Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

lakṣmaṇasya tu tadvākyaṃ śrutvā śatrunibarhaṇaḥ |
vṛtraghātamaśeṣeṇa kathayetyāha lakṣmaṇam || 1 ||
[Analyze grammar]

rāghaveṇaivamuktastu sumitrānandavardhanaḥ |
bhūya eva kathāṃ divyāṃ kathayāmāsa lakṣmaṇaḥ || 2 ||
[Analyze grammar]

sahasrākṣavacaḥ śrutvā sarveṣāṃ ca divaukasām |
viṣṇurdevānuvācedaṃ sarvānindrapurogamān || 3 ||
[Analyze grammar]

pūrvaṃ sauhṛdabaddho'smi vṛtrasya sumahātmanaḥ |
tena yuṣmat priyārthaṃ vai nāhaṃ hanmi mahāsuram || 4 ||
[Analyze grammar]

avaśyaṃ karaṇīyaṃ ca bhavatāṃ sukhamuttamam |
tasmādupāyamākhyāsye yena vṛtraṃ haniṣyatha || 5 ||
[Analyze grammar]

tridhā bhūtaṃ kariṣye'hamātmānaṃ surasattamāḥ |
tena vṛtraṃ sahasrākṣo haniṣyati na saṃśayaḥ || 6 ||
[Analyze grammar]

eko'ṃśo vāsavaṃ yātu dvitīyo vajrameva tu |
tṛtīyo bhūtalaṃ śakrastato vṛtraṃ haniṣyati || 7 ||
[Analyze grammar]

tathā bruvati deveśe devā vākyamathābruvan |
evametanna saṃdeho yathā vadasi daityahan || 8 ||
[Analyze grammar]

bhadraṃ te'stu gamiṣyāmo vṛtrāsuravadhaiṣiṇaḥ |
bhajasva paramodāravāsavaṃ svena tejasā || 9 ||
[Analyze grammar]

tataḥ sarve mahātmānaḥ sahasrākṣapurogamāḥ |
tadaraṇyamupākrāmanyatra vṛtro mahāsuraḥ || 10 ||
[Analyze grammar]

te'paśyaṃstejasā bhūtaṃ tapantamasurottamam |
pibantamiva lokāṃstrīnnirdahantamivāmbaram || 11 ||
[Analyze grammar]

dṛṣṭvaiva cāsuraśreṣṭhaṃ devāstrāsamupāgaman |
kathamenaṃ vadhiṣyāmaḥ kathaṃ na syāt parājayaḥ || 12 ||
[Analyze grammar]

teṣāṃ cintayatāṃ tatra sahasrākṣaḥ puraṃdaraḥ |
vajraṃ pragṛhya bāhubhyāṃ prahiṇodvṛtramūrdhani || 13 ||
[Analyze grammar]

kālāgnineva ghoreṇa dīpteneva mahārciṣā |
prataptaṃ vṛtraśirasi jagattrāsamupāgamat || 14 ||
[Analyze grammar]

asaṃbhāvyaṃ vadhaṃ tasya vṛtrasya vibudhādhipaḥ |
cintayāno jagāmāśu lokasyāntaṃ mahāyaśāḥ || 15 ||
[Analyze grammar]

tamindraṃ brahmahatyāśu gacchantamanugacchati |
apataccāsya gātreṣu tamindraṃ duḥkhamāviśat || 16 ||
[Analyze grammar]

hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ |
viṣṇuṃ tribhuvaṇaśreṣṭhaṃ muhurmuhurapūjayan || 17 ||
[Analyze grammar]

tvaṃ gatiḥ paramā deva pūrvajo jagataḥ prabhuḥ |
rathārthaṃ sarvabhūtānāṃ viṣṇutvamupajagmivān || 18 ||
[Analyze grammar]

hataścāyaṃ tvayā vṛtro brahmahatyā ca vāsavam |
bādhate suraśārdūla mokṣaṃ tasya vinirdiśa || 19 ||
[Analyze grammar]

teṣāṃ tadvacanaṃ śrutvā devānāṃ viṣṇurabravīt |
māmeva yajatāṃ śakraḥ pāvayiṣyāmi vajriṇam || 20 ||
[Analyze grammar]

puṇyena hayamedhena māmiṣṭvā pākaśāsanaḥ |
punareṣyati devānāmindratvamakutobhayaḥ || 21 ||
[Analyze grammar]

evaṃ saṃdiśya devānāṃ tāṃ vāṇīmamṛtopamā |
jagāma viṣṇurdeveśaḥ stūyamānastriviṣṭapam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 76

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: