparākramaḥ || 15 ||
[Analyze grammar]

uvāca ca śubhāṃ vāṇīṃ kaikeyyā nandivardhanam |
prīto'smi parituṣṭo'smi tavādya vacanena hi || 16 ||
[Analyze grammar]

idaṃ vacanamaklībaṃ tvayā dharmasamāhitam |
vyāhṛtaṃ puruṣavyāghra pṛthivyāḥ paripālanam || 17 ||
[Analyze grammar]

eṣa tasmādabhiprāyād rājasūyāt kratūttamān |
nivartayāmi dharmajña tava suvyāhṛtena vai || 18 ||
[Analyze grammar]

prajānāṃ pālanaṃ dharmo rājñāṃ yajñena saṃmitaḥ |
tasmācchṛṇomi te vākyaṃ sādhūktaṃ susamāhitam || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 74

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: