Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

te prayātā mahātmānaḥ pārthivāḥ sarvato diśam |
kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat || 1 ||
[Analyze grammar]

akṣauhiṇī sahasraiste samavetāstvanekaśaḥ |
hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ || 2 ||
[Analyze grammar]

ūcuścaiva mahīpālā baladarpasamanvitāḥ |
na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam || 3 ||
[Analyze grammar]

bharatena vayaṃ paścāt samānītā nirarthakam |
hatā hi rākṣasāstatra pārthivaiḥ syurna saṃśayaḥ || 4 ||
[Analyze grammar]

rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca |
sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ || 5 ||
[Analyze grammar]

etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ |
kathayantaḥ svarāṣṭrāṇi viviśuste mahārathāḥ || 6 ||
[Analyze grammar]

yathāpurāṇi te gatvā ratnāni vividhāni ca |
rāmāya priyakāmārthamupahārānnṛpā daduḥ || 7 ||
[Analyze grammar]

aśvān ratnāni vastrāṇi hastinaśca madotkaṭān |
candanāni ca divyāni divyānyābharaṇāni ca || 8 ||
[Analyze grammar]

bharato lakṣmaṇaścaiva śatrughnaśca mahārathaḥ |
ādāya tāni ratnāni ayodhyāmagamanpunaḥ || 9 ||
[Analyze grammar]

āgatāśca purīṃ ramyāmayodhyāṃ puruṣarṣabhāḥ |
daduḥ sarvāṇi ratnāni rāghavāya mahātmane || 10 ||
[Analyze grammar]

pratigṛhya ca tat sarvaṃ prītiyuktaḥ sa rāghavaḥ |
sarvāṇi tāni pradadau sugrīvāya mahātmane || 11 ||
[Analyze grammar]

vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ |
hanūmatpramukhā vīrā rākṣasāśca mahābalāḥ || 12 ||
[Analyze grammar]

te sarve hṛṣṭamanaso rāmadattāni tānyatha |
śirobhirdhārayāmāsurbāhubhiśca mahābalāḥ || 13 ||
[Analyze grammar]

papuścaiva sugandhīni madhūni vividhāni ca |
māṃsāni ca sumṛṣṭāni phalānyāsvādayanti ca || 14 ||
[Analyze grammar]

evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatastadā |
muhūrtamiva tat sarvaṃ rāmabhaktyā samarthayan || 15 ||
[Analyze grammar]

reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ |
rājabhiśca mahāvīryai rākṣasaiśca mahābalaiḥ || 16 ||
[Analyze grammar]

evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham |
vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 38

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: