Ramayana [sanskrit]

175,075 words | ISBN-10: 8129302500 | ISBN-13: 9788129302502

This Sanskrit edition of the Ramayana: An ancient epic revolving around the life and legends of Rama, Sita and Ravana. Original titles: Vālmīki Rāmāyaṇa (वाल्मीकि रामायण) or Vālmīkirāmāyaṇa (वाल्मीकिरामायण)

tathā sma teṣāṃ vasatāmṛkṣavānararakṣasām |
rāghavastu mahātejāḥ sugrīvamidamabravīt || 1 ||
[Analyze grammar]

gamyatāṃ saumya kiṣkindhāṃ durādharṣaṃ surāsuraiḥ |
pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam || 2 ||
[Analyze grammar]

aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ |
paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam || 3 ||
[Analyze grammar]

suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam |
kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam || 4 ||
[Analyze grammar]

vīraṃ śatabaliṃ caiva maindaṃ dvividameva ca |
gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam || 5 ||
[Analyze grammar]

ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam |
paśya prītisamāyukto gandhamādanameva ca || 6 ||
[Analyze grammar]

ye cānye sumahātmāno madarthe tyaktajīvitāḥ |
paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ || 7 ||
[Analyze grammar]

evamuktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ |
vibhīṣaṇamathovāca rāmo madhurayā girā || 8 ||
[Analyze grammar]

taṅkāṃ praśādhi dharmeṇa saṃmato hyasi pārthiva |
purasya rākṣasānāṃ ca bhrāturvaiśvaraṇasya ca || 9 ||
[Analyze grammar]

mā ca buddhimadharme tvaṃ kuryā rājan kathaṃ cana |
buddhimanto hi rājāno dhruvamaśnanti medinīm || 10 ||
[Analyze grammar]

ahaṃ ca nityaśo rājan sugrīvasahitastvayā |
smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ || 11 ||
[Analyze grammar]

rāmasya bhāṣitaṃ śrutvā ṛṣkavānararākṣasāḥ |
sādhu sādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ || 12 ||
[Analyze grammar]

tava buddhirmahābāho vīryamadbhutameva ca |
mādhuryaṃ paramaṃ rāma svayambhoriva nityadā || 13 ||
[Analyze grammar]

teṣāmevaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām |
hanūmatpraṇato bhūtvā rāghavaṃ vākyamabravīt || 14 ||
[Analyze grammar]

sneho me paramo rājaṃstvayi nityaṃ pratiṣṭhitaḥ |
bhaktiśca niyatā vīra bhāvo nānyatra gacchati || 15 ||
[Analyze grammar]

yāvad rāmakathāṃ vīra śroṣye'haṃ pṛthivītale |
tāvaccharīre vatsyantu mama prāṇā na saṃśayaḥ || 16 ||
[Analyze grammar]

evaṃ bruvāṇaṃ rājendro hanūmantamathāsanāt |
utthāya ca pariṣvajya vākyametaduvāca ha || 17 ||
[Analyze grammar]

evametat kapiśreṣṭha bhavitā nātra saṃśayaḥ |
lokā hi yāvat sthāsyanti tāvat sthāsyati me kathā || 18 ||
[Analyze grammar]

cariṣyati kathā yāval lokāneṣā hi māmikā |
tāvaccharīre vatsyanti prāṇāstava na saṃśayaḥ || 19 ||
[Analyze grammar]

tato'sya hāraṃ candrābhaṃ mucya kaṇṭhāt sa rāghavaḥ |
vaidūryataralaṃ snehādābabandhe hanūmati || 20 ||
[Analyze grammar]

tenorasi nibaddhena hāreṇa sa mahākapiḥ |
rarāja hemaśailendraścandreṇākrāntamastakaḥ || 21 ||
[Analyze grammar]

śrutvā tu rāghavasyaitadutthāyotthāya vānarāḥ |
praṇamya śirasā pādau prajagmuste mahābalāḥ || 22 ||
[Analyze grammar]

sugrīvaścaiva rāmeṇa pariṣvakto mahābhujaḥ |
vibhīṣaṇaśca dharmātmā nirantaramurogataḥ || 23 ||
[Analyze grammar]

sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ |
saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ramayana Chapter 39

Cover of edition (2011)

Valmiki-Ramayana
by Gita Press, Gorakhpur (2011)

[Two Volumes] With Sanskrit text and English translation.

Buy now!
Cover of edition (2019)

Valmiki Ramayana
by Gita Press, Gorakhpur (2019)

Sanskrit Only

Buy now!
Cover of edition (2011)

Ramayana of Valmiki (Hindi Translation)
by Gita Press, Gorakhpur (2011)

A Set of Two Volumes (Sanskrit Text with Hindi Translation)

Buy now!
Cover of edition (1967)

Ramayana (Marathi Translation)
by Swadhyaya Mandal (Vedic Research Centre), Gujarat (1967)

Set of 10 Volumes

Buy now!
Cover of edition (2008)

Valmiki Ramayanam (with Five Sanskrit Commentaries)
by Rashtriya Sanskrit Sansthan (2008)

Sanskrit only in Seven Volumes

Buy now!
Cover of edition (2000)

Burmese Ramayana
by Ohno Toru [B.R. Publishing Corporation] (2000)

With an English Translation of The Original Palm Leaf Manuscript in Burmese Language in 1233 year of Burmese Era (1871 A.D.)

Buy now!
Cover of Bengali edition

Srimad Valmikiya Ramayana in Bengali
by Gita Press, Gorakhpur (2015)

শ্রীমদ্বাল্মীকীয় রামায়ণ:

Buy now!
Cover of Gujarati edition

Srimad Valmiki Ramayana in Gujarati
by Gita Press, Gorakhpur (2013)

શ્રીમદવાલ્મીકીય રામાયણ: [Set of 2 Volumes]

Buy now!
Cover of edition (2018)

The Ramayana of Valmiki in Kannada
by Gita Press, Gorakhpur (2018)

ಶ್ರೀ ಮದ್ವಲ್ಮಿಕಿ ರಾಮಾಯಣ: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Srimad Valmiki Ramayanam and Srimad Bhagavad Gita - Malayalam
by Swami Siddhinathananda & Swami Ranganathananda [Ramakrishna Math, Thrissur] (2019)

രാമായണം: [Set of 3 Volumes]

Buy now!
Cover of edition (2019)

Shrimad Valmiki Ramayana Mulam (Telugu)
by Gita Press, Gorakhpur (2019)

వాల్మీకీ రామాయణం [Set of 3 Volumes]

Buy now!
Like what you read? Consider supporting this website: